Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

navaṃ dhānyamabhiṣyandi, laṅu saṃvatsaroṣitam||25||
śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam||26||
iti śimbīdhānyavargaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

navaṃ pratyagraṃ, dhānyamabhiṣyandi-ābhimukhyena syandayati| tācchīlye ṇiniḥ| mālinyātsrotasāṃ srutirūpaṃ śleṣmāṇaṃ karotītyarthaḥ| arthātpurāṇamanabhiṣyandi| saṃvatsaroṣitaṃ-varṣātītaṃ, laghu bhavati| navaṃ cārthādgurvityanuktamapyuktaṃ bhavati| tantrāntare'pyuktam-5 "varṣasthitaṃ sarvamannaṃ parityajati gauravam| na tu tyajati tadvīryaṃ vīryaṃ muñcatyataḥ kramāt||" iti| śīghretyādi| laghvityanuvartate| sūpyaṃ-mudgādi yacchhīghrajanma, tallaghu bhavati| tathā, vigatatuṣaṃ yuktyā bharjitaṃ-bhṛṣṭaṃ laghu bhavati| saṅgrahe tvevamuktam (sū.a.7)-"navaṃ dhānyamabhiṣyandi sekyaṃ kedārajaṃ ca yat| laghu varṣoṣitaṃ dagdhabhūmijaṃ sthalasambhavam|" iti| iti śimbīdhānyavargaḥ| nirdiṣṭe śūkaśimbīdhānye| tayośca saṃskṛtayorupayoga iti kṛtānnavargaḥ prārabhyate1.6.78 Sarvāṅgasundarā navadhānyaguṇānāha-navaṃ dhānyamiti| abhiṣyandi-srotaḥsrāvi| purāṇadhānyaguṇānāha-laghu saṃvatsaroṣitamiti| saṃvatsaroṣitaṃsaṃvatsaramevoṣitam, saṃvatsaradvayādyuṣitasya nirvīryatvāt| yadāha khāraṇādiḥ-"varṣasthitaṃ sarvadhānyaṃ parityajati gauravam| na tu tyajati tadvīryaṃ, vīryaṃ muñcatyataḥ kramāt "|| iti| śīghrajanmādisūpyaguṇānāhaśīghrajanmeti| sūpe hitaṃsūpyaṃ śimbīdhānyam, tathātadvat, laghu ityarthaḥ| śīghraṃ alpena kālena, janmaniṣpattiryasya tattathā| nistuṣaṃ-apanītatvak| yuktyāsamyagyogena, bharjitaṃ-dravaṃ vinā sveditam| navasyābhiṣyanditvāt purāṇasyānabhiṣyanditvam| purāṇādīnāṃ laghutvāttadviparītānāṃ gurutvamarthasiddham| saṅgrahe tu (sū. a. 7)-"haritāsteṣvapi varā, makuṣṭhāḥ kṛmikāriṇaḥ| varṇyāḥ paraṃ pralepādyairmasūrā grāhiṇo bhṛśam|| kuśāmraśimbī madhurā vātapittaharā himā| madhurāḥ śītalā gurvyo balaghno rūkṣaṇātmikāḥ|| snehāḍhyā balibhirbhojyā vividhāḥ śimbījātayaḥ|" iti| iti śimbīdhānyavargaḥ|

Like what you read? Consider supporting this website: