Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān||40||
purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

purāṇaṃ-atītabahu kālaṃ, pañcadaśādivarṣasthitaṃ, ghṛtaṃ madādīn vyādhīn jayati| vraṇānāṃ paicchilyādīn śodhayati| tathā, vraṇān ropayati| saṅgrahe caivamadhyaiṣṭa (sū. a. 6)- "vraṇaśodhanaropaṇam| pūrvoktāṃścādhikānkuryādguṇāṃstadamṛtopamam|| tadvacca ghṛtamaṇḍo'pi rūkṣastīkṣṇastanustu saḥ|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

purāṇaghṛtaguṇānāha-madāpasmāreti| mūrcchāyomūrcchā| śodhanaṃ-duṣṭavraṇānām, ropaṇaṃ-śuddhānām| daśavarṣoṣitaṃpurāṇam| uktaṃ ca- "ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam| lākṣārasanibhaṃ śītaṃ prapurāṇamataḥ param||" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kilāṭādayo balyāḥ| tathā, śukrādikarāḥ| tathā, viṣṭambhino guravo doṣalāśca syuḥ| ādigrahaṇāttakrapiṇḍakakṣīraśākayorgrahaṇam| vahnināśakatvaṃ caiṣāṃ balyatvena śukrakṛttvena viṣṭambhidoṣalatvenāvagatameveti 'va hnisādanāḥ' iti granthakṛtā nehakṛtam| saṅgrahe tu spaṣṭārthaṃ kṛtameva| tatra, kilāṭaḥ-alpakṣīro bahunā takreṇa kṛtaḥ| pīyūṣaḥ-sadyaḥprasūtākṣīrakṛtaḥ| kūrcikādadhitakrakṛtā kilāṭikā| moraṇaḥ-kṣīrasadṛśaḥ kilāṭikaḥ| piṇḍanaṃ-uttarāpathe prasiddham| kṣīraśākaḥ-prasiddhaḥ|

Like what you read? Consider supporting this website: