Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām||37||
bālavṛddhaprajākāntisaukumāryasvarārthinām||37||
kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām||38||

vātapittaviṣonmādaśoṣālakṣmījvarāpaham||38||
snehānāmuttamaṃ śītaṃ vayasaḥ sthāpanaṃ param||39||
sahasravīryaṃ vidhibhirghṛtaṃ karmasahasrakṛt||39||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ghṛtaṃ dhīprabhṛtīnāmagniglapitātmāntānāṃ śastaṃ-hitam| dhīḥ-buddhiḥ, vastugrahaṇaśaktiḥ| smṛtiḥ-atītavicāraśaktiḥ| prajārthināṃ śastam| prajā-apatyam, tadarthinām| śukrasya saphalatākaramityarthaḥ| tathā, vātādighnam| tathā, snehānāṃ-tailādīnāṃ, uttamaṃ-śreṣṭham| tathā, śītam| vayasaḥ sthāpanaṃ-jarayā vinā vayasaḥ sthāpanamityarthaḥ| sahasravīryamiti| sahasra-śabdo'nekārthaḥ, anekaśaktītyarthaḥ| katham? vidhibhiḥ,-yogasaṃskārādibhirghṛtamane sampadyate| yena dravyeṇa prayujyate saṃskriyate , tacchaktimevā'nurudhyate| athavā tatsaṃyogācchaktyantaramanyadārohati| ato hetoḥ sahasraśabdo'nekārthaḥ| anyathā dravyāṇāmānantyātkathaṃ daśaśatavācī sahasraśabda upapadyate| anye tvevaṃ vyācakṣate -sahasraśabdo daśaśatasaṃkhyāvācyeva| sahasrapākyaṃ hi sarpiruktam, na sahasrapākyātpareṇa| tatra cedaṃ sahasrapākyatve prayojanam-pākasahasraṃ yāvadasya saṃskāro'nuvartate, nātaḥparam| anyathā sahasrapākātpareṇa kimiti pāko noktaḥ? tasmādāsahasraṃ pākānāṃ śaktyantarāṇyārohanti pākāḥ, na tataḥ pareṇeti| tathā, karmasahasrakṛt-anekakāryakṛt|

Commentary: Hemādri’s Āyurvedarasāyana

ghṛtaguṇānāha-śastamiti| upadiṣṭagrahaṇe śaktiḥ-dhīḥ| gṛhītasya vicchedena dhārayituṃ śaktiḥ-smṛtiḥ| avicchedenamedhā| prajādibhirarthiśabdaḥ sambadhyate| prajāapatyam| kṣatakṣīṇaḥ-kṣatakāsapīḍitaḥ| parīsarpo-visarpaḥ, śastraṃ-śastraghātaḥ, agniḥ-agnidāhaḥ, taistribhirglapitaḥpīḍitaḥ, ātmā-śarīraṃ yeṣāṃ te tathā| śoṣo-rājayakṣmā| jvaro-jīrṇajvaraḥ, navasya snehānarhatvāt| snehānāṃtailādīnām| vayasaḥ-yauvanasya| yojanayā karmasahasrakṛtbahutarakāryakṛt| yataḥ sahasravīryaṃ-bahutaraśaktiyuktam| kaiḥ? vidhibhiḥ,-yogasaṃskārapānābhyañjanānuvāsanādibhiḥ|

Like what you read? Consider supporting this website: