Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————yadbalaṃ visṛjatyayam||5||
saumyatvādatra somo hi balavān hīyate raviḥ||5||
meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale||6||
snigdhāścehāmlalavaṇamadhurā balino rasāḥ||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yat-yasmāt, balamayaṃ kālo visṛjati-dadāti dakṣiṇāyanākhyaḥ, tasmādvisargo'nvarthasaṃjñaḥ kālaḥ| hi-yasmāt, atra-visargākhye kāle, saumyatvāt-somabhūyiṣṭhatvāt, somo balavān, tadāśritarātrivṛddhidarśanāt| hīyate raviḥ-tadāśritadinahānyupalabdherhīnaśaktiḥ sampadyate| kadā? mahītale-bhūpṛṣṭhe, śāntatāpe sati| kaiḥ? meghavṛṣṭyanilaiḥ śītaiḥ| śītairityupalakṣaṇārtham, visargakālatvānmṛdubhiḥ snigdhairapīti| ata eva snigdhā rasā amlalavaṇamadhurā balino bhavanti| atrāpi kramādityanuvartate| pūrvavacca vyākhyeyam|

Commentary: Hemādri’s Āyurvedarasāyana

visargasaṃjñāṃ nirvakti-yadbalamiti| yat-yasmāt, ayaṃ kālaḥ saumyatvāddhetorbalaṃ visṛjati-dadāti, ato visargākhyaḥ| saumyatve hetumāha-atra soma iti| hi-yasmāt, atra-asmin kāle mārge ca, tadvaśātsomo balavān bhavati| taviśca hīyate-tyajyate, prakṛtatvādbalena| na kevalaṃ kālamārgavaśāt, kintu śītairmeghavṛṣṭyanilaiśca| vṛṣṭyā vinā'pi chāyāyā eva kāraṇatvānmeghānāṃ pṛthaggrahaṇam| tathā, iha-asmin kāle, amlādyāḥ snigdhā rasā balino bhavanti| kasminsati? taireva meghādyaiḥ śāntatāpe mahītale sati| ādāne hyādityapavanatāpitāyāṃ bhuvi saumyaguṇakṣayādrūkṣā rasā balina āsan| visarge punaḥ śāntatāpāyāṃ bhuvi saumyaguṇalābhāt snigdhā rasā balina ityarthaḥ| cakāreṇa kramādityanukṛṣyate| tena varṣāsvamlo balī, tato'pi śaradi lavaṇaḥ, tato'pi hemante madhura iti siddham| somavṛddhyā, sūryahānyā, snigdharasabalitvena ca visargasya saumyatvamitivākyārthaḥ| kālamārgayoḥ kāraṇatvaṃ saṅgrahe'pyuktam (sū. a. 4)- "kālamārgameghavātavarṣābhihatapratāpe dakṣiṇāyanage'rke śaśini cāvyāhatabale" iti| mārgo'tra karkaṭādirāśiṣaṭkaparicchinna ākāśabhāgaḥ|

Like what you read? Consider supporting this website: