Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śīte'gryaṃ vṛṣṭidharme'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śītasvabhāve kāle hemantaśiśirākhye nṛṇāmagryaṃ balaṃ bhavati| vṛṣṭiśca gharmaśca tasminvṛṣṭigharme-varṣāgreeṣmākhye kāle'lpam| turavadhāraṇe| śeṣayoḥ-śaradvasantayorṛtvormadhyameva balam| nanu, vasante ādānakālatvādatyarthatīkṣṇoṣṇarūkṣairādityapavanaiḥ śoṣyamāṇeṣu balavṛddhihetuṣu bhuvaḥ saumyeṣu guṇeṣu, kathaṃ madhyabalatvamiti? atra brūmaḥ| varṣādiṣu triṣvṛtuṣu balamupacitaṃ krameṇaivāpacīyate| yathā-kṛṣṇapakṣe candraḥ| tasmāddīrghakālānuvṛttaṃ balamupacitaṃ vasante krameṇaivāpacīyate, iti madhyabalatvaṃ yuktam| anenaiva hetunā śiśire'gryabalatvam| yataḥ sakalena visargiṇā kālena yadupacitamatiśayena balaṃ tat śiśire prārambhamātrādānakāle'pacīyamānamapi balaṃ na hīnaṃ lakṣyate| yathā-kṛṣṇapakṣādau candraḥ kṣīyamāṇaḥ, iti yuktamuktaṃ śīte'gryaṃ balaṃ vasante ca madhyaṃ balamiti|

Commentary: Hemādri’s Āyurvedarasāyana

yenaiva krameṇa balamupacīyate, tenaiva cāpacīyata ityāhaśīte'gryamiti| śīte-hemantaśiśirayoḥ, agryaṃbhāgatrayapūrṇaṃ balam| vṛṣṭiṅarme-prāvṛḍgrīṣmayoḥ, alpaṃbhāgadvayonam| śeṣayoḥ-śaradvasantayoḥ, madhyaṃekabhāgonam| (ye tu śiśire caturbhāgapūrṇasya balasya vasante bhāgadvayonatvaṃ vidhāya madhyaṃ balaṃ kalpayanti| tadasat| krameṇāpacitau vasante bhāgadvayonatānupapatteḥ| utkṛṣṭamadhyālpatayā atra madhyatvaṃ vedyam| ekabhāgonaṃ madhyaṃ, dvibhāgonamalpamiti|) yāvadbalaṃ visargasyāntye dine tāvadādānasyādye, yāvadvisargasyopāntye tāvadādānasya dvitīye| evaṃ yāvadvisargasyādye tāvadādānasyāntye, iti hemantaparyantaṃ vācyam| iti ṛtunirṇayaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha ṛtucaryāmāha| tāṃ ca śiśirādyuddeśe'pi hemāntādikrameṇa, śiśiracāryāyā hemantacaryāmūlatvāt| tatra sopapattikāṃ madhurādisevāṃ vidhatte-balina iti| yato hemante analaḥ prabalo bhavati| sa cālpendhanaḥ san dhātūn pacet| ato madhurādīn seveta| prābalye hetumāhaśītasaṃrodhāt, romakūpānāvṛṇvatā śītenārciṣāṃ bahiḥ pracāre vārite piṇḍitoṣmatvāt prabalaḥ| nanvevaṃ varṣāsvapyāpadyeta ityata āha-balinaḥ, balitve sati śītasaṃrodhāt| varṣāsu punarbalahāniḥ| nanu, prabalaścettatkiṃ snigdhoṣṇavīryāmlalavaṇān seveta? ityata āhavāyuneritaḥ,-śītajanitavāyunā sandhukṣitaḥ, sa dhātūn pacet| amlalavaṇau ca snigdhoṣṇavīryatvācchītasya tajjanitavāyośca viparītau| ayaṃ vidhiḥ kiṃ hemantamātre? netyāha-hime,-śītayukte| hemante viśeṣye satyapyasminniti padaṃ hemanta eva hime eva, ayam vidhirnānyadeti niyamārtham| idaṃ copalakṣaṇam| tena yasyartoryallakṣaṇaṃ, tadyukta eva tasminneva tadvidhiriti| suśrutastu (u. a. 64/22) tiktakaṭukasevāmapyāha-"hemante lavaṇakṣāratiktāmlakaṭukotkaṭam| sasarpistailamahimamaśanaṃ hitamucyate||" iti| sāpyucitā, cīyamānakaphapratyanīkatvāt| hemante hi vātakaphau cīyate| yadāha khāraṇādiḥ"pittaṃ śāmyate, tacchaityādvāyuḥ śleṣmā ca cīyate" iti|

Like what you read? Consider supporting this website: