Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śīte'gryaṃ vṛṣṭidharme'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śītasvabhāve kāle hemantaśiśirākhye nṛṇāmagryaṃ balaṃ bhavati| vṛṣṭiśca gharmaśca tasminvṛṣṭigharme-varṣāgreeṣmākhye kāle'lpam| turavadhāraṇe| śeṣayoḥ-śaradvasantayorṛtvormadhyameva balam| nanu, vasante ādānakālatvādatyarthatīkṣṇoṣṇarūkṣairādityapavanaiḥ śoṣyamāṇeṣu balavṛddhihetuṣu bhuvaḥ saumyeṣu guṇeṣu, kathaṃ madhyabalatvamiti? atra brūmaḥ| varṣādiṣu triṣvṛtuṣu balamupacitaṃ krameṇaivāpacīyate| yathā-kṛṣṇapakṣe candraḥ| tasmāddīrghakālānuvṛttaṃ balamupacitaṃ vasante krameṇaivāpacīyate, iti madhyabalatvaṃ yuktam| anenaiva hetunā śiśire'gryabalatvam| yataḥ sakalena visargiṇā kālena yadupacitamatiśayena balaṃ tat śiśire prārambhamātrādānakāle'pacīyamānamapi balaṃ na hīnaṃ lakṣyate| yathā-kṛṣṇapakṣādau candraḥ kṣīyamāṇaḥ, iti yuktamuktaṃ śīte'gryaṃ balaṃ vasante ca madhyaṃ balamiti|

Commentary: Hemādri’s Āyurvedarasāyana

yenaiva krameṇa balamupacīyate, tenaiva cāpacīyata ityāhaśīte'gryamiti| śīte-hemantaśiśirayoḥ, agryaṃbhāgatrayapūrṇaṃ balam| vṛṣṭiṅarme-prāvṛḍgrīṣmayoḥ, alpaṃbhāgadvayonam| śeṣayoḥ-śaradvasantayoḥ, madhyaṃekabhāgonam| (ye tu śiśire caturbhāgapūrṇasya balasya vasante bhāgadvayonatvaṃ vidhāya madhyaṃ balaṃ kalpayanti| tadasat| krameṇāpacitau vasante bhāgadvayonatānupapatteḥ| utkṛṣṭamadhyālpatayā atra madhyatvaṃ vedyam| ekabhāgonaṃ madhyaṃ, dvibhāgonamalpamiti|) yāvadbalaṃ visargasyāntye dine tāvadādānasyādye, yāvadvisargasyopāntye tāvadādānasya dvitīye| evaṃ yāvadvisargasyādye tāvadādānasyāntye, iti hemantaparyantaṃ vācyam| iti ṛtunirṇayaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha ṛtucaryāmāha| tāṃ ca śiśirādyuddeśe'pi hemāntādikrameṇa, śiśiracāryāyā hemantacaryāmūlatvāt| tatra sopapattikāṃ madhurādisevāṃ vidhatte-balina iti| yato hemante analaḥ prabalo bhavati| sa cālpendhanaḥ san dhātūn pacet| ato madhurādīn seveta| prābalye hetumāhaśītasaṃrodhāt, romakūpānāvṛṇvatā śītenārciṣāṃ bahiḥ pracāre vārite piṇḍitoṣmatvāt prabalaḥ| nanvevaṃ varṣāsvapyāpadyeta ityata āha-balinaḥ, balitve sati śītasaṃrodhāt| varṣāsu punarbalahāniḥ| nanu, prabalaścettatkiṃ snigdhoṣṇavīryāmlalavaṇān seveta? ityata āhavāyuneritaḥ,-śītajanitavāyunā sandhukṣitaḥ, sa dhātūn pacet| amlalavaṇau ca snigdhoṣṇavīryatvācchītasya tajjanitavāyośca viparītau| ayaṃ vidhiḥ kiṃ hemantamātre? netyāha-hime,-śītayukte| hemante viśeṣye satyapyasminniti padaṃ hemanta eva hime eva, ayam vidhirnānyadeti niyamārtham| idaṃ copalakṣaṇam| tena yasyartoryallakṣaṇaṃ, tadyukta eva tasminneva tadvidhiriti| suśrutastu (u. a. 64/22) tiktakaṭukasevāmapyāha-"hemante lavaṇakṣāratiktāmlakaṭukotkaṭam| sasarpistailamahimamaśanaṃ hitamucyate||" iti| sāpyucitā, cīyamānakaphapratyanīkatvāt| hemante hi vātakaphau cīyate| yadāha khāraṇādiḥ"pittaṃ śāmyate, tacchaityādvāyuḥ śleṣmā ca cīyate" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: