Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 20.11b

antyā bāhyaviśeṣā anyatra pucchāt || Sūtra _20.11b ||

gatametat / pucchaṃ varjayitvā /

karavindīyā vyākhyā

bāhya -- yāt

te ityeva /
te eva ṣoḍaśyau bāhyaviśeṣābhyāmanyābhyāmardhābhyāṃ parigṛhṇīyāt /
ete ardhe śirasyanavakāśādātmani bhavataḥ /
etaduktaṃ bhavati -- viśayaṣoḍaśyoḥ purastādviśayabhūte bahirviśeṣe dve arve tathā'tmani viśayaṣoḍaśyordakṣiṇata uttarataś ca vahirviśeṣe anye ardhe iti //

ātma -- dhyāt

ātmanaḥ karaṇya ātmakaraṇyaḥ / tāsāṃ sandhiṣu śroṇyaṃseṣu ṣoḍaśyaḥ catasraḥ /

sarvatra chāndaso vibhaktivyatyayaḥ /
ātmani pakṣāpyayayoḥsamīpeṣu bāhyaviśeṣāścatasraḥ ṣoḍaśīrupadadhyāt /
antyā bāhyaviśeṣā iti vakṣyamāṇe'pi bāhyaviśeṣagrahaṇaṃ saṃkhyāpūraṇāya /
pādānāṃ cārdhānāṃ ca upadhānārthaṃ ṣoḍaśīnāmuddhvaraṇe prasakte āsāṇuddharaṇaṃ bhūdityevamartham //

cata -- yoḥ

pratipakṣaṃ catasror'dheṣṭakāḥ bāhyaviśeṣā ityeva //

pakṣe -- dayet

pakṣayorudīcyaḥ pakṣeṣaṭakāḥ sapta rītayaḥ //

tisrar -- śvayoḥ

bāhyaviśeṣā eva //

ava -- yet

avaśiṣṭamātmani trayastriṃśat ṣoḍaśīsthānaṃ pucchadvādaśaṣoḍaśīsthānam //

antya -- cchāt

antyāḥsarvā bāhyaviśeṣā bhaveyuḥ pucchādanyatra / pucche tvantyāḥṣoḍaśyo'bhyantaraviśeṣā eva /

sundararājīyā vyākhyā

bāhya -- gṛhṇīyāt

te ṣoḍaśyau bāhyaviśeṣābhyāṃ dvābhyāmardheṣṭakābhyāṃ dakṣiṇata uttarataśvātmani parigṛhṇīyāt //

ātma -- dadhyāt

aṣṭāśrerātmano'ṣṭau karaṇyaḥ / tatra dakṣiṇottarapārśvakaraṇyoḥ śroṇyaṃsakaraṇībhiḥ saha catvāraḥ sandhayaḥ / tatra śroṇisandhyordve pratyagagre ṣoḍaśyau / aṃsasandhyordve prāgagre / evaṃ catasraḥ ṣoḍaśyaḥ / ye tu catvāraḥ pūrvāpara (koṭyoḥ) karaṇyoḥsandhayaḥ tatra pūrvayostāvadbāhyaviśeṣābhyāṃ parigṛhṇīyādityardheṣṭake ukte / aparayorapi pūrvasādṛśyārthaṃ bhedaparihārārthaṃ cādhyardhe evopadheye /

catasra -- yoḥ

pakṣe -- dayet

ekaikaṃ ṣaṭpañcāśatā /

tisra -- yoḥ

bāhyaviśeṣāḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: