Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pramāṇaṃ tṛtīyena vardhayet tac caturthenātmacatustriṃśonena saviśeṣaḥ || ĀpŚus_1.6 ||

samasya dvikaraṇī / samasya caturaśrasya akṣṇayārajjuḥ samacaturaśrasya kṣetraṃ yāvadbhavati tasya dviguṇaṃ karoti / samasya grahaṇaṃ kimartham? dīrghanivṛcyarthamiti cenna, uktārthatvāt / akṣṇayārajjorabhāvānmaṇḍalasyāprasaṅgaḥ / sarvātmanā samasya pratipacyarthamiti, tadapyaprayojakam / akṣṇayārajjurityekavacananirdeśāt / pramāṇaṃ tṛtīyena vardhayet pramāṇaṃ tṛtayiṃ prakṣipet / taccaturthena / taditi prakṣiptatṛtīyaṃ parāmṛśyate / tṛtīyaṃ svacaturthena varghayediti śeṣaḥ / ātmacatustriṃśonena--etat caturthasya viśeṣaṇam, taccaturthaṃ catustriṃśaddhā vibhajyaikaṃ bhāgamutsṛjya śiṣṭenetyarthaḥ /

(1a1ñ3a1ñ34-1ñ3n4n34u1.4142156)

saviśeṣaḥ--saviśeṣa iti saṃjñā / evaṃ saṃvargitasya saha viśeṣaṇa vartata iti anvarthā saṃjñā /

dvādaśe catvāri caturṣu ekaṃ catustriṅkṣaddhā vibhajya ekaṃ bhāgamutsṛjya, evaṃ tilonasaptadaśāṅgulaṃ bhavati /
dvādaśāṅgulasya tilavargaḥ ; ekaṃ niyutaṃ ṣaḍayutāni ṣaṭ sahasrāṇi catvāri śatāni ṣaṣṭiḥ catvārīti (166464) tilapramāṇāni saptadaśāṅgulamānasya tilonasya tilavargaḥ-- trīṇi niyutāni trīṇi niyutāni trīṇyayutāni dve sahasre nava śatāni vaṃśatirnava ca (332929) atraikatrikayoḥśeṣo na bhavatīti veṇoḥsaviśeṣe gṛhyamāṇe daśatilakṣetrāṇyatiriktāni /
tena nīvāraśūkārdhamātramapyatiriktaṃ bhavati /
tasmādviśeṣa iti vyavahārārthameva bhaviṣyatīti pragaṇayya saṃjñā kṛtācāryeṇa //

Like what you read? Consider supporting this website: