Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 6.8
Haradatta’s Anākulā-vṛtti (sūtra 6.8)
vimucya vāhau varaḥ pūrva gṛhaṃ svayaṃ praviśya yatra dampatyorvāsaḥ tatrāgārasya madhye camīstṛṇāti uttarayarcā'śarmā varme'tyetayā taccānaḍuhaṃ bhavati lohitañca varṇena /prācīnamuttaralometyāstaraṇe prakāraḥ /
āstīrya tato dakṣiṇena padā gṛhān prapādayati /
vadhūṃ praveśayati /
prapādayaṃstāmuttarāmṛcaṃ vācayati 'gṛhāni'ti prakṛte punargṛhānityucyate- hatarathā agārasyāpi prakṛtatvāt praveśane mantraḥ śaṃkyeta /
idameva jñāpakamantaragāramadhye carmāstaraṇamiti /
prapādayan vācayatīti vacanānmantrakarmaṇoradisaṃyogaḥ /
na mantrānte pradānam //11//
________________________