Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 3.15-16

śaktiviṣaye dravyāṇi praticchannānyupanidhāya brūyādupaspṛśeti // ĀpGs_3.15 //
nānā bījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakṛcchmaśānaloṣṭamiti // ĀpGs_3.16 //


Haradatta’s Anākulā-vṛtti (sūtra 3.16)

'lakṣaṇasampannāmupayacchete'ti vakṣyati /
tatra lakṣaṇānāmajñātatvāt tatparīkṣaṇopāya upadiśyate /
nacāyaṃ nityo vidhiḥ;'saktiviṣaya'iti vacanāt /
śakti ssāmarthya yadi samphavaḥ /
yadi vadhūjñātayo'numanyeran tadā kartavyaṃ nānyathetyarthaḥ /
tat kathaṃ kartavyam?ucyate-dravyāṇi pañcavakṣyamāṇāni mṛtpiṇḍeṣu praticchannāni kṛtvā upanidhāya kanyāsamīpe nidhāya tāṃ brūyādvaraḥ- eṣāṃ piṇḍānāṃ ekatamupaspṛśeti /
kāni punastāni dravyāṇi?nānābījāni saṃsṛṣṭāni vrīhiyavādīni /
vedyāḥ pāṃsūnāhṛtān, sasyasampannāt kṣetrādāhṛtaṃ loṣṭaṃ, sakṛt gomayaṃ, śmaśānādāhṛtaṃ loṣṭamityetāni /
bījānāṃ dravyatvāvyabhicāre'ri dravyāṇītyucyate-śāstrāntare dṛṣṭānāmanyeṣāmapi dravyāṇāmiha vikalpena prāptyartha tadyathā-avidāsinohadāt sarvasampannā devanāt kitavī iriṇādadhanyeti(āśva.gṛ.1-5-6) //13//
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.16)

śaktissamarthyam /
viṣaye 'vakāśaḥ /
asyāmṛddhiparīkṣāyāṃ varatatpakṣiṇāṃ sāmarthyasyāvakāśe sambhavati, yadi kanyā ca tadīyāścemāṃ parīkṣāmabhyupagaccheyurityarthaḥ /
yata evātra śaktiviṣaya ityāha, ata evaiṣā ṛddhiparīkṣā jyotiṣādibhirvaikalpikī, na tu nityavadvivāhāṅgam /

dravyāṇi vakṣyamāṇāni mṛtpiṇḍeṣu ca praticchannānyekasmin bhājane nidhāya kanyāṃ samīpe ca kṛtvā, tāṃ brūyādeṣāṃ piṇḍānāmekamupaspṛśeti // 15 //


kāni tānītyata āha--

nānābījāni vrīhiyavādibījāni /
saṃsṛṣṭāni ekasmin piṇḍe kṣiptāni /
vedyāḥ saumikyāḥ āhṛtān pāṃsūn /
kṣetrāt sasyasampannādāhṛtaṃ loṣṭam /
aviśiṣṭe prasiddhe //16//


Like what you read? Consider supporting this website: