Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 1.11
Haradatta’s Anākulā-vṛtti (sūtra 1.11)
prācīnāvītinā prasavyaṃ dakṣiṇato'pavarga iti pūrvasūtreṇa sambandhaḥ /nimittāni yāni naimittikāni karmāni tāni nimittamavekṣya tadanantarameva kartavyāni, na tatra udagayanādyapekṣā /
"agārasthūṇāviroṇa"(āpa.gṛ.23-9) ityudāharaṇāni /
tatrāmāvāsyāyāṃ niśaśāyāmiti vacanāt tāvānutkarṣaḥ /
gṛhapraveśanaṃ naimittikamiti kecit /
netyanye //8//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.11)
naimittikānyāgrayaṇātithyasīmantādīni nimittāvekṣāṇi /nimittāni vrīhipākādīnyevānuṣṭhāne'vekṣante nodagayanādīnītyarthaḥ /
atrāpi sambhavata- pūrvapakṣādernāpavāda- //11//
evaṃ prayogānuvandhaṃ kālādikamukttvā idānīṃ sarvagārhyapradhānahomānāṃ sādhāraṇatantranāmānaṃ prācyodācyāṅgasamudāyaṃ prayojyabhedamāha-'agnimidhvā'; ityādi'mantra sannāmaḥ'(āpa.gṛ.2-8.) ityantena /
2. agnimukhanirūpaṇam -
1 paristaraṇādi /