Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ |
abdhiṃ dṛṣṭvā'bruvaṃste'bdhiṃ laṅghayeta ko nu jīvayet || 1 ||
[Analyze grammar]

kapīnāṃ jīvanārthāya rāmakāryyaprasiddhaye |
śatayojanavistīrṇaṃ pupluve'bdhiṃ sa mārutiḥ || 2 ||
[Analyze grammar]

dṛṣṭvotthitañca mainākaṃ siṃhikāṃ vinipātya ca |
laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe || 3 ||
[Analyze grammar]

daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ |
vibhīṣaṇasyendrajito gṛhe'nyeṣāṃ ca rakṣasām || 4 ||
[Analyze grammar]

nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ |
aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale || 5 ||
[Analyze grammar]

rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinam |
rāvaṇaṃ śiśapāstho'tha neti sītāntu vādinīm || 6 ||
[Analyze grammar]

bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ |
gate tu rāvaṇe prāha rājā daśaratho'bhavat || 7 ||
[Analyze grammar]

rāmo'sya lakṣmamaḥ putrau vanavāsaṅgatau varau |
rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt || 8 ||
[Analyze grammar]

rāmaḥ sugrīvamitrastvā mārgayan praiṣayacca mām |
sābhijñānañcāṃgulīyaṃ rāmadattaṃ gṛhāṇa vai || 9 ||
[Analyze grammar]

sītā'ṅgulīyaṃ jagraha sā'paśyanmārutintarau |
bhūyo'gre copaviṣṭaṃ tamuvāca yadi jīvati || 10 ||
[Analyze grammar]

rāmaḥ kathaṃ na nayati śaṅkitāmabravīt kapiḥ |
rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati || 11 ||
[Analyze grammar]

rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devimāśuca |
sābhijñānaṃ dehi me tvaṃ maṇiṃ sītā'dadatkapau || 12 ||
[Analyze grammar]

uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru |
kākākṣipātanakathāmpratiyāhi hi śokaha || 13 ||
[Analyze grammar]

maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ |
athavā te tvārā kācit pṛṣṭhamāruha me śubhe || 14 ||
[Analyze grammar]

adya tvāṃ darśayiṣyāmi sasugrīvañca rāghavam |
sītā'bravalīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ || 15 ||
[Analyze grammar]

hanūmān sa daśagrīvadarśanopāyamākarot |
vanaṃ babhañca tatpālān hatvā dantanakhādibhiḥ || 16 ||
[Analyze grammar]

hatvā tu kiṅkarān sarvān sapta mantrisutānapi |
putramakṣaṃ kumārañca śakrajiccababandha tam || 17 ||
[Analyze grammar]

nāgapāśena piṅgākṣaṃ darśayāmāsa rāvaṇam |
uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam || 18 ||
[Analyze grammar]

rāmadūto rāghavāya sītāṃ dehi mariṣyasi |
rāmabāṇairhataḥ sārddhaṃ laṅkāsthai rākṣasairdhruvam || 19 ||
[Analyze grammar]

rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ |
dīpayāmāsa lāṅgūlaṃ dīptapucchaḥ sa mārutiḥ || 20 ||
[Analyze grammar]

dagdhvā laṅkāṃ rākṣasāśca dṛṣṭvā sītāṃ praṇamya tāma |
samudrapāramāgamya dṛṣṭvā sīteti cābravīt || 21 ||
[Analyze grammar]

aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu |
jitvā dadhimukhādīṃśca dṛṣṭvā te'bravan || 22 ||
[Analyze grammar]

dṛṣṭā sīteti rāmo'pi hṛṣṭaḥ papraccha mārutim |
kathaṃ dṛṣṭā tvayā sītā kimuvāca ca māmprati || 23 ||
[Analyze grammar]

sītākathāmṛtenaiva siñca māṃ kāmavahnigam |
hanūmānabravodrāmaṃ laṅghayitvā'bdhimāgataḥ || 24 ||
[Analyze grammar]

sītāṃ dṛṣṭhvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai |
hatvā tvaṃ rāvaṇaṃ sītāṃ prāsyase rāma mā śucaḥ || 25 ||
[Analyze grammar]

gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ |
maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām || 26 ||
[Analyze grammar]

tathā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ |
samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ || 27 ||
[Analyze grammar]

gatastiraskṛto bhrātrā rāvaṇena durātmanā |
rāmāya dehi sītāṃ tvamityuktenāsahāyavān || 28 ||
[Analyze grammar]

rāmo vibhīṣaṇaṃ mitraṃ laṅkaivarye'bhyaṣecayat |
samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ || 29 ||
[Analyze grammar]

bhedayāmāsa rāmañca uvācābdhi samāgataḥ |
nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ || 30 ||
[Analyze grammar]

ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo'pi nalasetunā |
kṛtena taruśailādyairgataḥ pāraṃ mahodadheḥ |
vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśavai || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: