Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
rāmoktañcāṅgadau gatvā rāvaṇaṃ prāha jānakī |
dīyatāṃ rāghavāyāśu anyathā tvaṃ maripyasi || 1 ||
[Analyze grammar]

rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ |
rāmayāha daśagrīvo yuddhamekaṃ tu manyate || 2 ||
[Analyze grammar]

rāmo yuddhāya tacchrutvā laṅkāṃ sakapirāyayau |
vānaro hanumāna maindo dvividau jāmbavānnalaḥ || 3 ||
[Analyze grammar]

nīlastāroṅgado dhūbhraḥ suṣeṇaḥ keśarī gayaḥ |
panaso vinato rambhaḥ śarabhaḥ kathano balī || 4 ||
[Analyze grammar]

gavākṣo dadhivaktraśca gavayo gandhamādanaḥ |
ete cānye ca sugrīva etairyukto hyasaṅkhyakaiḥ || 5 ||
[Analyze grammar]

rakṣasāṃ vānarāṇāñca yuddhaṃ saṅkulamābabhau |
rākṣasā vānarāñajaghnuḥ śaraśaktigadādibhiḥ || 6 ||
[Analyze grammar]

vānarā rākṣasāñ jaghnurnakhadantaśilādibhiḥ |
hastthaśvarathapādātaṃ rākṣasānāṃ balaṃ hatam || 7 ||
[Analyze grammar]

hanūmān giriṛṅgeṇa dhūmrākṣamavadhīdripum |
akampanaṃ prahastañca yudhyantaṃ nīla āvadhīt || 8 ||
[Analyze grammar]

indrajiccharabandhācca vimuktau rāmalakṣamaṇau |
tārkṣyasandarśanād bāṇairjaghnanū rākṣasaṃ balam || 9 ||
[Analyze grammar]

rāmaḥ śarairjarjaritaṃ rāvaṇañcākarodraṇe |
rāvaṇaḥ kumbakarṇañca baudhayāmāsa duḥ khitaḥ || 10 ||
[Analyze grammar]

kumbhakarṇaḥ prabuddho'tha pītvā ghaṭasahastrakam |
madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam || 11 ||
[Analyze grammar]

sītāyā haraṇaṃ pāpaṃ kṛtantvaṃ hi gururyataḥ |
ato gacchāmi yuddhāya rāmaṃ hanmi savānaram || 12 ||
[Analyze grammar]

ityuktvā vānarān sarvān kumbhakarṇo mamardda ha |
gṛhītastena sugrīvaḥ karṇanāsaṃ cakartta saḥ || 13 ||
[Analyze grammar]

karṇanāsāvihīno'sau bhakṣa yāmāsa vānarān |
atha kumbho nikumabhaśca makarākṣaśca rākṣasaḥ || 14 ||
[Analyze grammar]

tataḥ pādau tataśchittvā śiro bhūmau vyapātayat |
atha kumbho nikumbhaśca makarākṣaśca rākṣasaḥ || 15 ||
[Analyze grammar]

mahodaro mahāpārśvo matta untattarākṣasaḥ |
praghaso bhāsakarṇaśca virūpākṣascha saṃyuge || 16 ||
[Analyze grammar]

devāntako narāntaśca triśirāścātikāyakaḥ |
rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ || 17 ||
[Analyze grammar]

yudhyamānāstathāhyanye rākṣasābhuvi pātitāḥ |
indrajinmāyayā yudhyan rāmādīn sambabandha ha || 18 ||
[Analyze grammar]

varadattairnāgabāṇai roṣadhyā tau viśalyakau |
viśalyayāvraṇau kṛtvā mārutyānītaparvane || 19 ||
[Analyze grammar]

hanūmān dhārayāmāsa tatrāgaṃ yatra saṃśthitaḥ |
nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ || 20 ||
[Analyze grammar]

śarairindrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat |
rāvaṇaḥ śokasntaptaḥ sītāṃ hantuṃ samudyataḥ || 21 ||
[Analyze grammar]

avindhyavārito rājarathasyaḥ sabalauyayau |
indrokto mātalīrāmaṃ rathasthaṃ pracakāra tam || 22 ||
[Analyze grammar]

rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva |
rāvaṇo vānarān hanti mārutyādyāśca rāvaṇam || 23 ||
[Analyze grammar]

rāmaḥ śastraistamastraiśca vavarṣa jalado yathā |
tasya dhvajaṃ sa ciccheda rathamaśvāṃśca sārathim || 24 ||
[Analyze grammar]

dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi |
paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ || 25 ||
[Analyze grammar]

bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ |
āśvāsya tañca saṃskṛtya rāmajñapto vibhīṣaṇaḥ || 26 ||
[Analyze grammar]

hanṛmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān |
rāmo vahnau praviṣṭāntāṃ śuddhāmindrādibhiḥ stutaḥ || 27 ||
[Analyze grammar]

brahmaṇā daśarathena tvaṃ viṣṇ rākṣasamarddanaḥ |
indraurccito'mṛtavṛṣṭyā jīvayāmāsa vānarān || 28 ||
[Analyze grammar]

rāmeṇa pūjitā jagmuryuddhaṃ dṛṣṭvā divañca te |
rāmo vibhīṣaṇāyādāllaṅkāmabhyarcya vānarān || 29 ||
[Analyze grammar]

sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ |
darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ || 30 ||
[Analyze grammar]

bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ |
bharatena nataścāgādayodhyāntatra saṃśthitaḥ || 31 ||
[Analyze grammar]

vasiṣṭhādīnnamaskṛtya kauśalyāñcaiva kekayīm |
sumitrāṃ prāptarājyo'tha dvijādīn so'bhyapūjayat || 32 ||
[Analyze grammar]

vāsudevaṃ svamātmānamaśvamedhairathāyajat |
sarvadānāni sa dadau pālayāmāsa sa prajāḥ || 33 ||
[Analyze grammar]

putravaddharmmakāmādīn duṣṭanigrahaṇe rataḥ |
sarvadharmmaparo lokaḥ sarvaśasyā ca medinī |
nākālamaraṇañcāsīdrāme rājyaṃ praśāsati || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: