Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

nārada uvāca |
rāmaḥ paspāsaro gatvā śocan sa śarvarīṃ tataḥ |
hanūmatā sa sūgnīvaṃ mitrañcakāra ha || 1 ||
[Analyze grammar]

sapta tālan vinirbhidya śareṇaikena paśyataḥ |
pādena dundubheḥ kāyañcikṣepa daśayojanam || 2 ||
[Analyze grammar]

tadripuṃ bālinaṃ hatvā bhrātaraṃ vairasāriṇam |
kiṣkindhāṃ kapirajyañca rumāntārāṃ samarpayat || 3 ||
[Analyze grammar]

ṛṣyamūkeharīśāyakiṣkindheśo'bravītsaca |
sītāṃ tvaṃ prāśyaseyadvat tathā rāma karomite || 4 ||
[Analyze grammar]

tachrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakārasaḥ |
kiṣkindhāyāñca sugrīvo yadā nāyāti darśanam || 5 ||
[Analyze grammar]

tadā'bravīttaṃ rāmoktaṃ lakṣamaṇo vraja rāghavam |
na sa saṅkucitaḥ panthā yena bālī hato gataḥ || 6 ||
[Analyze grammar]

samaye tiṣṭha sugrīva mā bālipathamanvagaḥ |
sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān || 7 ||
[Analyze grammar]

ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ |
ānītā vānarāḥ sarve sītāyāśca gaveṣaṇe || 8 ||
[Analyze grammar]

tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm |
pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān || 9 ||
[Analyze grammar]

ityuktā vānarāḥ pūrvapaścamottaramārgagāḥ |
jagmū rāmaṃ sasugrīvamapaśayantastu jānakīm || 10 ||
[Analyze grammar]

rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha |
dakṣiṇe māgayāmāsa suprabhāyā guhāntike || 11 ||
[Analyze grammar]

māsādūrdhvañca vinyastā apaśyantastu jānakīm |
ūcurvṛthāmariṣyāmo jaṭāyurddhanya eva saḥ || 12 ||
[Analyze grammar]

sītārthe yo'tyajat prāṇānrāvaṇena hato raṇe |
tacchru tvā prāha sampātirvihāya kapibhakṣaṇam || 13 ||
[Analyze grammar]

bhrātā'sau me jaṭāyurvai mayoḍḍīno'rkamaṇḍalam |
arka tāpādrakṣito'gād dagdhapakṣo'hamabhragaḥ || 14 ||
[Analyze grammar]

rāmavārttāśravāt pakṣau jātau bhūyo'tha jānakīm |
paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila || 15 ||
[Analyze grammar]

śatayojanacaviśtīrṇe lavaṇābdhau trikūṭake |
jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: