Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ |
yathākarma kariṣyanti puṇyapāpaphalopagā || 1 ||
[Analyze grammar]

narakaṃ ca pāpakarmāṇo kṛtapuṇyā ca svargatiṃ |
apare ca mārgaṃ bhāvetvā nirvāsyanti anāśravāḥ || 2 ||
[Analyze grammar]

adyāpi te taṃ vanasmiṃ avabuddhyāmi kṣatriyā |
yasya te dhanuhastasya sānubaddhakalāpino |
olagnā drumaśākhāyāṃ pakvā godhā palāyitā || 3 ||
[Analyze grammar]

name namantasya bhaje bhajantaṃ kṛtānukāryasya kareya arthaṃ |
asaṃbhajantaṃ ca na saṃbhajeya nānarthakāmasya kareya arthaṃ || 4 ||
[Analyze grammar]

tyaje tyajantaṃ satataṃ na gacche apetabhāvena na saṃvaseyā |
dvijo drumaṃ kṣīṇaphalaṃ vinditvā anyaṃ parīkṣeya mahāṃ hi loko || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 38

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: