Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

pretī gāthāṃ bhāṣāte |
paṃcānāṃ varṣaśatānāṃ ayaṃ ghoṣo mayā śrutaṃ |
pānīyaṃ pretalokasmiṃ paśya yāva sudurlabhaṃ || 1 ||
[Analyze grammar]

aparā pretī gāthāṃ bhāṣate |
pañcānāṃ varṣaśatānām ayaṃ ghoṣo mayā śruto |
kūro ti loke pretasmiṃ paśya yāva sudurlabhaṃ || 2 ||
[Analyze grammar]

aparā pretī gāthāṃ bhāṣe |
pañcānāṃ varṣaśatānām ayaṃ ghoṣo mayā śrutaṃ |
yvāgū ti pretalokasmiṃ paśya yāva sudurlabhaṃ || 3 ||
[Analyze grammar]

aparā pretī gāthāṃ bhāṣe |
nadīm upenti tṛṣitā sikatā parivartati |
chāyām upenti santaptā ātapo parivartati || 4 ||
[Analyze grammar]

aparā pretī gāthāṃ bhāṣati |
dhigjīvitaṃ ājīviṣu yam antasmiṃ na dāmatha |
vidyamāneṣu bhogeṣu pradīpaṃ na karotha va || 5 ||
[Analyze grammar]

sarvaṃ ādīnavaṃ lokaṃ sarvaṃ lokaṃ ādīpitaṃ |
sarvaṃ prajvalitaṃ lokaṃ sarvalokaṃ prakampitaṃ || 6 ||
[Analyze grammar]

acalaṃ aprakampitaṃ sapṛthagjanasevitaṃ apṛthagjanasevitaṃ |
buddhā dharmaṃ deśayanti uttamārthasya prāptaye || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 3

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: