Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 2

imaṃ lokaṃ pāralokaṃ satvānām āgatiṃgatiṃ |
cyuti-upapattisaṃsāraṃ saṃbuddho svayam addasā || 1 ||
[Analyze grammar]

āvajjanto saphalatāṃ karmaṇāṃ prāṇasaṃśritāṃ |
yathāsthānaṃ vipākaṃ ca svayam avabudhye muniḥ || 2 ||
[Analyze grammar]

so abhijñāya ākhyāsi narakān aṣṭa gautamaḥ |
pratyakṣadharmā bhagavāṃ sarvadharmeṣu cakṣumāṃ || 3 ||
[Analyze grammar]

saṃjīvaṃ kālasūtraṃ ca saṃghātaṃ dvau ca rauravau |
athāparā mahāvīcī tapano ca pratāpano || 4 ||
[Analyze grammar]

ity ete aṣṭau nirayā ākhyātā duratikramā |
ākīrṇā raudrakarmebhiḥ pratyekaṣoḍaśotsadā || 5 ||
[Analyze grammar]

catuḥkalā caturdvārā vibhaktā bhāgaśo mitā |
udgatā yojanaśataṃ samantāt śatayojanaṃ || 6 ||
[Analyze grammar]

ayaḥprākāraparikṣiptā ayasā pratikubjitāḥ |
teṣām ayomayī bhūmiḥ prajvalitā tejasāyutā || 7 ||
[Analyze grammar]

sadāyasaphālāsphārā āvasathā durāsadā |
romaharṣaṇarūpā ca bhīṣmā pratibhayā duḥkhā || 8 ||
[Analyze grammar]

mahadbhayaṃkarā sarve arciśatasamākulā |
ekaiko yojanaśataṃ ādāye saṃprabhāsati || 9 ||
[Analyze grammar]

yatra satvā bahū raudrā mahākilviṣakārakā |
ciraṃ kālaṃ patappanti api ca varṣaśatāni api || 10 ||
[Analyze grammar]

ayomayehi daṇḍehi sthūlanarakapālakāḥ |
hananti pratyamitrāṇi ye bhonti kṛtakilviṣā || 11 ||
[Analyze grammar]

teṣām ahaṃ kīrtayiṣyāmi girā yam anupūrvaśaḥ |
śrotum ādāya satkṛtya śṛṇotha mama bhāṣataḥ || 12 ||
[Analyze grammar]

saṃjīve satvā niraye ūrdhapādā adhośirāḥ |
pralaṃbayitvā takṣyanti vāsīhi paraśūhi ca || 13 ||
[Analyze grammar]

tato nakhehi tīkṣṇehi āyasehi svayaṃbhuhi |
anyamanyaṃ vivādenti kruddhā krodhavaśānugāḥ || 14 ||
[Analyze grammar]

asino cāparā teṣāṃ tīkṣṇā hasteṣu jāyitha |
yehi cchindanti anyonyaṃ praduṣṭamanasā narāḥ || 15 ||
[Analyze grammar]

teṣāṃ sīdanti gātrāṇi śītalavāta ūhatā |
sarvāṅgajvalanas teṣāṃ pūrvakarmavipākataḥ || 16 ||
[Analyze grammar]

evaṃ śāstā yathābhūtam abhijñāya tathāgato |
saṃjīvam iti ākhyāsi āvāsaṃ pāpakarmaṇāṃ || 17 ||
[Analyze grammar]

saṃjīvāto ca nirmuktā kukkulam avagāhiṣu |
hanyamānā samāgamya dīrghamāyatavistaraṃ || 18 ||
[Analyze grammar]

te khu tatra pradhāvanti yojanāni anekaśo |
dahyamānā kukkulena vedentā bahuduḥkhakaṃ || 19 ||
[Analyze grammar]

kukkulāto ca nirmuktāḥ kuṇapam avagāhitha |
dīrghapadātivistīrṇaṃ te vidhvaṃsitapauruṣā || 20 ||
[Analyze grammar]

tam enaṃ kṛṣṇaprāṇakā agnitīkṣṇamukhā kharā |
chaviṃ bhittvāna khādanti mānsaśoṇitabhojanāḥ || 21 ||
[Analyze grammar]

kuṇapāto ca uttīrṇā drumā paśyanti śobhanā |
haritān patrasaṃchannās tān āyānti sukhārthinaḥ || 22 ||
[Analyze grammar]

tam enaṃ kulalā gṛdhrā kākolā ca ayomukhā |
ārdravṛkṣe ca varjitvā khādanti rudhirakṣatāṃ || 23 ||
[Analyze grammar]

yadā ca khāditā bhonti asthīni avaśeṣitā |
punaḥ teṣāṃ chavimānsaṃ rudhiraṃ copajāyate || 24 ||
[Analyze grammar]

te bhītā utpatitvāna alenā lenasaṃjñino |
asipatravanaṃ ghoraṃ hanyamānā upāgami || 25 ||
[Analyze grammar]

tato kṣatā ca ārtā ca bahurudhiramrakṣitā |
asipatravanā muktāḥ yānti vaitaraṇīṃ nadīṃ || 26 ||
[Analyze grammar]

tena tām avagāhanti taptāṃ kṣārodakāṃ nadīṃ |
teṣāṃ ca aṅgamaṅgāni kṣatāni pratividhyata || 27 ||
[Analyze grammar]

tato 'ṅkuśehi viddhitvā āyasaiḥ yamapauruṣāḥ |
utkṣipitvā nadītīre bhuṃjāventi ayoguḍāṃ || 28 ||
[Analyze grammar]

tāmralohaṃ ca śulvaṃ ca āpāyenti vilīnakaṃ |
tam eṣām antram ādāya adhobhāgena gacchati || 29 ||
[Analyze grammar]

etāni pāpakarmāntā narakāṃ pratipadyitha |
akṛtvāna kuśalaṃ karma vāmamārgānusāriṇaḥ || 30 ||
[Analyze grammar]

ye ca pāpāni karmāṇi parivarjanti yoniśaḥ |
ekāntakuśalācārā na te gacchanti durgatiṃ || 31 ||
[Analyze grammar]

tasmā dvirūpaparyāyā karmā kalyāṇapāpakā |
pāpāni parivarjitvā kalyāṇaṃ ācare śubhaṃ || 32 ||
[Analyze grammar]

kālasūtrasmiṃ narake ārdravṛkṣe va varjitāḥ |
sūtrayitvāna teṣāṅgā vāsīhi paraśūhi ca || 33 ||
[Analyze grammar]

tato ayomayā patrā dīrghakālasutāpitā |
dahantā pīḍayantā ca gātreṣu pariveṣṭitā || 34 ||
[Analyze grammar]

dahitvā pīḍayitvā ca ayopatrā vighaṭṭitā |
āvṛṃhitaṃ chavimānsaṃ rudhiraṃ ca prasāraye || 35 ||
[Analyze grammar]

tato pārṣṇīhi pāṭetvā yāva adhikṛkāṭikāṃ |
kālasūtrasmiṃ narake bahū api saṃghaṭṭati || 36 ||
[Analyze grammar]

bhairave andhakārasmiṃ vārtā yatra na dṛśyati |
dhūmasaṃghātasmiṃ tasmiṃ narake osaranti ca || 37 ||
[Analyze grammar]

te ca tatra pradhāvanti yojanāni anekaśaḥ |
anyamanyaṃ ākramantā badhreṣu paramantraśaḥ || 38 ||
[Analyze grammar]

evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ |
kalasūtraṃ idaṃ vakṣe āvāsaṃ pāpakarmiṇāṃ || 39 ||
[Analyze grammar]

saṃghātasmiṃ ca narake mahatā parvatā adho |
teṣām antarikaṃ satvā mṛgavaśo praveśitā || 40 ||
[Analyze grammar]

te pi śailā samāgamya satvānāṃ karmapratyayā |
pīḍayanti bahu prāṇāṃ agniskandhanibhāni 'va || 41 ||
[Analyze grammar]

pīḍitānāṃ ca gātrāṇāṃ bahuṃ sravati śoṇitaṃ |
śarīrasaṃbhrame cāpi pūyanadyo pravartitha || 42 ||
[Analyze grammar]

āyasāsu ca droṇīṣu ayomuśalakoṭiṣu |
subhanti pratyamitrāṇi api varṣaśataṃ bahuṃ || 43 ||
[Analyze grammar]

evaṃ śāstā yathābhūtāṃ abhijñāya tathāgataḥ |
saṃghātam idam ākhyāsi āvāsaṃ pāpakarmiṇāṃ || 44 ||
[Analyze grammar]

rauravasmiṃ ca narake oruddhā janatā bahu |
agnismiṃ prajvalitasmiṃ śabdaṃ kurvanti bhairavaṃ || 45 ||
[Analyze grammar]

yadā ca agnir nirvāti atha tūṣṇībhavanti te |
punar agnismiṃ prajvalite nirnādanti mahatsvaraṃ || 46 ||
[Analyze grammar]

dvitīyo pi ca ākhyāto rauravo romaharṣaṇaḥ |
nirantakūlanarako gambhīro na samuttaro || 47 ||
[Analyze grammar]

tatra daṇḍaṃ gṛhītvāna sthūlanarakapālakā |
subhanti pratyamitrāṇi api varṣaśataṃ bahuṃ || 48 ||
[Analyze grammar]

evaṃ śāstā yathābhūtaṃ abhijñāya tathāgato |
rauravaṃ iti ākhyāsi āvāsaṃ pāpakarmiṇāṃ || 49 ||
[Analyze grammar]

tapanasmiṃ ca narake taptaloho samudyataḥ |
niḥsvanante ca saṃtaptā agniskandhasamā duḥkhā || 50 ||
[Analyze grammar]

tatra pāpasamācārā oruddhā janatā bahu |
pacyanti pāpakarmāntā ye bhonti kṛtakilviṣāḥ || 51 ||
[Analyze grammar]

tāṃ pakvamātrā saṃkhinnā khādenti sunakhā bahu |
pravṛddhakāyā balino mānsaśoṇitabhojanā || 52 ||
[Analyze grammar]

yadā ca khāditā bhonti asthīni avaśeṣitā |
atha teṣāṃ chavimānsaṃ rudhiraṃ ca upajāyati || 53 ||
[Analyze grammar]

evaṃ śāstā yathābhūtam abhijñāya tathāgataḥ |
tapanam idam ākhyāsi āvāsaṃ pāpakarmaṇāṃ || 54 ||
[Analyze grammar]

pratāpanasmiṃ narake tīkṣṇaśūlā ayomukhā |
mahato agniskandhasya parvato bhayabhairavaḥ || 55 ||
[Analyze grammar]

tatra pāpasamācārā āvṛtā janatā bahu |
aṇvanti pāpakarmāntā machā kaṭhallagatā yathā || 56 ||
[Analyze grammar]

evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ |
pratāpanan ti ākhyāsi āvāsaṃ pāpakarmiṇāṃ || 57 ||
[Analyze grammar]

tato avīcī narako ekāntakaṭuko duḥkho |
mahanto taposaṃtapto arcisaṃghagaṇāvṛtaḥ || 58 ||
[Analyze grammar]

ayoguḍā hi agnismiṃ yatha-r-iva saṃtāpitā |
evaṃ avīcī narake heṣṭā upari pārśvato || 59 ||
[Analyze grammar]

jātavedosamā kāyāḥ teṣāṃ narakavāsināṃ |
paśyanti karmadṛḍhatāṃ na tasmāt bhoti no gatiḥ || 60 ||
[Analyze grammar]

te ca tatra pradhāvanti dṛṣṭvā dvāram apāvṛtaṃ |
api niṣkramaṇaṃ yasmā asti mokṣagaveṣiṇāṃ || 61 ||
[Analyze grammar]

yeṣāṃ ca pāpakaṃ karma avipakvaṃ purā kṛtaṃ |
na te labhanti nirgantuṃ nirayāt karmapratyayā || 62 ||
[Analyze grammar]

evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ |
avīcim iti ākhyāsi āvāsaṃ pāpakarmiṇāṃ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 2

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: