Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

so taṃ dānaṃ datvā praṇidhesi lokanāyako asya |
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyaṃ || 1 ||
[Analyze grammar]

dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ |
ucchreyaṃ dharmaketuṃ āryaṃ śaṃkhaṃ prapūreyaṃ || 2 ||
[Analyze grammar]

evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya |
evaṃ ca bahū satvā ārye dharme niveśeyaṃ || 3 ||
[Analyze grammar]

evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ |
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya || 4 ||
[Analyze grammar]

kṛcchrāpannaiḥ satvaiḥ jātijarāpīḍitaiḥ maraṇadharmaiḥ |
bhavacakṣukaiḥ apāyā prajñāskandhaṃ niveśeyaṃ || 5 ||
[Analyze grammar]

saṃjīve kālasūtre saṃghāte raurave avīcismiṃ |
ṣaṭsu gatīhi vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ || 6 ||
[Analyze grammar]

narake pakvavipakvā apāyaprapīḍitāṃ maraṇadharmā |
alpasukhaduḥkhabahulāṃ bhavasaṃsārāt pramoceyaṃ || 7 ||
[Analyze grammar]

arthaṃ careyaṃ loke devamanuṣyāṇāṃ deśiya dharmaṃ |
evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto || 8 ||
[Analyze grammar]

evaṃ ahaṃ lokam imaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso |
cakraṃ va varteya ananyasādṛśo susatkṛto devamanuṣyapūjito || 9 ||
[Analyze grammar]

praṇidhiṃ ca jñātvā susamudgato jino sarvehi hetūbhi upasthitehi|
akhaṇḍa-acchidram avraṇaṃ viyākare arthadarśī matimāṃ || 10 ||
[Analyze grammar]

buddho tuvaṃ hohisi lokanāyako anāgate kalpaśatasahasre |
kapilāhvaye ṛṣivadanasmiṃ śākiyo tadā ayaṃ praṇidhi vipākam eṣyati || 11 ||
[Analyze grammar]

atha sāgarāvalimahī prakampate ca divi devasaṃgheṣu |
vyākaraṇaṃ tasya dyutimato abhyudgami abhyudgataṃ ghoṣaṃ || 12 ||
[Analyze grammar]

eṣa abhiyo bhagavatā atyantasubhāṣitagītadhvajena |
sarvābhibhunā muninā viyākṛto hohisi jino tvaṃ || 13 ||
[Analyze grammar]

taṃ hitasukhāya hohisi sabrahmasurāsurasya lokasya |
hāyiṣyati asurakāyaṃ naramarusaṃgho vivarddhanti || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 4

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: