Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.320

___atha khalu bhagavāṃ pravartanasya samaye kevarūpā satvā āryadharmacakraṃ pravartayantīti // ye te satvā pūrvayogasaṃpannā bhavanti te āryadharmacakraṃ pravartenti / ahaṃ khalu pūrvayogasaṃpanno tenārahāmy ahaṃ āryadharmacakraṃ pravartayituṃ / ye te satvā anuttarācārasaṃpannā bhavanti evaṃrūpā satvā āryadharmacakraṃ pravartenti / ahaṃ khalu punaḥ anuttarācārasaṃpanno arahāmy ahaṃ āryadharmacakraṃ pravartayituṃ / ye te satvā nivāsānuttaryasaṃpannā bhavanti evaṃrūpā satvārāryadharmacakraṃ pravartenti / ye te satvā āveṇikā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā cyutisaṃpannā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā garbhāvakrāntisampannā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā garbhasthitisampannā bhavanti ye te satvā jātisampannā bhavanti ye te satvā lakṣaṇasaṃpannā bhavanti ye anuvyaṃjanasampannā bhavanti ye kuśalasaṃpannā bhavanti ye dhṛtisaṃpannāḥ smṛtisaṃpannāḥ ye pratyupasthitadharmasaṃpannāḥ ye duṣyadharmasampannāḥ ye loke agrā bhavanti ye loke lokapravicayasampannāḥ satvasārasaṃpannā bhavanti ye sthānaṃ ca sthānato asthānaṃ cāsthānato samyakprajñayā prajānanti ye sarvatragāminīpratipadān tatratatragāminīpratipadāṃ yathābhūtaṃ samyakprajñayā prajānanti ye nānādhātukā ca loke anekadhātukā ca loke yathābhūtaṃ samyakprajñayā prajānanti ye parasatvānāṃ parapudgalānāṃ indriyavīryavaimātratāṃ yathābhūtaṃ

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: