Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.280

praṇidhisaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / niḥśrayasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / upacārasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / upastambhasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / sambhārasampanno bodhisatvo āryamānaṃ pragṛhṇe / dṛḍhasamādāno ham asmīti kuśalehi dharmehi taṃ mayā samādānaṃ bhagnapūrvaṃ nāpi bhaṃjiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / dṛḍhacitto ham asmi sthitacitto khalu punar dṛḍhacittena sthitacittena bhūmī adhigantavyā tāṃ bhūmim adhigamiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / mahādrumo ham asmi aparimitacetaso khalu punaḥ mahādrumena aparimitacetasena bhūmī adhigantavyā tāṃ bhūmiṃ adhigamiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / agreṇa punaḥ vīryeṇa agrāṃ bhūmiṃ adhigamiṣyaṃ agraṃ me vīryanti bodhisatvo āryamānaṃ pragṛhṇe / tāṃ bhūmim adhigamiṣyāmi yāṃ bhūmim adhigamya mahato janakāyasya arthaṃ kariṣyāmi bodhisatvo āryamānaṃ pragṛhṇe / evaṃ khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgataṃ āryamānaṃ pragṛhṇe //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurkare // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurakare / sayyathīdaṃ chandopastabdhaṃ vīryopastabdhaṃ smṛtyupastabdhaṃ samādhyupastabdhaṃ prajñopastabdhaṃ // evaṃ khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurakare //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo caturvidhaṃ

Like what you read? Consider supporting this website: