Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.279

āryamānaṃ pragṛhṇe // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgatam āryamānaṃ pragṛhṇe // mahāntam arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / pratipūraṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / praṇītaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / pariśuddhaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / aviparītaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / apūrvaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / nairyāṇikam arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / lokottaraṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / asādhāraṇaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / avyāvadhyaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / anāgataṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / nāsti taṃ sukhaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti lokottaraloke sukhaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti loke taṃ duḥkhaṃ yaṃ me na upādinnaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti loke ramaṇīyatā me na parityaktā tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / nāsti loke citrikaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / nāsti taṃ loke aiśvaryaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / na khalu punaḥ kāmaratihetoḥ bodhisatvo āryamānaṃ pragṛhṇe / atha khalu viraktaḥ sarvasaṃskāreṣu sarvasaṃskāravītikramaṃ prāpayiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / pūrvotpādasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / agrotpādasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe /

Like what you read? Consider supporting this website: