Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.281

āryamahāsiṃhavilokitaṃ viloketi // kathaṃ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavilokitaṃ viloketi // sayyathīdaṃ asaṃvignaṃ viloketi / asaṃtrastaṃ ca viloketi / asaṃprabhītaṃ ca viloketi / vigatabhayaromaharṣaṃ ca viloketi // evaṃ khalu bhikṣavaḥ bodhisatvo caturvidhaṃ āryamahāsiṃhavilokitaṃ viloketi //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti // sayyathīdaṃ abhītaṃ ca vijṛmbheti avignaṃ ca vijṛmbheti asantrastaṃ ca vijṛmbheti trāsento ca puna māraṃ ca māraparṣadaṃ ca mahāsiṃhavijṛmbhitaṃ vijṛmbheti // evaṃ ca khalu bhikṣavo bodhisatvo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti //
___atha khalu bhiksavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo mahāsiṃha-ukkāsitaṃ ukkāsi // kathaṃ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo āryamahāsiṃha-ukkāsitaṃ ukkāse // sayyathīdaṃ abhītaṃ ukkāse asaṃvignaṃ ca ukkāse asaṃtrastaṃ ca ukkāse acchambhī ca ukkāse // idaṃ ca punar bhikṣavo bodhisatvasya āryamahāsiṃha-ukkāsitaṃ / trisāhasramahāsāhasrāya lokadhātau ye janā sarve śabdaṃ aśroṣīt* // evaṃ khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃha-ukkāsitaṃ ukkāsi //
___atha khalu bhikṣavo māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto

Like what you read? Consider supporting this website: