Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.134

ca bhavanti / āsvādādīnaveṣu aśithilamadhurāś ca kutsitadarśaneṣu doṣasamudghātakuśalāś ca bhavanti / parakopīnacchādaneṣu aparikhinnāś ca bhavanti / phalanirvṛtyaparikāṃkṣiṇaḥ rāgadveṣamohavivekakuśalamūlāś ca bhavanti / kleśavyayaśamābhyupakārakuśalāś ca bhavanti / sarvopakāriṣu vicikitsāparivarjitāś ca bhavanti / sarvadharmeṣu aparikhinnasaṃkalpāś ca bhavanti / gambhīrabuddhadharmeṣu īhopasaṃpannāś ca bhavanti / paramārthādhigame anupaliptakāyakarmavākkarmamanokarmāś ca bhavanti / bhavasajjīvatatve aparāmṛṣṭaśubhakarmāś ca bhavanti / jñānaparamā asaṃkliṣṭapratibhānāś ca bhavanti / buddhaviṣayābhilāṣiṇaḥ apratyādeśanaparāś ca bhavanti / jñānaketava akhinnavacanāḥ pravarjanākuśalāś ca bhavanti / aduṣṭasvabhāvagatā parābhavāpagatāś ca bhavanti / vigatasāvadyāś ca bhavanti / trividhauddhatyaparivartijatāś ca bhavanti / sthitalapā akāmakāminaś ca bhavanti / amaithunagāminaḥ sarvasatvasaṃgrahaṇāvidūṣakāś ca lokam anupraviṣṭāḥ kṛtaniścayabalādhānāś ca bhavanti / sarvakarmeṣu nānāsthānāsthānakuśalāś ca bhavanti satvādyāś ca ity evaṃ guṇasaṃpannā bhavanti / puṅgavā asaṃkhyeyaguṇadhīrā satveṣu samabuddhino bhavanti ca / atra ucyate //
na śakyaṃ gaganasya antaṃ gantuṃ sarvavihaṃgamaiḥ /
na śakyaṃ sarvasatvehi guṇā jñātuṃ svayambhuvām iti //
ye ca bho dhutadharmadhara lokahitasukhārthaṃ mantrā agadā satvānām upakārāye

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: