Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.134

ca bhavanti / āsvādādīnaveṣu aśithilamadhurāś ca kutsitadarśaneṣu doṣasamudghātakuśalāś ca bhavanti / parakopīnacchādaneṣu aparikhinnāś ca bhavanti / phalanirvṛtyaparikāṃkṣiṇaḥ rāgadveṣamohavivekakuśalamūlāś ca bhavanti / kleśavyayaśamābhyupakārakuśalāś ca bhavanti / sarvopakāriṣu vicikitsāparivarjitāś ca bhavanti / sarvadharmeṣu aparikhinnasaṃkalpāś ca bhavanti / gambhīrabuddhadharmeṣu īhopasaṃpannāś ca bhavanti / paramārthādhigame anupaliptakāyakarmavākkarmamanokarmāś ca bhavanti / bhavasajjīvatatve aparāmṛṣṭaśubhakarmāś ca bhavanti / jñānaparamā asaṃkliṣṭapratibhānāś ca bhavanti / buddhaviṣayābhilāṣiṇaḥ apratyādeśanaparāś ca bhavanti / jñānaketava akhinnavacanāḥ pravarjanākuśalāś ca bhavanti / aduṣṭasvabhāvagatā parābhavāpagatāś ca bhavanti / vigatasāvadyāś ca bhavanti / trividhauddhatyaparivartijatāś ca bhavanti / sthitalapā akāmakāminaś ca bhavanti / amaithunagāminaḥ sarvasatvasaṃgrahaṇāvidūṣakāś ca lokam anupraviṣṭāḥ kṛtaniścayabalādhānāś ca bhavanti / sarvakarmeṣu nānāsthānāsthānakuśalāś ca bhavanti satvādyāś ca ity evaṃ guṇasaṃpannā bhavanti / puṅgavā asaṃkhyeyaguṇadhīrā satveṣu samabuddhino bhavanti ca / atra ucyate //
na śakyaṃ gaganasya antaṃ gantuṃ sarvavihaṃgamaiḥ /
na śakyaṃ sarvasatvehi guṇā jñātuṃ svayambhuvām iti //
ye ca bho dhutadharmadhara lokahitasukhārthaṃ mantrā agadā satvānām upakārāye

Like what you read? Consider supporting this website: