Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.133

vadhasthānaprāptāyāḥ yācintyā abhayaṃ dattaṃ / pūrvopacitamārdavārjavasaṃpanna agramahiṣīṃ śāntvayitvā imaṃ ślokam uvāca //
hantāsyā āmapātreṇa śastraṃ kāyena pātayet* /
abhayan te ahaṃ demi tac ca sthānaṃ yathāpuram iti //
evam ādīni bho dhutadharmadhara duṣkaraśatasahasrāṇi kṛtāni bodhisatvehi ye avaivartikā evaṃ kāyena evaṃ vācā evaṃ manasā // bahuvidhaguṇayuktā saṃsāraṃ saṃsarantā bodhisatvāś ca bhavanti / api tu karmavaśam upāgamya guṇasaṃkṣepakīrtitakriyā te bodhisatvā bhavanti / dṛḍhavikramā dhṛtiyuktāḥ satyapratijñā ārjavā aśaṭhā bhavanti / akṛpaṇāś ca bhavanti / alolāś ca bhavanti / mārdavāś ca bhavanti / sānukrośāś ca vimardasahāś ca aparyādinnacittāś ca alolitacittāś ca durdharṣāś ca durjayāś ca satvayuktāś ca tyāgasaṃpannāś ca pratijñāsaṃpannāś ca bhavanti / pratibhānavantāś ca vicitrapratibhānavantāś ca nayanasaṃpannāś ca atittigāś ca bhavanti / paramārthābhiniviṣṭāś ca bhavanti / saṃgṛhītagrāhiṇaś ca bhavanti / śucisamācārāś ca bhavanti / āniṃjyacittāś ca bhavanti / atīva bahumānayuktāś ca bhavanti / gurujanasajjana-upacārasaṃpannāś ca bhavanti / upāyakuśalāś ca bhavanti / sarvakāryeṣu sandhigrahasaṃyojakāś ca bhavanti / rājakāryeṣu padasandhividuṣaś ca bhavanti / pariṣāskhalitavacanā ugravacanamarṣayitāraś ca bhavanti / jñānaketavo bahujanasaṃgrahakuśalāś ca bhavanti / samacittā anupakruṣṭavṛttidvārāś ca bhavanti / prasiddhakarmāntā abhyupapattikuśalāś ca bhavanti / paraduḥkheṣu parikaraṇakuśalāś

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: