Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.133

vadhasthānaprāptāyāḥ yācintyā abhayaṃ dattaṃ / pūrvopacitamārdavārjavasaṃpanna agramahiṣīṃ śāntvayitvā imaṃ ślokam uvāca //
hantāsyā āmapātreṇa śastraṃ kāyena pātayet* /
abhayan te ahaṃ demi tac ca sthānaṃ yathāpuram iti //
evam ādīni bho dhutadharmadhara duṣkaraśatasahasrāṇi kṛtāni bodhisatvehi ye avaivartikā evaṃ kāyena evaṃ vācā evaṃ manasā // bahuvidhaguṇayuktā saṃsāraṃ saṃsarantā bodhisatvāś ca bhavanti / api tu karmavaśam upāgamya guṇasaṃkṣepakīrtitakriyā te bodhisatvā bhavanti / dṛḍhavikramā dhṛtiyuktāḥ satyapratijñā ārjavā aśaṭhā bhavanti / akṛpaṇāś ca bhavanti / alolāś ca bhavanti / mārdavāś ca bhavanti / sānukrośāś ca vimardasahāś ca aparyādinnacittāś ca alolitacittāś ca durdharṣāś ca durjayāś ca satvayuktāś ca tyāgasaṃpannāś ca pratijñāsaṃpannāś ca bhavanti / pratibhānavantāś ca vicitrapratibhānavantāś ca nayanasaṃpannāś ca atittigāś ca bhavanti / paramārthābhiniviṣṭāś ca bhavanti / saṃgṛhītagrāhiṇaś ca bhavanti / śucisamācārāś ca bhavanti / āniṃjyacittāś ca bhavanti / atīva bahumānayuktāś ca bhavanti / gurujanasajjana-upacārasaṃpannāś ca bhavanti / upāyakuśalāś ca bhavanti / sarvakāryeṣu sandhigrahasaṃyojakāś ca bhavanti / rājakāryeṣu padasandhividuṣaś ca bhavanti / pariṣāskhalitavacanā ugravacanamarṣayitāraś ca bhavanti / jñānaketavo bahujanasaṃgrahakuśalāś ca bhavanti / samacittā anupakruṣṭavṛttidvārāś ca bhavanti / prasiddhakarmāntā abhyupapattikuśalāś ca bhavanti / paraduḥkheṣu parikaraṇakuśalāś

Like what you read? Consider supporting this website: