Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 19 - Sadaparibhuta

atītamadhvānamanusmarāmi bhīṣmasvaro rāja jino yadāsi |
mahānubhāvo naradevapūjitaḥ praṇāyako naramaruyakṣarakṣasām || 1 ||
[Analyze grammar]

tasya jinasya parinirvṛtasya saddharma saṃkṣobha vrajanti paścime |
bhikṣū abhūṣī tada bodhisattvo nāmena so sadaparibhūta ucyate || 2 ||
[Analyze grammar]

upasaṃkramitvā tada bhikṣu anyān upalambhadṛṣṭīna tathaiva bhikṣuṇī |
paribhāva mahyaṃ na kadācidasti yūyaṃ hi caryāṃ carathāgrabodhaye || 3 ||
[Analyze grammar]

evaṃ ca saṃśrāvayi nityakālaṃ ākrośa paribhāṣa sahantu teṣām |
kālakriyāyāṃ samupasthitāyāṃ śrutaṃ idaṃ sūtramabhūṣi tena || 4 ||
[Analyze grammar]

akṛtva kālaṃ tada paṇḍitena adhiṣṭhihitvā ca sudīrghamāyuḥ |
prakāśitaṃ sūtramidaṃ tadāsīt tahi śāsane tasya vināyakasya || 5 ||
[Analyze grammar]

te cāpi sarve bahu opalambhikā bodhīya tena paripācitāsīt |
tataścyavitvāna sa bodhisattvo ārāgayī buddhasahasrakoṭyaḥ || 6 ||
[Analyze grammar]

anupūrva puṇyena kṛtena tena prakāśayitvā imu sūtra nityam |
bodhiṃ sa saṃprāpta jinasya putro ahameva so śākyamunistadāsīt || 7 ||
[Analyze grammar]

ye cāpi bhikṣū tada opalambhikā yā bhikṣuṇī ye ca upāsakā vā |
upāsikāstatra ca yā tadāsīd ye bodhi saṃśrāvita paṇḍitena || 8 ||
[Analyze grammar]

te cāpi dṛṣṭvā bahubuddhakoṭya ime ca te pañcaśatā anūnakāḥ |
tathaiva bhikṣūṇa ca bhikṣuṇī ca upāsikāścāpi mi mahya saṃmukham || 9 ||
[Analyze grammar]

sarve mayā śrāvita agradharmā te caiva sarve paripācitā me |
mayi nirvṛte cāpimi sarvi dhīrā imu dhārayiṣyanti ha sūtramagram || 10 ||
[Analyze grammar]

kalpāna koṭyo bahubhīracintyairna kadācidetādṛśa dharma śrūyate |
buddhāna koṭīśata caiva bhonti na ca te pimaṃ sūtra prakāśayanti || 11 ||
[Analyze grammar]

tasmācchrūṇitvā idamevarūpaṃ parikīrtitaṃ dharmu svayaṃ svayaṃbhūvā |
ārāgayitvā ca punaḥ punaścimaṃ prakāśayet sūtra mayīha nirvṛte || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Sadaparibhuta

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: