Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 20 - Conception of the Transcendent Power of the Tathagatas

acintiyā lokahitāna dharmatā abhijñajñānasmi pratiṣṭhitānām |
ye ṛddhi darśenti anantacakṣuṣaḥ prāmodyahetoriha sarvadehinām || 1 ||
[Analyze grammar]

jihvendriyaṃ prāpiya brahmalokaṃ raśmīsahasrāṇi pramuñcamānāḥ |
āścaryabhūtā iha ṛddhidarśitāḥ te sarvi ye prasthita agrabodhau || 2 ||
[Analyze grammar]

utkāsitaṃ cāpi karonti buddhā ekācchaṭā ye ca karonti śabdam |
te vijñapentī imu sarvalokaṃ daśo diśāyāṃ ima lokadhātum || 3 ||
[Analyze grammar]

etāni cānyāni ca prātihāryā guṇānnidarśenti hitānukampakāḥ |
kathaṃ nu te harṣita tasmi kāle dhāreyu sūtraṃ sugatasya nirvṛte || 4 ||
[Analyze grammar]

bahū pi kalpāna sahasrakoṭyo vadeya varṇaṃ sugatātmajānām |
ye dhārayiṣyantima sūtramagraṃ parinirvṛte lokavināyakasmin || 5 ||
[Analyze grammar]

na teṣa paryanta bhavedguṇānāṃ ākāśadhātau hi yathā diśāsu |
acintiyā teṣā guṇā bhavanti ye sūtra dhārenti idaṃ śubhaṃ sadā || 6 ||
[Analyze grammar]

dṛṣṭo ahaṃ sarva ime ca nāyakā ayaṃ ca yo nirvṛtu lokanāyakaḥ |
ime ca sarve bahubodhisattvāḥ parṣāśca catvāri anena dṛṣṭāḥ || 7 ||
[Analyze grammar]

ahaṃ ca ārāgitu tenihādya ime ca ārāgita sarvi nāyakāḥ |
ayaṃ ca yo nirvṛtako jinendro ye cāpi anye daśasū diśāsu || 8 ||
[Analyze grammar]

anāgatātīta tathā ca buddhāḥ tiṣṭhanti ye cāpi daśasu ddiśāsu |
te sarvi dṛṣṭāśca supūjitāśca bhaveyu yo dhārayi sūtrametat || 9 ||
[Analyze grammar]

rahasyajñānaṃ puruṣottamānāṃ yaṃ bodhimaṇḍasmi vicintitāsīt |
anucintayetso pi tu kṣiprameva yo dhārayet sūtrimu bhūtadharmam || 10 ||
[Analyze grammar]

pratibhānu tasyāpi bhavedanantaṃ yathāpi vāyurna kahiṃci sajjati |
dharme 'pi cārthe ca nirukti jānati yo dhārayet sutramidaṃ viśiṣṭam || 11 ||
[Analyze grammar]

anusaṃdhisūtrāṇa sadā prajānati saṃdhāya yaṃ bhāṣitu nāyakehi |
parinirvṛtasyāpi vināyakasya sūtrāṇa so jānati bhutamartham || 12 ||
[Analyze grammar]

candropamaḥ sūryasamaḥ sa bhāti ālokapradyotakaraḥ sa bhoti |
vicarantu so medini tena tena samādapetī bahubodhisattvān || 13 ||
[Analyze grammar]

tasmāddhi ye paṇḍita bodhisattvāḥ śrutvānimānīddaśa ānuśaṃsān |
dhāreyu sūtraṃ mama nirvṛtasya na teṣa bodhāya bhaveta saṃśayaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Conception of the Transcendent Power of the Tathagatas

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: