Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 18 - The Advantages of a Religious Preacher

ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ |
anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me || 1 ||
[Analyze grammar]

aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ |
yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam || 2 ||
[Analyze grammar]

sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā |
paśyate lokadhātvemāṃ saśailavanakānanām || 3 ||
[Analyze grammar]

meruṃ sumeru sarvā ca cakravālā sa paśyati |
ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati || 4 ||
[Analyze grammar]

yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ |
sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam || 5 ||
[Analyze grammar]

na tāva divyacakṣu sya bhoti no cāpi jāyate |
viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ || 6 ||
[Analyze grammar]

śrotrendriyaṃ tasya viśuddhu bhoti anāvilaṃ prākṛtakaṃ ca tāvat |
vividhān hi yeneha śṛṇoti śabdāniha lokadhātau hi aśeṣato 'yam || 7 ||
[Analyze grammar]

hastīna aśvāna śṛṇoti śabdān rathāna goṇāna ajaiḍakānām |
bherīmṛdaṅgāna sughoṣakānāṃ vīṇāna veṇūnatha vallakīnām || 8 ||
[Analyze grammar]

gītaṃ manojñaṃ madhuraṃ śṛṇoti na cāpi so sajjati tatra dhīraḥ |
manuṣyakoṭīna śṛṇoti śabdān bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te || 9 ||
[Analyze grammar]

devāna co nitya śṛṇoti śabdān gītasvaraṃ ca madhuraṃ manojñam |
puruṣāṇa istrīṇa rutāni cāpi tatha dārakāṇāmatha dārikāṇām || 10 ||
[Analyze grammar]

ye parvateṣveva guhānivāsī kalaviṅkakā kokila barhiṇaśca |
pakṣīṇa ye jīvakajīvakā hi teṣāṃ ca valgū śṛṇute hi śabdān || 11 ||
[Analyze grammar]

narakeṣu ye vedana vedayanti sudāruṇāṃścāpi karonti śabdān |
āhāraduḥkhairavapīḍitānāṃ yān preta kurvanti tathaiva śabdān || 12 ||
[Analyze grammar]

asurāśca ye sāgaramadhyavāsino muñcanti ghoṣāṃstatha cānyamanyān |
sarvānihastho sa hi dharmabhāṇakaḥ śṛṇoti śabdānna ca ostarīyati || 13 ||
[Analyze grammar]

tiryāṇa yonīṣu rutāni yāni anyonyasaṃbhāṣaṇatāṃ karonti |
iha sthitastānapi so śṛṇoti vividhāni śabdāni bahūvidhāni || 14 ||
[Analyze grammar]

ye brahmaloke nivasanti devā akaniṣṭha ābhāsvara ye ca devāḥ |
ye cānyamanyasya karonti ghoṣān śṛṇoti tatsarvamaśeṣato 'sau || 15 ||
[Analyze grammar]

svādhyāya kurvantiha ye ca bhikṣavaḥ sugatāniha śāsani pravrajitvā |
parṣāsu ye deśayate ca dharmaṃ teṣāṃ pi śabdaṃ śṛṇute sa nityam || 16 ||
[Analyze grammar]

ye bodhisattvāściha lokadhātau svādhyāya kurvanti paraspareṇa |
saṃgīti dharmeṣu ca ye karonti śṛṇoti śabdān vividhāṃśca teṣām || 17 ||
[Analyze grammar]

bhagavān pi buddho naradamyasārathiḥ parṣāsu dharmaṃ bruvate yamagram |
taṃ cāpi so śṛṇvanti ekakāle yo bodhisattvo imu sūtra dhārayet || 18 ||
[Analyze grammar]

sarve trisāhasri imasmi kṣetre ye sattva kurvanti bahūṃ pi śabdān |
abhyantareṇāpi ca bāhireṇa avīciparyanta bhavāgramūrdhvam || 19 ||
[Analyze grammar]

sarveṣa sattvāna śṛṇoti śabdān naṃ cāpi kṣetraṃ uparudhyate 'sya |
paṭvindriyo jānati sthānasthānaṃ śrotrendriyaṃ prākṛtakaṃ hi tāvat || 20 ||
[Analyze grammar]

na ca tāva divyasmi karoti yatnaṃ prakṛtya saṃtiṣṭhati śrotrametat |
sūtraṃ hi yo dhārayate viśārado guṇā sya etādṛśakā bhavanti || 21 ||
[Analyze grammar]

ghrāṇendriyaṃ tasya viśuddha bhoti vividhāṃśca gandhān bahu ghrāyate 'sau |
ye lokadhātau hi imasmi sarve sugandha durgandha bhavanti kecit || 22 ||
[Analyze grammar]

jātīya gandho atha mallikāyā tamālapatrasya ca candanasya |
tagarasya gandho agarusya cāpi vividhāna puṣpāṇa phalāna cāpi || 23 ||
[Analyze grammar]

sattvāna gandhān pi tathaiva jānati narāṇa nārīṇa ca dūrataḥ sthitaḥ |
kumārakāṇāṃ ca kumārikāṇāṃ gandhena so jānati teṣa sthānam || 24 ||
[Analyze grammar]

rājñāṃ pi so jānati cakravartināṃ balacakravartīnatha maṇḍalīnām |
kumārakāmātya tathaiva teṣāṃ gandhena cāntaḥpura sarva jānati || 25 ||
[Analyze grammar]

paribhogaratnāni bahūvidhāni kupyāni bhūmau nihitāni yāni |
strīratnabhūtāni bhavanti yāpi gandhena so jānati bodhisattvaḥ || 26 ||
[Analyze grammar]

teṣāṃ ca yā ābharaṇā bhavanti kāyasmi āmukta vicitrarūpā |
vastraṃ ca mālyaṃ ca vilepanaṃ ca gandhena so jānati bodhisattvaḥ || 27 ||
[Analyze grammar]

sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva krīḍāratiṃ ṛddhibalaṃ ca sarvam |
so jānatī ghrāṇabalena dhīro yo dhārayet sūtramidaṃ variṣṭham || 28 ||
[Analyze grammar]

sugandhatailāna tathaiva gandhān nānāvidhān puṣpaphalāna gandhān |
sakṛtasthito jānati ghrāyate ca amukasmi deśasmi imasmi gandhān || 29 ||
[Analyze grammar]

ye parvatānāṃ vivarāntareṣu bahu candanā puṣpita tatra santi |
ye cāpi tasminnivasanti sattvāḥ sarveṣa gandhena vidurvijānati || 30 ||
[Analyze grammar]

ye cakravālasya bhavanti pārśve ye sāgarasyo nivasanti madhye |
pṛthivīya ye madhyi vasanti sattvāḥ sarvān sa gandhena vidurvijānati || 31 ||
[Analyze grammar]

surāṃśca jānāti tathāsurāṃśca asurāṇa kanyāśca vijānate 'sau |
asurāṇa krīḍāśca ratiṃ ca jānati ghrāṇasya tasyedṛśakaṃ balaṃ hi || 32 ||
[Analyze grammar]

aṭavīṣu ye keci catuṣpadāsti siṃhāśca vyāghrāstatha hastināgāḥ |
mahiṣā gavā ye gavayaśca tatra ghrāṇena so jānati teṣa vāsam || 33 ||
[Analyze grammar]

striyaśca yā gurviṇikā bhavanti kumārakāṃ vāpi kumārikāṃ vā |
dhārenti kukṣau hi kilāntakāyā gandhena so jānati yaṃ tahiṃ syāt || 34 ||
[Analyze grammar]

āpannasattvāṃ pi vijānate 'sau vināśadharmāṃ pi vijānate 'sau |
iyaṃ pi nārī vyapanītaduḥkhā prasaviṣyate puṇyamayaṃ kumāram || 35 ||
[Analyze grammar]

puruṣāṇa abhiprāyu bahuṃ vijānate abhiprāyagandhaṃ ca tathaiva ghrāyate |
raktāna duṣṭāna tathaiva mrakṣiṇāṃ upaśāntacittāna ca gandha ghrāyate || 36 ||
[Analyze grammar]

pṛthivīya ye cāpi nidhāna santi ghanaṃ hiraṇyaṃ ca suvarṇarūpyam |
mañjūṣa lohī ca tathā supūrṇā gandhena so ghrāyati bodhisattvaḥ || 37 ||
[Analyze grammar]

hārārdhahārān maṇimuktikāśca anarghaprāptā vividhā ca ratnā |
gandhena so jānati tāni sarvā anarghanāmaṃ dyutisaṃsthitaṃ ca || 38 ||
[Analyze grammar]

upariṃ ca deveṣu tathaiva puṣpā mandāravāṃścaiva mañjūṣakāṃśca |
yā pārijātasya ca santi puṣpā iha sthito ghrāyati tā sa dhīraḥ || 39 ||
[Analyze grammar]

vimāna ye yādṛśakāśca yasya udāra hīnāstatha madhyamāśca |
vicitrarūpāśca bhavanti yatra iha sthito ghrāṇabalena ghrāyati || 40 ||
[Analyze grammar]

udyānabhūmiṃ ca tathā prajānate sudharma devāsani vaijayante |
prāsādaśreṣṭhe ca tathā vijānate ye co ramante tahi devaputrāḥ || 41 ||
[Analyze grammar]

iha sthito ghrāyati gandhu teṣāṃ gandhena so jānati devaputrān |
yo yatra karmā kurute sthito vā śete vā gacchati yatra vāpi || 42 ||
[Analyze grammar]

yā devakanyā bahupuṣpamaṇḍitā āmuktamālyābharaṇā alaṃkṛtāḥ |
ramanti gacchanti ca yatra yatra gandhena so jānati bodhisattvaḥ || 43 ||
[Analyze grammar]

yāvadbhavāgrādupariṃ ca devā brahmā mahābrahma vimānacāriṇaḥ |
tāṃścāpi gandhena tahiṃ prajānate sthitāṃśca dhyāne atha vyutthitān vā || 44 ||
[Analyze grammar]

ābhāsvarān jānati devaputrān cyutopapannāṃśca apūrvakāṃśca |
ghrāṇendriyaṃ īdṛśa tasya bhoti yo bodhisattvo imu sūtra dhārayet || 45 ||
[Analyze grammar]

ya keci bhikṣū sugatasya śāsane abhiyuktarūpā sthita cakrameṣu |
uddeśasvādhyāyaratāśca bhikṣavo sarvān hi so jānati bodhisattvaḥ || 46 ||
[Analyze grammar]

ye śrāvakā bhonti jinasya putrā viharanti kecit sada vṛkṣamūle |
gandhena sarvān vidu jānate tān amutra bhikṣū amuko sthito ti || 47 ||
[Analyze grammar]

ye bodhisattvāḥ smṛtimanta dhyāyino uddeśasvādhyāyaratāśca ye sadā |
parṣāsu dharmaṃ ca prakāśayanti gandhena tān jānati bodhisattvaḥ || 48 ||
[Analyze grammar]

yasyāṃ diśāyāṃ sugato mahāmunirdharmaṃ prakāśeti hitānukampakaḥ |
puraskṛtaḥ śrāvakasaṃghamadhye gandhena so jānati lokanātham || 49 ||
[Analyze grammar]

ye cāpi sattvā sya śṛṇoti dharmaṃ śrutvā ca ye prītamanā bhavanti |
iha sthito jānati bodhisattvo jinasya parṣāmapui tatra sarvām || 50 ||
[Analyze grammar]

etādṛśaṃ ghrāṇabalaṃ sya bhoti na ca tāva divyaṃ bhavate sya ghrāṇam |
pūrvaṃgamaṃ tasya tu eta bhoti divyasya ghrāṇasya anāsravasya || 51 ||
[Analyze grammar]

jihvendriyaṃ tasya viśiṣṭu bhoti na jātu hīnaṃ rasa svādayeta |
nikṣiptamātrāśca bhavanti divyā rasena divyena samanvitāśca || 52 ||
[Analyze grammar]

valgusvarāṃ madhura prabhāṣate girāṃ śravaṇīyamiṣṭāṃ ca manoramāṃ ca |
parṣāya madhyasmi ha premaṇīyaṃ gambhīraghoṣaṃ ca sadā prabhāṣate || 53 ||
[Analyze grammar]

yaścāpi dharmaṃ śṛṇute 'sya bhāṣato dṛṣṭāntakoṭīnayutairanekaiḥ |
prāmodya tatrāpi janeti so 'graṃ pūjāṃ ca tasya kurute 'prameyām || 54 ||
[Analyze grammar]

devā pi nāgāsuraguhyakāśca draṣṭuṃ tamicchanti ca nityakālam |
śṛṇvanti dharmaṃ ca sagauravāśca ime guṇāstasya bhavanti sarve || 55 ||
[Analyze grammar]

ākāṅkṣamāṇaśca ima lokadhātuṃ svareṇa sarvāmabhivijñapeyā |
snigdhaḥ svaro 'sya madhuraśca bhoti gambhīra valguśca supremaṇīyaḥ || 56 ||
[Analyze grammar]

rājāna ye kṣitipati cakravartinaḥ pūjārthikāstasyupasaṃkramanti |
saputradārā kariyāṇa añjaliṃ śṛṇvanti dharmasya ca nityakālam || 57 ||
[Analyze grammar]

yakṣāṇa co bhoti sadā puraskṛto nāgāna gandharvagaṇāna caiva |
piśācakānāṃ ca piśācikānāṃ susatkṛto mānitu pūjitaśca || 58 ||
[Analyze grammar]

brahmāpi tasya vaśavarti bhoti maheśvaro īśvara devaputraḥ |
śakrastathānye 'pi ca devaputrā bahudevakanyāścupasaṃkramanti || 59 ||
[Analyze grammar]

buddhāśca ye lokahitānukampakāḥ saśrāvakāstasya niśāmya ghoṣam |
karonti rakṣāṃ mukhadarśanāya tuṣṭāśca bhonti bruvato 'sya dharmam || 60 ||
[Analyze grammar]

pariśuddha tasyo bhavatetmabhāvo yathāpi vaiḍūryamayo viśuddhaḥ |
sattvāna nityaṃ priyadarśanaśca yaḥ sūtra dhāreti idaṃ udāram || 61 ||
[Analyze grammar]

ādarśapṛṣṭhe yatha vimbu paśyet loko 'sya kāye ayu dṛśyate tathā |
svayaṃbhu so paśyati nānyi sattvāḥ pariśuddhi kāyasmi ima evarūpā || 62 ||
[Analyze grammar]

ye lokadhātau hi ihāsti sattvā manuṣya devāsura guhyakā vā |
narakeṣu preteṣu tiraścayoniṣu pratibimbu saṃdṛśyati tatra kāye || 63 ||
[Analyze grammar]

vimāna devāna bhavāgra yāvacchailaṃ pi co parvatacakravālam |
himavān sumeruśca mahāṃśca meruḥ kāyasmi dṛśyantimi sarvathaiva || 64 ||
[Analyze grammar]

buddhān pi so paśyati ātmabhāve saśrāvakān buddhasutāṃstathānyān |
ye bodhisattvā viharanti caikakā gaṇe ca ye dharma prakāśayanti || 65 ||
[Analyze grammar]

etādṛśī kāyaviśuddhi tasya yahi dṛśyate sarviya lokadhātuḥ |
na ca tāva so divya na prāpuṇoti prakṛtīya kāyasyiyamīdṛśī bhavet || 66 ||
[Analyze grammar]

manaindriyaṃ tasya viśuddha bhoti prabhāsvaraṃ śuddhamanāvilaṃ ca |
so tena dharmān vividhān prajānati hīnānathotkṛṣṭa tathaiva madhyamān || 67 ||
[Analyze grammar]

ekāmapi gātha śruṇitva dhīro artha bahuṃ jānati tasya tatra |
samitaṃ ca bhūtaṃ ca sadā prabhāṣate māsān pi catvāri tathāpi varṣam || 68 ||
[Analyze grammar]

ye cāpi sattvā iha lokadhātau abhyantare bāhiri ye vasanti |
devā manuṣyāsuraguhyakāśca nāgāśca ye cāpi tiraścayoniṣu || 69 ||
[Analyze grammar]

ṣaṭsu gatīṣu nivasanti sattvā vicintitaṃ teṣa bhaveta yaṃ ca |
ekakṣaṇe sarvi vidurvijānate dhāretva sūtraṃ ima ānuśaṃsāḥ || 70 ||
[Analyze grammar]

yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo dharmaṃ prakāśedida sarvaloke |
tasyāpi śabdaṃ śṛṇute viśuddhaṃ yaṃ cāpi so bhāṣati gṛhyate tat || 71 ||
[Analyze grammar]

bahūn vicinteti ca agradharmān bahūṃśca so bhāṣati nityakālam |
na cāsya saṃmoha kadāci bhoti dhāretva sūtraṃ imi ānuśaṃsāḥ || 72 ||
[Analyze grammar]

saṃdhiṃ visaṃdhiṃ ca vijānate 'sau sarveṣu dharmeṣu vilakṣaṇāni |
prajānate artha niruktayaśca yathā ca taṃ jānati bhāṣate tathā || 73 ||
[Analyze grammar]

yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ pūrvehi lokācariyehi sūtram |
taṃ dharma so bhāṣati nityakālaṃ asaṃtrasanto pariṣāya madhye || 74 ||
[Analyze grammar]

manaindriyaṃ īdṛśamasya bhoti dhāretva sūtraṃ imu vācayitvā |
na ca tāva asaṅgaṃ labhate ha jñānaṃ pūrvaṃgamaṃ tasya imaṃ tu bhoti || 75 ||
[Analyze grammar]

ācāryabhūmau hi sthitaśca bhoti sarveṣa sattvāna katheya dharmam |
niruktikoṭīkuśalaśca bhoti imu dhārayanto sugatasya sutram || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra The Advantages of a Religious Preacher

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: