Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIV

śrīvasiṣṭha uvāca |
ākāśaḥ śabdatanmātraṃ sparśatanmātrako'nilaḥ |
tatsaṅgotkarṣajaṃ tejastacchāntiścetyapāṃ sthitiḥ || 1 ||
[Analyze grammar]

bhūreṣāṃ saṅghaḥ svapnābhe jagadbhāne kramastviti |
kathaṃ nāma kilāmūrtādvyomno mūrtiḥ pravartate || 2 ||
[Analyze grammar]

gatvā sudūramapyetajjñapteścetparikalpyate |
tadādāveva satyarthe doṣo'sminka ivāmale || 3 ||
[Analyze grammar]

jñaptirevātivimalā svarūpātmani bhāti yat |
tadeva jagadityuktaṃ satyamityeva satyataḥ || 4 ||
[Analyze grammar]

na kvacitsanti bhūtāni pañca kuṭyādayo na vā |
asantyapyanubhūtāni nanu svapnadaśāsviva || 5 ||
[Analyze grammar]

svabhāva eva vimalo yathā svapne purādivat |
kacatyevaṃ jāgratīdaṃ jagadvadvastutastu kham || 6 ||
[Analyze grammar]

cetanākāśa evāhaṃ tadevedaṃ jagatsthitam |
ityahaṃ jagadityekaṃ khamevaikaṃ śilāghanam || 7 ||
[Analyze grammar]

yadādisargajananaṃ yatkalpāntavivartanam |
yadvā bhuvanasaṃsthānaṃ taddhi vyoma nirākṛti || 8 ||
[Analyze grammar]

sati vā'sati vā dehe nirduḥkhasukhatvamakṣayaṃ mokṣaḥ |
buddhe'male svabhāve nirbharaviśrāntirastu sarveha || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: