Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXII

śrīrāma uvāca |
yadetadbhavatā dṛṣṭaṃ cidvyomavapuṣā tadā |
tadekadeśasaṃsthena kimuta bhramatāmbare || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃghaśo'hamanantātmā vyāpī vyoma tadā kila |
syātāṃ tasyāmavasthāyāṃ kīdṛśī tau gamāgamau || 2 ||
[Analyze grammar]

naikasthānasthitamayo nāhaṃ gatimayo'bhavam |
tadanena sva evāsmindṛṣṭametanmayātmani || 3 ||
[Analyze grammar]

yathāṅgāni śarīratve paśyāmyāpādamastakam |
cinnetreṇāpyanetreṇa tathaitaddṛṣṭavānaham || 4 ||
[Analyze grammar]

anākṛterniravayavasthitestadā tathā'bhavādvimalacidambarātmanaḥ |
jaganti tānyavayavajālakāni me yathā svato na vigalitā na vastutā || 5 ||
[Analyze grammar]

pramāṇamatra te svapnadṛṣṭo'bhuvanavibhramaḥ |
svapne'nubhūyate dṛśyaṃ na ca kiṃcitkhameva tat || 6 ||
[Analyze grammar]

yathā paśyati vṛkṣaḥ svaṃ patrapuṣpaphalādikam |
svasaṃvedananetreṇa tathaitaddṛṣṭavānaham || 7 ||
[Analyze grammar]

yathāmbudhiranantātmā vetti sarvān jalecarān |
taraṅgāvartaphenāṃśca tathaitadbuddhavānaham || 8 ||
[Analyze grammar]

avayavānsvānavayavī yathā vetti nijātmani |
ananyānātmanaḥ sargāṃstathaitānbuddhavānaham || 9 ||
[Analyze grammar]

adyāpi tānahaṃ dehe vyomni śaile jale sthale |
tathaiva sargānpaśyāmi rāma bodhaikatāṃ gataḥ || 10 ||
[Analyze grammar]

puro'smākamidaṃ viśvaṃ gṛhasyāntarbahistathā |
pūrṇametajjagadvṛndairvedmi bodhaikatāṃ gataḥ || 11 ||
[Analyze grammar]

yathāmbho rasatāṃ vetti śaityaṃ vetti yathā himam |
spandaṃ vetti yathā vāyustathaitadvetti śuddhadhīḥ || 12 ||
[Analyze grammar]

yo yo nāma vivekātmā śuddhabodhaikatāṃ gataḥ |
sama eva mayaikātmā vedmi svātmānamīdṛśam || 13 ||
[Analyze grammar]

asyā dṛṣṭeḥ pariṇatervettṛvedanavedyadhīḥ |
na kācidastyabhyuditā vijñānātmaikatā yataḥ || 14 ||
[Analyze grammar]

divyā dṛgadrisaṃsthasya tathā yojanakoṭigān |
bhāvānvetti bahiścāntarevaṃ tadbuddhavānaham || 15 ||
[Analyze grammar]

yathā bhūmaṇḍalaṃ bhāvānnidhidhāturasādikān |
vettyevaṃ tanmayā buddhamananyadṛśyamātmanaḥ || 16 ||
[Analyze grammar]

śrīrāma uvāca |
brahmannanubhavatyevaṃ tvayi tāmarasekṣaṇa |
sā kiṃ kṛtavatī brūhi kāntā'ryāpāṭhapāṭhinī || 17 ||
[Analyze grammar]

vasiṣṭha uvāca |
tāmevāryāṃ paṭhantī sā tathaivānunayānvitā |
matsamīpe nabhodehā vyomni devīva saṃsthitā || 18 ||
[Analyze grammar]

yathāhamākāśavapustathaivāsau kharūpiṇī |
tena dṛṣṭā na sā pūrvaṃ dehena lalanā mayā || 19 ||
[Analyze grammar]

ahamākāśamātrātmā sā khamātraśarīriṇī |
jagajjālaṃ khamātraṃ taditi tatra tadā sthitam || 20 ||
[Analyze grammar]

śrīrāma uvāca |
śarīrasthānakaraṇaprayatnaprāṇasaṃbhavaiḥ |
yadudeti vaco varṇaistatkutastādṛśākṛteḥ || 21 ||
[Analyze grammar]

rūpālokamanaskāraḥ kuto nāmātmanāmiti |
brūhi me bhagavaṃstattvaṃ yathāvṛttaśca niścayam || 22 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rūpālokamanaskārāḥ śabdapāṭhavacāṃsi ca |
yathā svapne nabhasyeva santi tatra tathāmbare || 23 ||
[Analyze grammar]

rūpālokamanaskāraiḥ svapne cinnabha eva te |
yathodeti tathā tatra taddṛśyaṃ khātmakaṃ sthitam || 24 ||
[Analyze grammar]

na kevalaṃ tu taddṛśyaṃ yāvattu viṣaye vayam |
jagaccedaṃ khamevācchaṃ yathā tannastathākhilam || 25 ||
[Analyze grammar]

paramārthamahādhāturvedyanirmuktacidvapuḥ |
evaṃ nāma svayaṃ bhāti svabhāvasyeva niścayaḥ || 26 ||
[Analyze grammar]

śarīrasthānakaraṇasattāyāṃ kā tava pramā |
yathaiva teṣāṃ dehādi tathāsmākamidaṃ sthitam || 27 ||
[Analyze grammar]

yathaiva tattathaivedaṃ tathaivedaṃ yathaiva tat |
asatsattāmiva gate saccāsadiva ca sthitam || 28 ||
[Analyze grammar]

yathā svapne dharādhvādipṛṣṭhavyavahṛtirnabhaḥ |
tadā hyahaṃ ca tvaṃ sā ca tadidaṃ ca tathā nabhaḥ || 29 ||
[Analyze grammar]

yathā svapne nṛbhiryuddhakolāhalagamāgamāḥ |
asanto'pyanubhūyante saṃsāranikarāstathā || 30 ||
[Analyze grammar]

vakṣi cetsvapnadṛśyaśrīḥ kasmāttadasamañjasam |
avācyametaddheturhi nānyo'styanubhavasthiteḥ || 31 ||
[Analyze grammar]

kathamālakṣyate svapna iti praṣṭuḥ prakathyate |
yathaivaṃ paśyasītyeva heturatrāsti netaraḥ || 32 ||
[Analyze grammar]

svapnajanturiva vyomni bhāti prathamasargataḥ |
prabhṛtyeva virāḍātmā khe khameva paraspare || 33 ||
[Analyze grammar]

svapnaśabdena bodhārthaṃ tava vyavaharāmyaham |
dṛśyaṃ tvidaṃ na sannāsanna svapno brahma kevalam || 34 ||
[Analyze grammar]

atha rāghava sā kāntā mayā kāntānuṣaṅgiṇī |
saṃvidaṃ tanmayīṃ kṛtvā pṛṣṭedaṃ dṛśyarūpiṇī || 35 ||
[Analyze grammar]

vyavahāro yathodeti svapne svapnajanaiḥ saha |
tathā tadā tayā sārdhaṃ vyavahāro mamoditaḥ || 36 ||
[Analyze grammar]

yathaiva svapnasaṃkāśo vyavahāraḥ khameva saḥ |
tathaiva tvamimaṃ viddhi māmātmānaṃ jagacca kham || 37 ||
[Analyze grammar]

yathā svapnajagadrūpaṃ khamevaivamidaṃ jagat |
jāgradādau sa hi svapnaḥ sargādau jagadudbhavaḥ || 38 ||
[Analyze grammar]

svapno'yaṃ jagadābhogo na kiṃcidvā khameva ca |
nirmalaṃ jñaptitāmātramitthaṃ sanmātrasaṃsthitam || 39 ||
[Analyze grammar]

svapnasya vidyate draṣṭā sākāro yuṣmadādikaḥ |
draṣṭā tu sargasvapnasya cidvyomaivāmalaṃ svataḥ || 40 ||
[Analyze grammar]

yathā draṣṭāmalaṃ vyoma dṛśyaṃ tadvadgataṃ tathā |
svapnarūpajagatyuccairjagattvenāmalaṃ nabhaḥ || 41 ||
[Analyze grammar]

cidvyomno'nākṛteḥ svapno hṛdi sphurati yaḥ svataḥ |
sargastasya kutastena sākṛtitvaṃ kathaṃ bhavet || 42 ||
[Analyze grammar]

sākārasyaiva yatsvapnajagattadvyoma nirmalam |
nirākārasya cidvyomnaḥ sargaḥ svapnaḥ kathaṃ na kham || 43 ||
[Analyze grammar]

nirupādānasaṃbhāramabhittāveva cinnabhaḥ |
paśyatyakṛtamevemaṃ jagatsvapnaṃ kṛtaṃ yathā || 44 ||
[Analyze grammar]

mṛdvyā cidākāśamṛdā brahmaṇā brāhmaṇena khe |
kṛto'pi na kṛtaḥ sargamaṇḍapo'kṣagavākṣakaḥ || 45 ||
[Analyze grammar]

no kartṛtā na ca jaganti na bhoktṛtāsti nāstīti nāsti na ca kiṃcidato budhaḥ san |
pāṣāṇamaunamavalambya yathāpravāhamācāramācara śarīramihāstu mā vā o || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: