Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIII

śrīrāma uvāca |
tava striyā'svarūpeṇa dehenābhūttayā katham |
kathamuccāritāstatra varṇāḥ kacaṭatādayaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
varṇeṣu khaśarīrāṇāṃ varṇāḥ kacaṭatādayaḥ |
kadācanāpi nodyanti śavānāmiva kena ca || 2 ||
[Analyze grammar]

varṇoccāro'bhaviṣyaccetprakaṭārthastataḥ kvacit |
svapneṣvanvabhaviṣyattaṃ vinidraḥ pārśvago janaḥ || 3 ||
[Analyze grammar]

tasmānna kiṃcitsvapneṣu tatsatyaṃ bhrāntireva sā |
cinmātrākāśakacanaṃ tattathā khe svabhāvajam || 4 ||
[Analyze grammar]

tadendukārṣṇyakhatanuśilāgeyāditāṃ gatāḥ |
ivābhānti cidākāśāstathā deharavādayaḥ || 5 ||
[Analyze grammar]

taccidākāśakacanaṃ yannāma svapnavedane |
ākāśameva nabhasaḥ kacanaṃ viddhi netarat || 6 ||
[Analyze grammar]

yathā svapnastathaivedaṃ jāgradagre vyavasthitam |
ākāśamapyanākāśaṃ yathaivedaṃ tathaiva tat || 7 ||
[Analyze grammar]

yathā kacati taccāru cetanaṃ caturaṃ tathā |
yathā sthitaṃ tadevedaṃ satyaṃ sthiramiva sphurat || 8 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansvapna evedaṃ kathaṃ jāgradavasthitam |
asatyameva satyatvamiva yātaṃ kathaṃ bhavet || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śṛṇu svapnamayānyeva kathaṃ santi jagantyalam |
nānyāni na ca satyāni na sthirāṇi sthitāni ca || 10 ||
[Analyze grammar]

anubhūtāni bījāni bījarāśāvivāmvare |
anyānyanyāni tānyeva samāni na samāni ca || 11 ||
[Analyze grammar]

pratyekamantaranyāni tathaivābhyuditāni ca |
parasparamadṛṣṭāni bahūni vividhāni ca || 12 ||
[Analyze grammar]

anyonyaṃ tāni sarvāṇi na paśyantyeva kiṃcana |
jaḍānīvaikarāśīni bījānīva galantyapi || 13 ||
[Analyze grammar]

vyomātmatvānna gaganaṃ na vidanti parasparam |
api cetanarūpāṇi suptānīva nirantaram || 14 ||
[Analyze grammar]

suptāḥ svapnajagajjālamahani vyavahāriṇaḥ |
asurā nihatā devaiste svapnajagati sthitāḥ || 15 ||
[Analyze grammar]

ajñānānna gatā muktiṃ na jāḍyājjaḍatāmitāḥ |
na dehavantaḥ kiṃ santu vinā svapnajagatsthiteḥ || 16 ||
[Analyze grammar]

suptāḥ svapnajagajjāle svācāravyavahāriṇaḥ |
puruṣā nihatāḥ puṃbhiste tathaiva vyavasthitāḥ || 17 ||
[Analyze grammar]

nirmokṣā niḥśarīrāste cetanāvāsanānvitāḥ |
dṛṣṭaṃ svapnajagajjālaṃ vinā ca kva vasantu te || 18 ||
[Analyze grammar]

suptāḥ svapnajagajjālavyavasthācāracāriṇaḥ |
ye hatā rākṣasā devaiste yathaiva vyavasthitāḥ || 19 ||
[Analyze grammar]

evaṃ ye nihatā rāma kiṃ te kurvanti kathyatām |
ajñatvānna gatā muktiṃ cetanānna dṛṣatsthitāḥ || 20 ||
[Analyze grammar]

sādryabdhyurvījanaṃ dṛśyamidaṃ sarvaṃ yathāsthitam |
cirāyānubhavantyete yatheme vayamādṛtāḥ || 21 ||
[Analyze grammar]

teṣāṃ kalpajagatsaṃsthā yathāsmākaṃ tathaiva tāḥ |
asmākaṃ jagatīsaṃsthā yathā teṣāṃ tathaiva ca || 22 ||
[Analyze grammar]

eteṣāṃ svapnapuruṣāsta eveme vayaṃ sthitāḥ |
ye ca te nāma saṃsārāstebhya ekamimaṃ viduḥ || 23 ||
[Analyze grammar]

te svapnapuruṣāsteṣāṃ satyā evānubhūtitaḥ |
ātmano'pi parasyāpi sarvagatvāccidātmanaḥ || 24 ||
[Analyze grammar]

yathā te svapnapuruṣāḥ satyamātmanyathā'pare |
tathāpi svapnapuruṣāḥ satyameva tathaiva te || 25 ||
[Analyze grammar]

svasvapnapurapaurā ye tvayā dṛṣṭāstathaiva te |
sthitāstatra tathādyāpi brahma sarvātmakaṃ yataḥ || 26 ||
[Analyze grammar]

prabodhe'pi hi bhidyante svapnabhāvā yathā sthitāḥ |
tathā sthityānubhūyante parabrahmatayāthavā || 27 ||
[Analyze grammar]

sarvaṃ sarvātma sarvatra sarvadāsti tathā pare |
yathā na kiṃcinnākāśe na kvacinna ca hanyate || 28 ||
[Analyze grammar]

nirantare parākāśe nirante ca vinodaye |
nirante cittasaṃghāte nirante jagatāṃ gaṇe || 29 ||
[Analyze grammar]

pratyākāśakalākośaṃ pratisaṃsāramaṇḍalam |
pratilokāntarākāraṃ pratidvīpaṃ giriṃ prati || 30 ||
[Analyze grammar]

pratimaṇḍalavistāraṃ pratigrāmaṃ puraṃ prati |
pratijantu pratigṛhaṃ prativarṣaṃ yugaṃ prati || 31 ||
[Analyze grammar]

yāvanto ye mṛtāḥ kecijjīvā mokṣavivarjitāḥ |
sthitāste tatra tāvantaḥ saṃsārāḥ pṛthagakṣayāḥ || 32 ||
[Analyze grammar]

teṣāmantarjanāḥ santi janaṃ prati punarmanaḥ |
punarmanaḥ prati jagajjagatprati punarjanaḥ || 33 ||
[Analyze grammar]

itthamādyantarahita eṣa dṛśyamayo bhramaḥ |
brahmaiva brahmavitpakṣe nātreyattāsti kācana || 34 ||
[Analyze grammar]

kuḍye nabhasyupalake salile sthale'nta ścinmātramasti hi yatastadaśeṣaviśvam |
tadyatra tatra jagadasti kuto'tra saṃkhyā tajjñeṣu tatparamathājñamanaḥsu dṛśyam || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: