Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

bhuśuṇḍa uvāca |
yatrāhaṃtvaṃ jagattatra pūrvamāgatya tiṣṭhati |
parāṇvantarapīndrasya trasareṇūdare yathā || 1 ||
[Analyze grammar]

bhramasya jāgatasyāsya jātasyākāśavarṇavat |
ahaṃbhāvo'bhimantātmā mūlamādyamudāhṛtam || 2 ||
[Analyze grammar]

vāsanārasasaṃsiktādahaṃbījakaṇādayam |
brahmādrau vyomavipine jāyate trijagaddrumaḥ || 3 ||
[Analyze grammar]

tārakāpuṣpanikaro vilīnācalapallavaḥ |
saritsāraśirāpūro vāsanāsāratatphalaḥ || 4 ||
[Analyze grammar]

ahaṃtvasalilasyedaṃ jagatspanda udāhṛtaḥ |
ciñcamatkaraṇasvādurvāsanāvisaradravaḥ || 5 ||
[Analyze grammar]

tārakāsīkarāsāro nabhonantanikhātavān |
bhāvābhāvamahāvarto nānāgiritaraṅgakaḥ || 6 ||
[Analyze grammar]

trilokīvilikhallekho vilolālokaphenilaḥ |
brahmāṇḍabudbudodbhedaḥ kavāṭāpīḍapīvaraḥ || 7 ||
[Analyze grammar]

bhūpīṭhadṛḍhaḍiṇḍīrapiṇḍaściddhanamadgumān |
citrājavaṃ javībhāvamajjanonmajjanātmakaḥ || 8 ||
[Analyze grammar]

jarāmaraṇamohādivīcīcayacamatkṛtiḥ |
utpannadhvaṃsidehādibinduvṛndaikabandhuraḥ || 9 ||
[Analyze grammar]

ahaṃtvapavanaspando jagadityavagamyatām |
ahaṃtvapadmasaugandhyaṃ jagadityavabudhyatām || 10 ||
[Analyze grammar]

nāhaṃtvajagatī bhinne pavanaspandavatsadā |
payo dravatvamiva ca vahnirauṣṇyamivāpi ca || 11 ||
[Analyze grammar]

jagadastyahamarthe'ntarahamasti jagaddhṛdi |
anyonyabhāvinī tvete ādhārādheyavatsthite || 12 ||
[Analyze grammar]

jagadbījamahaṃtvaṃ yo mārṣṭi vodhādavedanāt |
alaṃ citraṃ jaleneva tena dhautaṃ jaganmalam || 13 ||
[Analyze grammar]

arhatvaṃ nāma tatkiṃcidvidyādhara na vidyate |
akāraṇamavastutvācchaśaśṛṅgamivoditam || 14 ||
[Analyze grammar]

brahmaṇyatitate'nante saṃkalpollekhavarjite |
ahaṃtvakāraṇābhāvānna kadācana sanmayam || 15 ||
[Analyze grammar]

avastunyeti sargādau na saṃbhavati kāraṇam |
ato'haṃtvādi nāstvevavandhyāsuta iva kvacit || 16 ||
[Analyze grammar]

tadabhāvājjagannāsti cittvaṃ jagadabhāvataḥ |
śiṣṭaṃ nirvāṇamevātaḥ śāntamāssva yathāsukham || 17 ||
[Analyze grammar]

abhāvādupapattisthādevaṃ jagadahaṃtvayoḥ |
rūpālokamanaskārāḥ śāntāstava na cetarat || 18 ||
[Analyze grammar]

yannāsti tattu nāstyeva śeṣaṃ śāntamasi dhuvam |
saṃprabuddho'si mā bhūyo nirmalāṃ bhrāntimāhara || 19 ||
[Analyze grammar]

vyapagatakalanākalaṅkaśuddhaḥ śivamasi śāntamasīśvaro'si nityaḥ |
svamapi bhavati parvatopamānaṃ jagadapi vā paramāṇurūpameva || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: