Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XL

īśvara uvāca |
yathākālaṃ yathārambhaṃ na karoṣi karoṣi yat |
cinmātrasya śivasyāntastadevārcanamātmanaḥ || 1 ||
[Analyze grammar]

tenaivāhlādamāyāti yāti prakaṭatāṃ tathā |
tathā sthitena rūpeṇa svenaiva svayamīśvaraḥ || 2 ||
[Analyze grammar]

rāgadveṣādiśabdārthānātmanyanyatayāmale |
saṃbhavanti pṛthagrūpāvahnau vahnikaṇā iva || 3 ||
[Analyze grammar]

yadyadrājatvadīnatvasukhaduḥkhādivedanam |
ātmīyaṃ parakīyaṃ ca tattadarcanamātmanaḥ || 4 ||
[Analyze grammar]

viśvasaṃvittirevārcā nityasyātmana eva ca |
ghaṭādyātmatayā brahma svayamātmā tathaiva ca || 5 ||
[Analyze grammar]

śivaṃ śāntamanābhāsamekaṃ bhāsvaramāgatam |
jagatpratyayavatsarvamātmarūpamidaṃ sthitam || 6 ||
[Analyze grammar]

aho nu citramātmaiva ghaṭādyanyadvyavasthitam |
jīvādisvasvabhāvo'ntarnūnaṃ vismṛtimāniva || 7 ||
[Analyze grammar]

sarvātmakasyānantasya śivasyāntaḥ kilātmanaḥ |
pūjyapūjakapūjākhyo vibhramaḥ proditaḥ kutaḥ || 8 ||
[Analyze grammar]

niyatākāratā śānte na ca saṃbhavatīśvare |
yatra saṃkalpyate brahmanpūjyapūjāmayaḥ kramaḥ || 9 ||
[Analyze grammar]

pūjyapūjādyavacchinno devo nityāmalātmanaḥ |
sarvaśakteranantasya neśvaratvasya bhājanam || 10 ||
[Analyze grammar]

trijagatprasṛtācchācchasaṃvidrūpasya cātmanaḥ |
neśvarasyākṛterbrahmanvyapadeśo hi yujyate || 11 ||
[Analyze grammar]

deśakālaparicchinno yeṣāṃ syātparameśvaraḥ |
asmākamupadeśyāste na vipaścidvipaścitām || 12 ||
[Analyze grammar]

tadīyāṃ dṛṣṭimutsṛjya tathemāmavalambya ca |
samaḥ svacchamanāḥ śānto vītarāgo nirāmayaḥ || 13 ||
[Analyze grammar]

kāmopahārairabhito yathāprāptairakhinnadhīḥ |
ātmānamarcayaṃstiṣṭha sukhaduḥkhaśubhāśubhaiḥ || 14 ||
[Analyze grammar]

adhigatavati sādhau caikamevānurūpaṃ tvayi taralitajīve janmaduḥkhādi kiṃcit |
na lagati pariśūnye sarvataḥ sphāṭikāṅge navasadana ivāṅke niṣkalaṅke kalaṅkaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: