Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīvasiṣṭha uvāca |
śivaḥ kimucyate deva paraṃbrahma kimucyate |
ātmā kimucyate nātha paramātmā kimucyate || 1 ||
[Analyze grammar]

tatsatkiṃcinna kiṃcicca śūnyaṃ vijñānameva ca |
ityādibhedo bhagavaṃstrilokeśa kimucyate || 2 ||
[Analyze grammar]

īśvara uvāca |
anādyantamanābhāsaṃ satkiṃcidiha vidyate |
indriyāṇāmagamyatvādyanna kiṃcidiva sthitam || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadindriyāṇāṃ buddhyādiyuktānāmapyadṛśyatām |
gataṃ tatkathamīśāna tvaśaṅkenopagamyate || 4 ||
[Analyze grammar]

īśvara uvāca |
yo mumukṣuravidyāṃśaḥ kevalo nāma sāttvikaḥ |
sāttvikaireva so'vidyābhāgaiḥ śāstrādināmabhiḥ || 5 ||
[Analyze grammar]

avidyāṃ śreṣṭhayā śreṣṭhāṃ kṣālayanniha tiṣṭhati |
malaṃ malenāpaharanyuktijño rajako yathā || 6 ||
[Analyze grammar]

kākatālīyavatpaścādavidyākṣaya āgate |
prapaśyatyātmanaivātmā svabhāvasyaiva niścayaḥ || 7 ||
[Analyze grammar]

yathākathaṃcidaṅgāre nighṛṣya kṣālayañchiśuḥ |
karanairmalyamāpnoti kārṣṇyāṅgārakṣaye yathā || 8 ||
[Analyze grammar]

yathākathaṃcicchāstrādyairbhāgairbhāgaṃ vicārayet |
sāttvikastāmaso bhāgo dvayorātmodayastathā || 9 ||
[Analyze grammar]

paśyatyātmānamātmaiva vicārayati cātmanā |
ātmaivehāsti nāvidyā ityavidyākṣayaṃ viduḥ || 10 ||
[Analyze grammar]

yāvatkiṃcididaṃ vastu nānā nātmāvagamyatām |
kramā gurūpadeśādyā nātmajñānasya kāraṇam || 11 ||
[Analyze grammar]

gururhīndriyavṛttātmā brahma sarvendriyakṣayāt |
yadvastu yatkṣaye prāpyaṃ tattasminsati nāpyate || 12 ||
[Analyze grammar]

akāraṇānyapi prāptā bhṛśaṃ kāraṇatāṃ dvija |
kramā gurūpadeśādyā ātmajñānasya siddhaye || 13 ||
[Analyze grammar]

krame gurūpadeśānāṃ pravṛtte śiṣyabodhataḥ |
anirdeśyo'pyadṛśyo'pi svayamātmā prasīdati || 14 ||
[Analyze grammar]

śāstrārthairbudhyate nātmā gurorvacanato na ca |
budhyate svayamevaiṣa svabodhavaśatastataḥ || 15 ||
[Analyze grammar]

gurūpadeśaśāstrārthairvinā cātmā na budhyate |
etatsaṃyogasattaiva svātmajñānaprakāśinī || 16 ||
[Analyze grammar]

guruśāstrārthaśiṣyāṇāṃ cirasaṃyogasattayā |
ahanīva janācāra ātmajñānaṃ pravartate || 17 ||
[Analyze grammar]

karmabuddhīndriyādyantasukhaduḥkhādisaṃkṣaye |
śiva ātmeti kathitastatsadityādināmabhiḥ || 18 ||
[Analyze grammar]

yatredamakhilaṃ nāsti tadrūpeṇaiva cāsti vā |
tadākāśādacchataramanantaṃ sadivāsti hi || 19 ||
[Analyze grammar]

aviśrāntatayā yatra tanuvidyairmumukṣubhiḥ |
vicitraśuddhamananakalaṅkakalitātmabhiḥ || 20 ||
[Analyze grammar]

adūra eva tiṣṭhadbhirjīvanmuktasya dṛkpathe |
mokṣopāsakabodhāya śāstrārtharacanāya ca || 21 ||
[Analyze grammar]

brahmendrarudrapramukhairlokapālaiḥ supaṇḍitaiḥ |
purāṇavedasiddhāntasiddhaye bhāvitātmabhiḥ || 22 ||
[Analyze grammar]

cidbrahma śiva ātmeśaparamātmeśvarādikā |
etasminkalpitā saṃjñā niḥsaṃjñe pṛthagīśvare || 23 ||
[Analyze grammar]

evametajjagattattvaṃ svaṃ tattvaṃ śivanāmakam |
sarvathā sarvadā sarvasarvaṃ yatsukhamāsva bho || 24 ||
[Analyze grammar]

śiva ātmā paraṃ brahmetyādiśabdaistu bhinnatā |
purātanairviracitā tasya bhedo na vastutaḥ || 25 ||
[Analyze grammar]

evaṃ devārcanaṃ nityaṃ jñaḥ kurvanmunināyaka |
yatrāsmadādayo bhṛtyāstatprayānti paraṃ padam || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
avidyamānamevedaṃ vidyamānamiva sthitam |
yathā tanme samāsena bhagavanvaktumarhasi || 27 ||
[Analyze grammar]

īśvara uvāca |
yo'sau brahmādiśabdārthaḥ saṃvidaṃ viddhi kevalam |
svacchamākāśamapyasya sthūlaṃ meruraṇoriva || 28 ||
[Analyze grammar]

sā vedyamiha gacchantī yāti cinnāmayogyatām |
apyavedyavatī nūnamunmanyantapadasthitā || 29 ||
[Analyze grammar]

kṣaṇādbhāvitavedyattvādahantāmanugacchati |
puruṣatvātpumānsvapne vanavāraṇatāmiva || 30 ||
[Analyze grammar]

asyāhantādirūpāyā deśatāṃ kālatāṃ gatāḥ |
saṃpadyante tataḥ śūnyarūpiṇyaḥ sakhya eva tāḥ || 31 ||
[Analyze grammar]

tābhiḥ saṃvalitā saiva sattā jīvābhidhānikā |
bhavati spandavijñānā pavanasyeva lekhikā || 32 ||
[Analyze grammar]

jīvaśaktistathābhūtā niścayaikavilāsinī |
buddhitāmanuyātā sā bhavatyajñapade sthitā || 33 ||
[Analyze grammar]

śabdaśaktyā kriyāśaktyā jñānaśaktyānugamyate |
pratyekaṃ prasphuratyantarapradarśitarūpayā || 34 ||
[Analyze grammar]

militvaiṣa gaṇaḥ kṣipraṃ smṛtiṃ samanukūlayan |
mano bhavati bhūtātmabījaṃ saṃkalpaśākhinaḥ || 35 ||
[Analyze grammar]

ātivāhikadehoktibhājanaṃ tadvidurbudhāḥ |
antasthayā brahmaśaktyā jñarūpaṃ svātmanātmadṛk || 36 ||
[Analyze grammar]

saṃpadyamānā evāsmiṃścetasīmā hi śaktayaḥ |
paścādiha bahiṣṭhāstā udyantyanuditā api || 37 ||
[Analyze grammar]

vātasattā spandasattā sparśasattā tathaiva ca |
tvaksattā tejasāṃ sattā tathā sattāprakāśinī || 38 ||
[Analyze grammar]

rūpasattā jalasattā svādusattā tathaiva ca |
tathaiva rasasattā ca gandhasattā tathaiva ca || 39 ||
[Analyze grammar]

bhūsattā hemasattā ca piṇḍasattā ca pīvarī |
deśasattā kālasattā sarvāḍhyākāravarjitā || 40 ||
[Analyze grammar]

sarvasattāgaṇaṃ caitatkroḍīkṛtya svarūpavat |
sphuratyāśritya patrādi bījaṃ bījāditāṃ gatam || 41 ||
[Analyze grammar]

etatpuryaṣṭakaṃ viddhi deho'yaṃ cātivāhikaḥ |
apārabodhametattu sphuratyaṅga vibhāgavat || 42 ||
[Analyze grammar]

evamādyaṅgasaṃpannaṃ saṃpannaṃ na ca kiṃcana |
na jñānaṃ na ca tadrūpaṃ na vidācitacetanam || 43 ||
[Analyze grammar]

paraṃ pare prasphuritaṃ kevalaṃ kevalātma sat |
jalapīṭhasya jaṭhare jaladravavilāsavat || 44 ||
[Analyze grammar]

saṃvitsaṃvedanaikātma pṛthagetadacetanam |
saṃpadyate parijñātaṃ saṃkalpanagaropamam || 45 ||
[Analyze grammar]

saṃvedanātparijñānācchivatāmeva gacchati |
ajñātameva vā yattatkathaṃ gacchati vastutām || 46 ||
[Analyze grammar]

athaitadvindate svāntaḥsaṃkalpādaṃśatā svataḥ |
tanmātrasattā tasyāṇoretāṃ paśyati dehake || 47 ||
[Analyze grammar]

sarvaṃ sthūlatvamāpannaṃ tadevāśu prapaśyati |
tasya tanmātrarandhrāṇi yathādeśaṃ prapaśyati || 48 ||
[Analyze grammar]

tataḥ puruṣarūpaikabhāvanātpuruṣākṛtim |
kākatālīyavaddṛṣṭvā tuṣṭaṃ puṣṭaṃ bhavatyalam || 49 ||
[Analyze grammar]

jīvadetadavasthākaṃ sthitaṃ paśyati dehakam |
asantameva gandharvapuraṃ svapranaraṃ yathā || 50 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
gandharvanagarākāramapi svapnanaropamam |
jagadduḥkhāya duḥkhasya kātra yuktiḥ parikṣaye || 51 ||
[Analyze grammar]

īśvara uvāca |
vāsanāvaśato duḥkhaṃ vidyamāne ca sā bhavet |
avidyamānaṃ ca jaganmṛgatṛṣṇāmbubhaṅgavat || 52 ||
[Analyze grammar]

ataḥ kiṃ vāsyate kena kasya vā vāsanā kutaḥ |
kathaṃ svapnanareṇāṅga mṛgatṛṣṇāmbu pīyate || 53 ||
[Analyze grammar]

sadraṣṭari tu sāhante samanomananādike |
avidyamāne jagati yatsattatparidṛśyate || 54 ||
[Analyze grammar]

yatra no vāsanā naiva vāsako naiva vāsyatā |
kevalaṃ kevalībhāvaḥ saṃśāntakalanabhramaḥ || 55 ||
[Analyze grammar]

yasya satyo'pyasatyo vā śūnya eva hi yakṣakaḥ |
vilīnastasya kaivalyātkimanyadavaśiṣyate || 56 ||
[Analyze grammar]

śūnya eva hi vetāla ivetthaṃ cittavāsanā |
uditeyaṃ jagannāmnī tacchāntau śāntirakṣatā || 57 ||
[Analyze grammar]

ahantāyāṃ jagati ca mṛgatṛṣṇājale ca yaḥ |
sāsthastaṃ thigghatanaraṃ nopadeśyastvasāviti || 58 ||
[Analyze grammar]

jīvaṃ vivekinamihopadiśanti tajjñā no bālamudbhramamasanmayamāryamuktam |
ajñaṃ praśāsti kila yaḥ kanakāvadātāṃ sa svapnadṛṣṭapuruṣāya sutāṃ dadāti || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: