Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIX

īśvara uvāca |
pāvanaṃ pāvanānāṃ yadyatsarvatamasāṃ kṣayaḥ |
tadidānīṃ pravakṣye'hamantaḥpūjanamātmanaḥ || 1 ||
[Analyze grammar]

gacchatastiṣṭhataścaiva jāgrataḥ svapato'pi ca |
sarvācāragatā pūjā nityaṃ dhyānātmikā tviyam || 2 ||
[Analyze grammar]

nityameva śarīrasthamimaṃ dhyāyetparaṃ śivam |
sarvapratyayakartāraṃ svayamātmānamātmanā || 3 ||
[Analyze grammar]

śayānamutthitaṃ caiva vrajantamathavā sthitam |
spṛśantamabhitaḥ spṛśyaṃ tyajantamathavā'bhitaḥ || 4 ||
[Analyze grammar]

bhuñjānaṃ saṃtyajantaṃ ca bhogānābhogapīvarān |
bāhyārthaparikartāraṃ sarvakāryasvarūpadam || 5 ||
[Analyze grammar]

dehaliṅgeṣu śāntasthaṃ tyaktaliṅgāntarādikam |
yathāprāptārthasaṃvittyā bodhaliṅgaṃ prapūjayet || 6 ||
[Analyze grammar]

pravāhapatitārthasthaḥ svabodhasnānaśuddhimān |
nityāvabodhārhaṇayā bodhaliṅgaṃ prapūjayet || 7 ||
[Analyze grammar]

ādityabhāvanābhogabhāvitāmbarabhāsvaram |
śaśāṅkabhāvanābhogabhāvitendutayoditam || 8 ||
[Analyze grammar]

pratibhāsapadārthaughanityāvagatasaṃvidam |
dvārairvahantaṃ śārīrairmukhe prāṇasvarūpiṇam || 9 ||
[Analyze grammar]

rasīkṛtya rasaṃ prāṇasvāntodāttaturaṅgamam |
prāṇāpānarathārūḍhaṃ gūḍhamantarguhāśayam || 10 ||
[Analyze grammar]

jñātāraṃ jñeyadṛṣṭīnāṃ kartāraṃ sarvakarmaṇām |
bhoktāraṃ sarvabhojyānāṃ smartāraṃ sarvasaṃvidām || 11 ||
[Analyze grammar]

samyaksaṃviditāṅgaughaṃ bhāvābhāvanabhāvitam |
ābhāsabhāsvaraṃ bhūri sarvagaṃ cintayecchivam || 12 ||
[Analyze grammar]

niṣkalaṃ sakalaṃ caiva dehasthaṃ vyomacāriṇam |
arañjitaṃ rañjitaṃ ca nityamaṅgāṅgasaṃvidam || 13 ||
[Analyze grammar]

manomananaśaktisthaṃ prāṇāpānāntaroditam |
hṛtkaṇṭhatālumadhyasthaṃ bhranāsāpuṭapīṭhagam || 14 ||
[Analyze grammar]

ṣaṭtriṃśatpadakoṭisthamunmanyantadaśātigam |
kurvantamantaḥśabdādīṃścodayantaṃ manaḥkhagam || 15 ||
[Analyze grammar]

vikalpinyavikalpe ca dvividhe vākpathe sthitam |
tile tailamivāṅgeṣu sarveṣvevāntaraṃ sthitam || 16 ||
[Analyze grammar]

kalākalaṅkarahitaṃ kaṭhinaṃ ca kalāgaṇaiḥ |
ekadeśe suhṛtpadme sarvadehe ca saṃsthitam || 17 ||
[Analyze grammar]

cinmātramamalābhāsaṃ kalākalanakalpanam |
pratyakṣadṛśyaṃ sarvatra svānubhūtimayātmakam || 18 ||
[Analyze grammar]

pratyakcetanamātmīyamarthitvena punaḥ sthitam |
padārthānāmupetyāśu kṣaṇāddvitvamivāgatam || 19 ||
[Analyze grammar]

sahastapādāvayavaḥ sakeśanakhadantakaḥ |
svadehasaṃvidābhāso devo'yamiti bhāvayet || 20 ||
[Analyze grammar]

vicitrāḥ śaktayo bahvyo nānācārā manodaśām |
upāsate māmaniśaṃ patnyaḥ kāntamivottamam || 21 ||
[Analyze grammar]

mano me dvārapālo'yaṃ niveditajagattrayaḥ |
cinteyaṃ me pratīhārī dvārasthā śuddharūpiṇī || 22 ||
[Analyze grammar]

śaktirmamātmikā buddhiḥ kriyā caiva varāṅganā |
jñānāni ca vicitrāṇi bhūṣaṇānyaṅgagāni me || 23 ||
[Analyze grammar]

karmendriyāṇi dvārāṇi buddhīndriyagaṇaiḥ saha |
ayaṃ so'hamanantātmā vyavacchedojjhitākṛtiḥ || 24 ||
[Analyze grammar]

tiṣṭhāmi bharitaikātmā pūrṇaḥ sarvāvapūrakaḥ |
iti daivīmupāśritya svacchāmātmacamatkṛtim || 25 ||
[Analyze grammar]

daivatvaparipūrṇo'ntaradīnātmāvatiṣṭhate |
nāstameti na codeti na tuṣyati na kupyati || 26 ||
[Analyze grammar]

na tṛptiṃ na kṣudhaṃ yāti nābhivāñchati nojjhati |
samaḥ samasamācāraḥ samābhāsaḥ samākṛtiḥ || 27 ||
[Analyze grammar]

saumyatāmalamāyātaḥ samantātsundarāśayaḥ |
ādehameka evāsāvavyucchinnamahāmatiḥ || 28 ||
[Analyze grammar]

devārcanaṃ karotyeva dīrghadīrghamaharniśam |
cittattvacalito deho devo'sya samudāhṛtaḥ || 29 ||
[Analyze grammar]

yathāprāptena sarveṇa tamarcayati vastunā |
samayā sarvayā buddhyā cinmātraṃ devacitparam || 30 ||
[Analyze grammar]

yathāprāptakramotthena sarvārthena samarcayet |
manāgapi na kartavyo yatno'trāpūrvavastuni || 31 ||
[Analyze grammar]

prāptadehatayā nityaṃ tathārthakriyayā'nayā |
kāmasaṃsevanenā'tha pūjayecchobhanaṃ vibhum || 32 ||
[Analyze grammar]

bhakṣyabhojyānnapānena nānāvibhavaśālinā |
śayanāsanayānena yathāptenārcayecchivam || 33 ||
[Analyze grammar]

kāntānnapānasaṃbhogasaṃbhārādivilāsinā |
sukhena sarvarūpeṇa saṃbuddhyā''tmānamarcayet || 34 ||
[Analyze grammar]

ādhivyādhiparītena mohasaṃrambhaśālinā |
sarvopadravaduḥkhena prāptenātmānamarcayet || 35 ||
[Analyze grammar]

samastaiśca samastānāṃ ceṣṭānāṃ jagataḥ sthiteḥ |
mṛtijīvitasvapnādyaiḥ prāptairātmānamarcayet || 36 ||
[Analyze grammar]

dāridryeṇātha rājyena pravāhapatitātmanā |
vicitraceṣṭāpuṣpeṇa śuddhātmānaṃ samarcayet || 37 ||
[Analyze grammar]

nānākalahakallolalalanollāsaśālinā |
rāgadveṣavilāsena saumyamātmānamarcayet || 38 ||
[Analyze grammar]

satāṃ hṛdayagāminyā rūḍhayā śaśiśītayā |
maitryā mādhuryadharmiṇyā hṛtsthamātmānamarcayet || 39 ||
[Analyze grammar]

upekṣayā karuṇayā sadā muditayā hṛdi |
śuddhayā śaktipaddhatyā bodhenātmānamarcayet || 40 ||
[Analyze grammar]

ākasmikopayātena sthitenāniyatena ca |
bhogābhogaikabhogena prāptenātmānamarcayet || 41 ||
[Analyze grammar]

bhogānāmaniṣiddhānāṃ niṣiddhānāṃ ca sarvadā |
tyāgena vātirāgeṇa svātmānaṃ śuddhamarcayet || 42 ||
[Analyze grammar]

īhitānīhitaughena yuktāyuktamayātmanā |
tyaktenāttena cārthena hyarthānāmīśamarcayet || 43 ||
[Analyze grammar]

naṣṭaṃ naṣṭamupekṣeta prāptaṃ prāptamupāharet |
nirvikāratayaitaddhi paramārcanamātmanaḥ || 44 ||
[Analyze grammar]

sarvadaiva samagrāsu ceṣṭāniṣṭāsu dṛṣṭiṣu |
paramaṃ sāmyamādhāya nityātmārcāvrataṃ caret || 45 ||
[Analyze grammar]

sarvaṃ vindeta suśubhaṃ sarvaṃ vidyā'cchubhāśubham |
sarvamātmamayaṃ kuryānnityātmārcāvrataṃ caret || 46 ||
[Analyze grammar]

āpātaramaṇīyaṃ yadyaccāpātasuduḥsaham |
tatsarvaṃ susamaṃ buddhvā nityātmārcāvrataṃ caret || 47 ||
[Analyze grammar]

ayaṃ sohamayaṃ nāhaṃ vibhāgamiti saṃtyajet |
sarvaṃ brahmeti niścitya nityātmārcāvrataṃ caret || 48 ||
[Analyze grammar]

sarvadā sarvarūpeṇa sarvākāravikāriṇā |
sarvaṃ sarvaprakāreṇa prāptenātmānamarcayet || 49 ||
[Analyze grammar]

anīhitaṃ parityajya parityajya tathehitam |
ubhayāśrayaṇenāpi nityamātmānamarcayet || 50 ||
[Analyze grammar]

na vāñchatā na tyajatā daivaprāptāḥ svabhāvataḥ |
saritaḥ sāgareṇeva bhoktavyā bhogabhūmayaḥ || 51 ||
[Analyze grammar]

udvego nānugantavyastucchā'tucchāsu dṛṣṭiṣu |
vyomnā citrapadārtheṣu patito hyātateṣviva || 52 ||
[Analyze grammar]

deśakālakriyāyogādyadupaiti śubhāśubham |
avikāraṃ gṛhītena tenaivātmānamarcayet || 53 ||
[Analyze grammar]

ātmārcanavidhāne'sminproktā dravyaśriyastu yāḥ |
ekenaiva samenaitā rasena paribhāvitāḥ || 54 ||
[Analyze grammar]

nāmlānakaṭvyo no tiktā na kaṣāyāśca kāścana |
citrairapi rasairdigdhā madhurā eva tāḥ kila || 55 ||
[Analyze grammar]

samatā madhurā rasyā rasaśaktiratīndriyā |
tayā yadbhāvitaṃ cetyamamṛtaṃ tatkṣaṇādbhavet || 56 ||
[Analyze grammar]

samatāmṛtarūpeṇa yadyannāma vibhāvyate |
tattadāyāti mādhuryaṃ paramindoriva cyutam || 57 ||
[Analyze grammar]

samatākāśavadbhūtvā yattu syāllīnamānasam |
avikāramanāyāsaṃ tadevārcanamucyate || 58 ||
[Analyze grammar]

pūrṇenduneva pūrṇena bhāvyaṃ samasamatviṣā |
svacchena ciddhanaikena jñenāpyupalarūpiṇā || 59 ||
[Analyze grammar]

antarākāśaviśado bahiḥprakṛtakāryakṛt |
rañjanāmihikāmuktaḥ saṃpūrṇo jña upāsakaḥ || 60 ||
[Analyze grammar]

svapne'pyadṛṣṭahṛllekhamajñānābhraparikṣaye |
śāntāhaṃtādimihikaṃ jñaḥ śaradvyoma rājate || 61 ||
[Analyze grammar]

somārkamastamitamānasamātṛmeyaṃ sadyaḥprasūtaśiśuvedanavadvitānam |
paśyanpraśāntamaticetanacittabījaṃ jīvannanuttamapadasthita eva tiṣṭha || 62 ||
[Analyze grammar]

deśakālakaraṇakramoditaiḥ sarvavastusukhaduḥkhavibhramaiḥ |
nityamarcaya śarīranāyakaṃ tiṣṭha śāntasakalehayā dhiyā || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: