Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVIII

śrīvasiṣṭha uvāca athākhilajagajjālakramapālanadevanaḥ |
kṣīrodanagare śeṣaśayyāsanagato hariḥ || 1 ||
[Analyze grammar]

prāvṛṇnidrāvyuparame devārthamarisūdanaḥ |
dhiyā vilokayāmāsa kadācijjāgatīṃ gatim || 2 ||
[Analyze grammar]

triviṣṭapaṃ svamanasā pārthivaṃ cāvalokya saḥ |
ācāramājagāmāśu pātālamaripālitam || 3 ||
[Analyze grammar]

tatra sthirasamādhāne sthite prahlādadānave |
dṛṣṭvā saṃpadamindrasya pure prauḍhimupāgatām || 4 ||
[Analyze grammar]

vyālatalpatalasthasya kṣīrodārṇavaśāyinaḥ |
śaṅkhacakragadāpāṇerdehasyāntaracāriṇaḥ || 5 ||
[Analyze grammar]

padmāsanasthasya manaḥ śarīreṇātibhāsvatā |
idaṃ saṃcintayāmāsa trailokyālamahālinā || 6 ||
[Analyze grammar]

prahlāde padaviśrānte pātāle gatanāyake |
kaṣṭaṃ sṛṣṭiriyaṃ prāyo nirdaityatvamupāgatā || 7 ||
[Analyze grammar]

daityābhāve suraśreṇī nirjigīṣupadaṃ gatā |
śamameṣyatyadṛṣṭābdapaṭaleṣu saridyathā || 8 ||
[Analyze grammar]

mokṣākhyaṃ nirgatadvandvaṃ tato yāsyati tatpadam |
kṣīṇābhimānavirasā lateva praviśuṣkatām || 9 ||
[Analyze grammar]

devaughe śāntimāyāte bhuvi yajñatapaḥkriyāḥ |
adevatvaphalāḥ sarvāḥ śamameṣyantyasaṃśayam || 10 ||
[Analyze grammar]

kriyāsvathopaśāntāsu bhūrloko'stamupaiṣyati |
asaṃsāraprasaṅgo'tha tasya nāśe bhaviṣyati || 11 ||
[Analyze grammar]

ākalpāntaṃ tribhuvanaṃ yadidaṃ kalpitaṃ mayā |
nāśameṣyatyakālena tāpe himakaṇo yathā || 12 ||
[Analyze grammar]

kimevamasminnābhoge vilīya kṣayamāgate |
kṛtaṃ mayeha bhavati svalīlākṣayakāriṇā || 13 ||
[Analyze grammar]

tato'hamapi śūnye'sminnaṣṭacandrārkatārake |
vapuḥpraśāntimādhāya sthitimeṣyāmi tatpade || 14 ||
[Analyze grammar]

akāṇḍa evamevaṃ hi jagatyupaśamaṃ gate |
neha śreyo na paśyāmi manye jīvantu dānavāḥ || 15 ||
[Analyze grammar]

daityodyogena vibudhāstato yajñatapaḥkriyāḥ |
tena saṃsārasaṃsthānaṃ na saṃsārakramo'nyathā || 16 ||
[Analyze grammar]

tasmādrasātalaṃ gatvā yathāvatsthāpayāmyaham |
sve krame dānavādhīśamṛtuḥ punariva drumam || 17 ||
[Analyze grammar]

vinā prahlādamatha ceditaraṃ dānaveśvaram |
karomi tadasau manye devānāsādayiṣyati || 18 ||
[Analyze grammar]

prahlādasya tvayaṃ dehaḥ paścimaḥ pāvano mahān |
ākalpamiha vastavyaṃ dehenānena tena ca || 19 ||
[Analyze grammar]

evaṃ hi niyatirdevī niścitā pārameśvarī |
prahlādena yathākalpaṃ sthātavyamiha dehinā || 20 ||
[Analyze grammar]

tasmāttameva gatvā tu daityendraṃ bodhayāmyaham |
garjangirinadīsuptaṃ mayūramiva vāridaḥ || 21 ||
[Analyze grammar]

jīvanamuktasamādhisthaḥ karotvasuranāthatām |
maṇirmuktamanaskāraḥ pratibimbakriyāmiva || 22 ||
[Analyze grammar]

nahi naśyati sargo'yamevaṃ saha surāsuraiḥ |
bhaviṣyati ca taddvandvaṃ tanme krīḍā bhaviṣyati || 23 ||
[Analyze grammar]

sargakṣayodayāvetau susamau mama yadyapi |
tathāpīdaṃ yathāsaṃsthaṃ bhavatvanyena kiṃ mama || 24 ||
[Analyze grammar]

bhāvābhāveṣu yattulyaṃ tannāśe tatsthitau ca vā |
yaḥ prayatnastvabuddhitvāttadyogagamanaṃ bhavet || 25 ||
[Analyze grammar]

tasmātprayāmi pātālaṃ bodhayāmyasureśvaram |
sthairyaṃ yāmi na saṃsāralīlāṃ saṃpādayāmyaham || 26 ||
[Analyze grammar]

asurapuramavāpya proddhatācāraghoraṃ kamalamiva vivasvāndaityamudbodhayāmaḥ |
jagadidamakhilaṃ svasthairyamabhyānayāmo ghanavidhiriva śaile cañcalaṃ meghajālam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: