Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVII

śrīvasiṣṭha uvāca |
iti saṃcintayanneva prahlādaḥ paravīrahā |
nirvikalpaparānandasamādhiṃ samupāyayau || 1 ||
[Analyze grammar]

nirvikalpasamādhisthaścitrārpita ivācalaḥ |
śailādiva samutkīrṇo babhau svapadamāsthitaḥ || 2 ||
[Analyze grammar]

tathānutiṣṭhatastasya kālo bahutaro yayau |
svagṛhe bhuvanasthasya meroriva suradviṣaḥ || 3 ||
[Analyze grammar]

bodhito'pyasurādhīśairnābudhyata mahāmatiḥ |
akāle bahuseko'pi bījakośādivāṅkuraḥ || 4 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi pīnātmā'tiṣṭhadekadṛk |
śānta evāsurapure mārtaṇḍa iva copale || 5 ||
[Analyze grammar]

parānandadaśaikāntapariṇāmitayā tayā |
nirānandaṃ parābhāsamivābhāsapadaṃ gataḥ || 6 ||
[Analyze grammar]

etāvatātha kālena tadrasātalamaṇḍalam |
babhūvārājakaṃ tīkṣṇaṃ mātsyanyāyakadarthitam || 7 ||
[Analyze grammar]

hiraṇyakaśipau kṣīṇe samādhau tatsute sthite |
na babhūvāparaḥ kaścidrājā danusutālaye || 8 ||
[Analyze grammar]

asureśārthināṃ teṣāṃ dānavānāṃ samādhitaḥ |
pareṇāpi prayatnena prahlādo na vyabudhyata || 9 ||
[Analyze grammar]

na prāpurvikasadrūpaṃ patiṃ tamamarārayaḥ |
lasatpatralatājālaṃ niśi padmamivālayaḥ || 10 ||
[Analyze grammar]

saṃvidvādo na tasyāntarabodhyata vicetasaḥ |
bhuvaśceṣṭākrama iva pauruṣo gatabhāsvataḥ || 11 ||
[Analyze grammar]

athodvigneṣu daityeṣu gateṣvabhimatāṃ diśam |
vicaratsu yathākāmamarājani pure purā || 12 ||
[Analyze grammar]

cirāya pātālamabhūdabhūpālatayā tayā |
mātsyanyāyaviparyastamastaṃgataguṇakramam || 13 ||
[Analyze grammar]

balimuktābalapuraṃ maryādākramavarjitam |
sarvārtāśeṣavanitaṃ parasparahṛtāmbaram || 14 ||
[Analyze grammar]

pralāpākrandapuruṣaṃ visaṃsthānapurāntaram |
luṭhadudyānanagaraṃ vyarthānarthakadarthitam || 15 ||
[Analyze grammar]

cintāparāsuragaṇaṃ nirannaphalabāndhavam |
akāṇḍotpātavivaśaṃ dhvastāśāmukhamaṇḍalam || 16 ||
[Analyze grammar]

surārbhakaparābhūtaṃ bhūtairākrāntamantyajaiḥ |
bhūtariktamalakṣmīkamucchinnaprāyakoṭaram || 17 ||
[Analyze grammar]

aniyatavanitārthamantrayuddhaṃ hṛtadhanadāravirāvitaṃ samantāt |
kaliyugasamayodbhaṭotkaṭābhaṃ tadasuramaṇḍalamākulaṃ babhūva || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: