Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

śrīvasiṣṭha uvāca |
etatte kathitaṃ sarvaṃ manorūpanirūpaṇam |
mayā rāghava nānyena kenacinnāma hetunā || 1 ||
[Analyze grammar]

dṛḍhaniścayavacceto yadbhāvayati bhūriśaḥ |
tattāṃ yātyanalāśleṣādayaḥpiṇḍo'gnitāmiva || 2 ||
[Analyze grammar]

bhāvābhāvagrahotsargadṛśaścetanakalpitāḥ |
nāsatyā nāpi satyāstā manaścāpalakāritāḥ || 3 ||
[Analyze grammar]

mano mohe tu kartṛ syātkāraṇaṃ ca jagatsthiteḥ |
viśvarūpatayaivedaṃ tanoti malinaṃ manaḥ || 4 ||
[Analyze grammar]

mano hi puruṣo nāma taṃ niyojya śubhe pathi |
tajjayaikāntasādhyā hi sarvā jagati bhūtayaḥ || 5 ||
[Analyze grammar]

puruṣaśceccharīraṃ syātkathaṃ śukro mahāmatiḥ |
agamadvividhākāraṃ janmāntaraśatabhramam || 6 ||
[Analyze grammar]

ataścittaṃ hi puruṣaḥ śarīraṃ cetyameva hi |
yanmayaṃ ca bhavatyetattadavāpnotyasaṃśayam || 7 ||
[Analyze grammar]

yadatucchamanāyāsamanupādhi gatabhramam |
yatnāttadanusaṃdhānaṃ kuru tattāmavāpsyasi || 8 ||
[Analyze grammar]

abhipatati manaḥsthitaṃ śarīraṃ natu vapurācaritaṃ manaḥ prayāti |
abhipatatu tavātra tena satyaṃ subhaga manaḥ prajahātvasatyamanyat || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: