Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīvasiṣṭha uvāca |
jīvabījaṃ paraṃ brahma sarvatra khamiva sthitam |
tena jīvodarajagatyapi jīvo'styanekadhā || 1 ||
[Analyze grammar]

ciddhanaikaghanātmatvājjīvāntarjīvajātayaḥ |
kadalīdalavatsanti kīṭā iva dharodare || 2 ||
[Analyze grammar]

yo yo nāma yathā grīṣme kalpasvedādbhavetkṛmiḥ |
yadyaddṛśyaṃ śuddhacitkhaṃ tajjīvo bhavati svataḥ || 3 ||
[Analyze grammar]

yathā yathā yatante te jīvakāḥ svātmasiddhaye |
tathā tathā bhavantyāśu vicitropāsanakramaiḥ || 4 ||
[Analyze grammar]

devāndevayajo yānti yakṣā yakṣāntvrajanti hi |
brahma brahmayajo yānti yadatucchaṃ tadāśrayet || 5 ||
[Analyze grammar]

sa mukto bhṛguputro hi nirmalatvātsvasaṃvidaḥ |
baddhaḥ prathamadṛṣṭena dṛśyenāśu svabhāvataḥ || 6 ||
[Analyze grammar]

bhuvi jātā parimlānā bālā yatprathamaṃ puraḥ |
saṃvitprāpnoti tadrūpā bhavatyanyā na kācana || 7 ||
[Analyze grammar]

śrīrāma uvāca |
jāgratsvapnadaśābhedaṃ bhagavanvaktumarhasi |
kathaṃ ca jāgrajjāgratsyātsvapno jāgradbhamaḥ katham || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sthirapratyayayuktaṃ yattajjāgraditi kathyate |
asthirapratyayaṃ yatsyāttatsvapnaḥ samudāhṛtaḥ || 9 ||
[Analyze grammar]

jāgrattve kṣaṇadṛṣṭaḥ syātsvapnaḥ kālāntare sthitaḥ |
tajjāgratsvapnatāmeti svapno jāgrattvamṛcchati || 10 ||
[Analyze grammar]

jāgratsvapnadaśābhedo na sthirāsthirate vinā |
samaḥ sadaiva sarvatra samasto'nubhavo'nayoḥ || 11 ||
[Analyze grammar]

svapno'pi svapnasamaye sthairyājjāgrattvamṛcchati |
asthairyājjāgradevāste svapnastādṛśabodhataḥ || 12 ||
[Analyze grammar]

svapno'pi jāgradbuddhyaṃśo jāgrattvamanugacchati |
svapnatā svapnabuddhyā tu yathāsaṃvedanaṃ sthitam || 13 ||
[Analyze grammar]

yattu yāvatsthiraṃ buddhaṃ tattāvajjāgraducyate |
kṣaṇabhaṅgāttu tatsvapno yathā bhavati tacchruṇu || 14 ||
[Analyze grammar]

jīvadhātuḥ śarīre'ntarvidyate yena jīvyate |
tejo vīryaṃ jīvadhāturityādyabhidhamaṅga yat || 15 ||
[Analyze grammar]

vyavahārī yadā kāyo manasā karmaṇā girā |
bhavettadā marunnunno jīvadhātuḥ prasarpati || 16 ||
[Analyze grammar]

tasminprasarpatyaṅgeṣu sarvā saṃvidudeti hi |
dṛṣṭatvātpraiti cittākhyamantarlīnajagadbhramam || 17 ||
[Analyze grammar]

īkṣaṇādiṣu randhreṣu prasarantī bahirmayam |
nānākāravikārāḍhyaṃ rūpamātmani paśyati || 18 ||
[Analyze grammar]

sthiratvāttattathaivātha jāgradityavagamyate |
jāgratkrama iti proktaḥ suṣuptādikramaṃ śrṛṇu || 19 ||
[Analyze grammar]

manasā karmaṇā vācā yadā kṣubhyati no vapuḥ |
śāntātmā tiṣṭhati svastho jīvadhātustadā tvasau || 20 ||
[Analyze grammar]

samatāmāgatairvātaiḥ kṣobhyate na hṛdambare |
nirvātasadane dīpo yathā''lokaikakārakaḥ || 21 ||
[Analyze grammar]

tataḥ sarati nāṅgeṣu saṃvitkṣubhyati tena no |
na cekṣaṇādīnyāyāti randhrāṇyāyāti no bahiḥ || 22 ||
[Analyze grammar]

jīvo'ntareva sphurati tailasaṃvidyathā tile |
śītasaṃviddhima iva snehasaṃvidyathā ghṛte || 23 ||
[Analyze grammar]

jīvākārā kalā kāciccitiḥ svacchatayātmani |
daśāmāyāti sauṣuptiṃ saumyavātāṃ vicetanām || 24 ||
[Analyze grammar]

jñātvā vaicityuparate sāmyaṃ vyavaharannapi |
jāgratsvapnasuṣupteṣu saṃbuddhasturyavānsmṛtaḥ || 25 ||
[Analyze grammar]

suṣupte saumyatāṃ yātaiḥ prāṇaiḥ saṃcālyate yadā |
sa jīvadhātuḥ sā saṃvittataścittatayoditā || 26 ||
[Analyze grammar]

svāntaḥsaṃsthajagajjālaṃ bhāvābhāvaiḥ kramabhramaiḥ |
paśyati svāntarevāśu sphāraṃ bīja iva drumam || 27 ||
[Analyze grammar]

jīvadhāturyadā vātaiḥ kiṃcitsaṃkṣubhyate bhṛśam |
tato'smyahaṃ supta iti paśyatyātmani khe gatim || 28 ||
[Analyze grammar]

yadāmbhasā plāvyate'sau tadā vāryādisaṃbhramam |
antarevānubhavati svāmodaṃ kusumaṃ yathā || 29 ||
[Analyze grammar]

yadā pittādinākrāntastadā grīṣmādisaṃbhramam |
antarevāmubhavati sphāraṃ bahirivākhilam || 30 ||
[Analyze grammar]

raktāpūrṇo raktavarṇāndeśānkālānbahiryathā |
paśyatyanubhavātmatvāttatraiva ca nimajjati || 31 ||
[Analyze grammar]

sevate vāsanāṃ yāṃ tāṃ so'ntaḥ paśyati nidritaḥ |
pavanakṣobhito randhrairbahirakṣādibhiryathā || 32 ||
[Analyze grammar]

anākrāntendriyacchidro yataḥ kṣubdho'ntareva saḥ |
saṃvidānubhavatyāśu sa svapna iti kathyate || 33 ||
[Analyze grammar]

samākrāntendriyacchidro yaḥ kṣubdho vāyunā yadā |
paripaśyati tajjāgradityāhurmunisattamāḥ || 34 ||
[Analyze grammar]

iti viditavatā tvayādhunāntaḥ prathitamahāmatineha satyatākhyā |
asati jagati naiva bhāvanīyā mṛtihatisaṃhṛtidoṣabhāvanī yā || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: