Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIII

śrīvasiṣṭha uvāca |
iti me bhagavatā pūrvamuktaṃ tadetadadya tubhyaṃ kathitam || 1 ||
[Analyze grammar]

tasmādanākhyānādbrahmaṇaḥ sarvataḥ sarvamanākhyānamutpadyate svayameva taddhanatāṃ prāpya manaḥ saṃpadyate || 2 ||
[Analyze grammar]

tanmanastanmātrakalpanapūrvakasanniveśaṃ bhavati tatastaijasaḥ puruṣaḥ saṃpadyate so'yaṃ brahmetyātmani nāma kṛtavān || 3 ||
[Analyze grammar]

tena rāma yo'yaṃ parameṣṭhī tanmanastattvaṃ viddhi || 4 ||
[Analyze grammar]

samanastattvākāro bhagavānabrahmā saṃkalpamayatvādyadeva saṃkalpayati tadeva paśyati || 5 ||
[Analyze grammar]

tatasteneyamavidyā parikalpitā anātmanyātmābhimānamayīti tena brahmaṇā giritṛṇajaladhimayamidaṃ krameṇa jagatparikalpitam || 6 ||
[Analyze grammar]

itthaṃ krameṇa brahmatattvādiyamāgatā sṛṣṭiranyata evāgateyamiti lakṣyate || 7 ||
[Analyze grammar]

tasmātsarvapadārthānāṃ trailokyodaravartinām |
utpattirbrahmaṇo rāma taraṅgāṇāmivārṇavāt || 8 ||
[Analyze grammar]

ya evamanutpanne jagati yā brahmaṇaścinmanorūpiṇī sāhaṃkāre parikalpya brahma brahmatāmeti || 9 ||
[Analyze grammar]

yāstvanyāścicchaktayaḥ sarvaśakterabhinnā eva kalpyante || 10 ||
[Analyze grammar]

jagati sphāratāṃ nīte pitāmaharūpeṇa manasā samullasanti || 11 ||
[Analyze grammar]

ete sahasraśo'pi parivartamānajīvā ucyante || 12 ||
[Analyze grammar]

te'bhyutthitā eva cinnabhaso nabhasi tanmātrairāvalitā gaganapavanāntarvartinaścaturdaśavidhā ye bhūtajātamadhyatayābhyāse tiṣṭhanti tasyā eva prāṇaśaktidvāreṇa praviśya śarīraṃ sthāvaraṃ jaṃgamaṃ vāpi bījatāṃ gacchanti || 13 ||
[Analyze grammar]

tadanu yonito jagati jāyante tadanu kākatālīyayogenotpannavāsanāpravāhānurūpakarmaphalabhāgino bhavanti || 14 ||
[Analyze grammar]

tataḥ karmarajjubhirvāsanāvalitābhirbaddhaśarīrā bhramantaḥ protpatanti ca || 15 ||
[Analyze grammar]

icchaivaitā bhūtajātayaḥ || 16 ||
[Analyze grammar]

kāścijjanasahasrāntāḥ patanti vanaparṇavat |
karmavātyā paribhrāntā luṭhanti girikukṣiṣu || 17 ||
[Analyze grammar]

aprameyabhavāḥ kāściccitsattājñānamohitāḥ |
cirajātā bhavantīha bahukalpaśatānyapi || 18 ||
[Analyze grammar]

kāścitkatipayātītā manoramabhavāntarāḥ |
viharanti jagatyasminśubhakarmaparāyaṇāḥ || 19 ||
[Analyze grammar]

kāścidvijñātavijñānāḥ parameva padaṃ gatāḥ |
vātodbhūtāḥ payomadhyaṃ sāmudrā iva bindavaḥ || 20 ||
[Analyze grammar]

utpattiḥ sarvajīvānāmitīha brahmaṇaḥ padāt |
āvirbhāvatirobhāvabhaṅgurā bhavabhāvinī || 21 ||
[Analyze grammar]

vāsanāviṣavaiṣamyavaidhuryajvaradhāriṇī |
anantasaṃkaṭānarthakāryasatkārakāriṇī || 22 ||
[Analyze grammar]

nānādigdeśakālāntaśailakandaracāriṇī |
racitottamavaicitryavihitā''saṃbhramā'satī || 23 ||
[Analyze grammar]

eṣā jagajjāṅgalajīrṇavallī samyaksamālokakuṭhārakṛttā |
vallīva vikṣubdhamanaḥśarīrā bhūyo na saṃrohati rāmabhadra || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: