Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCII

śrīvasiṣṭha uvāca |
ityuktavānsa bhagavānmayā kamalasaṃbhavaḥ |
raghūdvaha punaḥ pṛṣṭo vākyamākṣipya bhūtapaḥ || 1 ||
[Analyze grammar]

tvayaiva bhagavanproktāḥ śāpamantrādiśaktayaḥ |
amoghā iti tā eva kathaṃ moghāḥ kṛtāḥ punaḥ || 2 ||
[Analyze grammar]

śāpena mantravīryeṇa manobuddhīndriyāṇyapi |
sarvāṇyeva vimūḍhāni dṛṣṭāni kila jantuṣu || 3 ||
[Analyze grammar]

yathaitau pavanaspandau yathā snehatilau yathā |
abhinnau tadvadevaitau manodehau sa eva tat || 4 ||
[Analyze grammar]

atha nāstīha vā dehaḥ kevalaṃ cetasaiva saḥ |
mudhānubhūyate svapnamṛgatṛṣṇādvicandravat || 5 ||
[Analyze grammar]

ekanāśe dvayoreva nāśo'trābhyupapadyate |
avaśyaṃ bhavituṃ manonāśe dehaparikṣayaḥ || 6 ||
[Analyze grammar]

manaḥ śāpādibhirdoṣaiḥ kathaṃ nākramyate prabho |
kathamākramyate vāpi brūhi me parameśvara || 7 ||
[Analyze grammar]

brahmovāca |
na tadastijagatkośe śubhakarmānupātinā |
yatpauruṣeṇa śuddhena na samāsādyate janaiḥ || 8 ||
[Analyze grammar]

ābrahma sthāvarāntaṃ ca sarvadā sarvajātayaḥ |
sarva eva jagatyasmindviśarīrāḥ śarīriṇaḥ || 9 ||
[Analyze grammar]

ekaṃ manaḥśarīraṃ tu kṣiprakāri sadā calam |
akiṃcitkaramanyattu śarīraṃ māṃsanirmitam || 10 ||
[Analyze grammar]

tatra māṃsamayaḥ kāyaḥ sarvasyaiva ca saṃgataḥ |
sarvairākramyate śāpaistathā vidyādisaṃcayaiḥ || 11 ||
[Analyze grammar]

mūkaprāyo hyaśakto'sau dīnaḥ kṣaṇavinaśvaraḥ |
padmapatrāmbucapalo daivādivivaśasthitiḥ || 12 ||
[Analyze grammar]

manonāma dvitīyo'yaṃ kāyaḥ kāyavatāmiha |
sa āyatto'pi nāyatto bhūtānāṃ bhuvanatraye || 13 ||
[Analyze grammar]

pauruṣaṃ svamavaṣṭabhya dhairyamālambya śāśvatam |
yadi tiṣṭhatyagamyo'sau duḥkhānāṃ tadaninditaḥ || 14 ||
[Analyze grammar]

yathā yathāsau yatate manodeho hi dehinām |
tathā tathāsau bhavati svaniścayaphalaikabhāk || 15 ||
[Analyze grammar]

saphalo māṃsadehasya na kaścitpauruṣakramaḥ |
manodehasya saphalaṃ sarvameva svaceṣṭitam || 16 ||
[Analyze grammar]

pavitramanusaṃdhānaṃ cetaḥ smarati sarvadā |
niṣphalāstatra śāpādyāḥ śilāyāmiva sāyakāḥ || 17 ||
[Analyze grammar]

patatvambhasi vahnau vā kardame vā śarīrakam |
mano yadanusaṃdhatte tadevāpnoti tatkṣaṇāt || 18 ||
[Analyze grammar]

puruṣātiśayaḥ sarvaḥ sarvabhāvopamardane |
dadātyavighnena phalaṃ mano hi manaso mune || 19 ||
[Analyze grammar]

pauruṣeṇa balenāntaścittaṃ kṛtvā priyāmayam |
kṛtrimendreṇa duḥkhārtirna dṛṣṭā sā manāgapi || 20 ||
[Analyze grammar]

pauruṣeṇa manaḥ kṛtvā nīrāgaṃ vigatajvaram |
māṇḍavyena jitāḥ kleśāḥ śūlaprānte'pitiṣṭhatā || 21 ||
[Analyze grammar]

andhakūpasthitenāpi mānasairyajñasaṃcayaiḥ |
ṛṣiṇā dīrghatapasā saṃprāptaṃ vaibudhaṃ padam || 22 ||
[Analyze grammar]

induputrairnaraireva puruṣādhyavasāyataḥ |
dhyānena brahmatā prāptā sā mayāpi na khaṇḍyate || 23 ||
[Analyze grammar]

anye'pi sāvadhānā ye dhīrāḥ suramaharṣayaḥ |
cittātsvamanusaṃdhānaṃ na tyajanti manāgapi || 24 ||
[Analyze grammar]

ādhayo vyādhayaścaiva śāpāḥ pāpadṛśastathā |
na khaṇḍayanti taccittaṃ padmaghātāḥ śilāmiva || 25 ||
[Analyze grammar]

ye cāpi khaṇḍitāḥ kecicchāpādyairādhisāyakaiḥ |
svavivekākṣamaṃ teṣāṃ mano manye vipauruṣam || 26 ||
[Analyze grammar]

na kadācana saṃsāre sāvadhānamanā manāk |
svapne'pi kaścidṛśye vā doṣajālaiḥ khilīkṛtaḥ || 27 ||
[Analyze grammar]

manasaiva manastasmātpauruṣeṇa pumāniha |
svakameva svakenaiva yojayetpāvane pathi || 28 ||
[Analyze grammar]

pratibhātaṃ yadevāsya yathābhūtaṃ bhavatyalam |
kṣaṇādeva manaḥ pīnaṃ bālavetālavanmune || 29 ||
[Analyze grammar]

pratibhāsasyānupadaṃ prāktanīṃ sthitimujjhati |
kulālakarmānupadaṃ ghaṭo mṛtpiṇḍatāmiva || 30 ||
[Analyze grammar]

pratibhāsārthatāmeti kṣaṇādeva mano mune |
spandamātrātmakaṃ vāri yathā tuṅgataraṅgatām || 31 ||
[Analyze grammar]

anusaṃdhānamātreṇa sūryabimbe'pi yāminīm |
manaḥ paśyatyaśuddhākṣaścandrabimbe dvitāmiva || 32 ||
[Analyze grammar]

yatpaśyati tadevāśu phalībhūtamidaṃ manaḥ |
saha harṣaviṣādābhyāṃ bhuṅkte tasmāttadeva tat || 33 ||
[Analyze grammar]

pratibhānupadaṃ cetaścandre'pyagniśikhāśatam |
dṛṣṭvā dāhamavāpnoti dagdhaṃ ca paritapyate || 34 ||
[Analyze grammar]

pratibhānupadaṃ cetaḥ kṣāre'pi hi rasāyanam |
dṛṣṭvā pītvā parāṃ tṛptiṃ yāti valgati nṛtyati || 35 ||
[Analyze grammar]

pratibhānupadaṃ ceto vyomanyapi mahāvanam |
dṛṣṭvā lunāti lūtvā ca punarāropayatyalam || 36 ||
[Analyze grammar]

itthaṃ yadeva parikalpayatīndrajālaṃ kṣipraṃ tadeva paripaśyati tāta cetaḥ |
nāsajjaganna ca sadityavagamya nūnaṃ lūnāṃ dṛśaṃ vividhabhedavatīṃ jahīhi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: