Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXV

śrīvasiṣṭha uvāca |
parasmātkāraṇādeva manaḥ prathamamutthitam |
mananātmakamābhogi tatsthameva sthitiṃ gatam || 1 ||
[Analyze grammar]

bhāvābhāvalasaddolaṃ tenāyamavalokyate |
sargaḥ sadasadābhāsaḥ pūrvagandha ivecchayā || 2 ||
[Analyze grammar]

na kaścidvidyate bhedo dvaitaikyakalanātmakaḥ |
brahmajīvamanomāyākartṛkarmajagaddṛśām || 3 ||
[Analyze grammar]

apārāvāravistārasaṃvitsalilavalganaiḥ |
cidekārṇava evāyaṃ svayamātmā vijṛmbhate || 4 ||
[Analyze grammar]

asatyamasthairyavaśātsatyaṃ saṃpratibhāsataḥ |
yathā svapnastathā cittaṃ jagatsadasadātmakam || 5 ||
[Analyze grammar]

na sannāsanna saṃjātaścetaso jagato bhramaḥ |
atha dhīsamavāyānāmindrajālamivotthitaḥ || 6 ||
[Analyze grammar]

dīrghaḥ svapnaḥ sthitiṃ yātaḥ saṃsārākhyo manobalāt |
asamyagdarśanātsthāṇāviva puṃspratyayo mudhā || 7 ||
[Analyze grammar]

anātmālokanāccittaṃ cittatvaṃ nānuśocati |
vetālakalpanādbāla iva saṃkalpite bhaye || 8 ||
[Analyze grammar]

anākhyasya svarūpasya sarvāśātigatātmanaḥ |
cetyonmukhatayā cittaṃ cittājjīvatvakalpanam || 9 ||
[Analyze grammar]

jīvatvādapyahaṃbhāvastvahaṃbhāvācca cittatā |
cittatvādindriyāditvaṃ tato dehādivibhramāḥ || 10 ||
[Analyze grammar]

dehādimohataḥ svarganarakau mokṣabandhane |
bījāṅkuravadārambhasaṃrūḍhe dehakarmaṇoḥ || 11 ||
[Analyze grammar]

dvaitaṃ yathā nāsti cidātmajīvayostathaiva bhedo'sti na jīvacittayoḥ |
yathaiva bhedo'sti na jīvacittayostathaiva bhedo'sti na dehakarmaṇoḥ || 12 ||
[Analyze grammar]

karmaiva deho nanu deha eva cittaṃ tadevāhamitīha jīvaḥ |
sa jīva eveśvaracitsa ātmā sarvaḥ śivastvekapadoktametat || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: