Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVI

śrīvasiṣṭha uvāca |
evamekaṃ paraṃ vastu rāma nānātvametyalam |
nānātvamiva saṃjātaṃ dīpāddīpaśataṃ yathā || 1 ||
[Analyze grammar]

yathābhūtamasadrūpamātmānaṃ yadi paśyati |
vicāryate'ntastadanubhāvahīnaṃ na śocati || 2 ||
[Analyze grammar]

cittamātraṃ narastasmingate śāntamidaṃ jagat |
upānadgūḍhapādasya nanu carmāstṛtaiva bhūḥ || 3 ||
[Analyze grammar]

patramātrādṛte nānyatkadalyā vidyate yathā |
bhramamātrādṛte nānyajjagato vidyate tathā || 4 ||
[Analyze grammar]

jāyate bālatāmeti yauvanaṃ vārdhakaṃ tataḥ |
mṛtiṃ svargaṃ ca narakaṃ bhramācceto hi nṛtyati || 5 ||
[Analyze grammar]

vicitrabudbudollāse svātmano vyatirekiṇi |
yathā surāyāḥ sāmarthyaṃ tathā cittasya saṃsṛtau || 6 ||
[Analyze grammar]

yathā dvitvaṃ śaśāṅkādau paśyatyakṣimalāvilam |
ciccetanakalākrāntā tathaiva paramātmani || 7 ||
[Analyze grammar]

yathā madavaśādbhrāntānkṣībaḥ paśyati pādapān |
tathā cetanavikṣubdhānsaṃsārāṃścitprapaśyati || 8 ||
[Analyze grammar]

yathā līlābhramādbālāḥ kumbhakṛccakravajjagat |
bhrāntaṃ paśyanti cittāttu viddhi dṛśyaṃ tathaiva hi || 9 ||
[Analyze grammar]

yadā ciccetati dvitvaṃ tadā dvaitaikyavibhramaḥ |
yadā na cetati dvaitaṃ tadā dvaitaikyayoḥ kṣayaḥ || 10 ||
[Analyze grammar]

yaccetyate taditaradvyatiriktaṃ cito'sti na |
kiṃcinnāstītisaṃśāntyā citaḥ śāmyati cetanaṃ || 11 ||
[Analyze grammar]

ciddhanenaikatāmetya yadā tiṣṭhati niścalaḥ |
śāmyanvyavaharanvāpi tadā saṃśānta ucyate || 12 ||
[Analyze grammar]

tanvī cetayate cetyaṃ ghanā cinnāṅga cetati |
alpakṣībaḥ kṣobhameti ghanakṣībo hi śāmyati || 13 ||
[Analyze grammar]

ciddhanaikaprapātasya rūḍhasya parame pade |
nairātmyaśūnyavedyādyaiḥ paryāyaiḥ kathanaṃ bhavet || 14 ||
[Analyze grammar]

ciccetanena cetyatvametyevaṃ paśyati bhramam |
jāto jīvāmi paśyāmi saṃsarāmītyasanmayam || 15 ||
[Analyze grammar]

svabhāvādvyatiriktaṃ tu na cittasyāsti cetanam |
spandādṛte yathā vāyorantaḥ kiṃ nāma cetyate || 16 ||
[Analyze grammar]

cetyatvaṃ saṃbhavatyevaṃ kiṃcidyaccetyate citā |
rajjusarpabhramābhāsaṃ tamavidyābhramaṃ viduḥ || 17 ||
[Analyze grammar]

saṃvinmātracikitsye'sminvyādhau saṃsāranāmani |
cittamātraparispande saṃrambho na ca kiṃcana || 18 ||
[Analyze grammar]

yadi sarvaṃ parityajya tiṣṭhasyutkrāntavāsanaḥ |
amunaiva nimeṣeṇa tanmukto'si na saṃśayaḥ || 19 ||
[Analyze grammar]

yathā rajjvāṃ bhujaṅgābhā vinaśyatyeva vīkṣaṇāt |
saṃvinmātravivartena naśyatyeva hi saṃsṛtiḥ || 20 ||
[Analyze grammar]

yatrābhilāṣastannūnaṃ saṃtyajya sthīyate yadi |
prāpta evāṅga tanmokṣaḥ kimetāvati duṣkaram || 21 ||
[Analyze grammar]

api prāṇāṃstṛṇamiva jayantīha mahāśayāḥ |
yatrābhilāṣastanmātratyāge kṛpaṇatā katham || 22 ||
[Analyze grammar]

yatrābhilāṣastattyaktvā cetasā niravagraham |
prāptaṃ karmendriyairgṛhṇastyajannaṣṭaṃ ca tiṣṭha bhoḥ || 23 ||
[Analyze grammar]

yathā karatale bilvaṃ yathā vā parvataḥ puraḥ |
pratyakṣameva tasyālamajatvaṃ paramātmanaḥ || 24 ||
[Analyze grammar]

ātmaiva bhāti jagadityuditastaraṅgaiḥ kalpānta eka iva vāridhiraprameyaḥ |
jñātaḥ sa eva hi dadāti vimokṣasiddhiṃ tvajñāta eva manase cirabandhanāya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: