Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIV

śrīvasiṣṭha uvāca |
yo'yaṃ sarvagato devaḥ paramātmā maheśvaraḥ |
svacchaḥ svānubhavānandasvarūpo'ntādivarjitaḥ || 1 ||
[Analyze grammar]

etasmātparamānandācchuddhacinmātrarūpiṇaḥ |
jīvaḥ saṃjāyate pūrvaṃ sa cittaṃ cittato jagat || 2 ||
[Analyze grammar]

śrīrāma uvāca |
svānubhūtipramāṇe'sminbrahmaṇi brahmabṛṃhite |
kathaṃ sattāmavāpnoti jīvako dvaitavarjite || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asadābhāsamacchātma brahmāstīha prabṛṃhitam |
bṛhaccidbhairavavapurānandābhidhamavyayam || 4 ||
[Analyze grammar]

tasya yatsamamāpūrṇaṃ śuddhaṃ satvamacihnitam |
tadvidāmapyanirdeśyaṃ tacchāntaṃ paramaṃ padam || 5 ||
[Analyze grammar]

tasyaivodyadivāśānti yatsattvaṃ saṃvidātmakam |
svabhāvātspandanaṃ tattu jīvaśabdena kathyate || 6 ||
[Analyze grammar]

tatremāḥ paramādarśe cidvyomnyanubhavātmikāḥ |
asaṃkhyāḥ pratibimbanti jagajjālaparamparāḥ || 7 ||
[Analyze grammar]

brahmaṇaḥ sphuraṇaṃ kiṃcidyadavātāmbudheriva |
dīpasyevāpyavātasya taṃ jīvaṃ viddhi rāghava || 8 ||
[Analyze grammar]

śāntatvāpagame'cchasya manāksaṃvedanātmakam |
svābhāvikaṃ yatsphuraṇaṃ cidvyomnaḥ so'ṅga jīvakaḥ || 9 ||
[Analyze grammar]

yathā vātasya calanaṃ kṛśānoruṣṇatā yathā |
śītatā vā tuṣārasya tathā jīvatvamātmanaḥ || 10 ||
[Analyze grammar]

cidrūpasyātmatattvasya svābhāvavaśataḥ svayam |
manāksaṃvedanamiva yattajjīva iti smṛtam || 11 ||
[Analyze grammar]

tadeva ghanasaṃvittyā yātyahaṃtāmanukramāt |
vahnyaṇuḥ svendhanādhikyātsvāṃ prakāśakatāmiva || 12 ||
[Analyze grammar]

yathā svatārakāmārge vyomnaḥ sphurati nīlimā |
śūnyasyāpyasya jīvasya tathāhaṃbhāvabhāvanā || 13 ||
[Analyze grammar]

jīvo'haṃkṛtimādatte saṃkalpakalayeddhayā |
svayaitayā ghanatayā nīlimānamivāmbaram || 14 ||
[Analyze grammar]

ahaṃbhāvo hi dikkālavyavacchedī kṛtākṛtiḥ |
svayaṃ saṃkalpavaśato vātaspanda iva sphuran || 15 ||
[Analyze grammar]

saṃkalponmukhatā yātastvahaṃkārābhidhaḥ sthitaḥ |
cittaṃ jīvo mano māyā prakṛtiśceti nāmabhiḥ || 16 ||
[Analyze grammar]

tatsaṃkalpātmakaṃ ceto bhūtatanmātrakalpanam |
kurvaṃstato vrajatyeva saṃkalpādyāti pañcatām || 17 ||
[Analyze grammar]

tanmātrapañcakākāraṃ cittaṃ tejaḥkaṇo bhavet |
ajātajagati vyomni tārakā pelavā yathā || 18 ||
[Analyze grammar]

tejaḥkaṇatvamādatte cittaṃ tanmātrakalpanāt |
śanaiḥ svasmātparispandādbījamaṅkuratāmiva || 19 ||
[Analyze grammar]

asau tejaḥkaṇo'ṇḍākhyaḥ kalpanātkaścidaṇḍatām |
prayātyantaḥsphuradbrahmā jalamāpiṇḍatāmiva || 20 ||
[Analyze grammar]

kaściddrāgiti dehādikalanādyāti dehatām |
bhrāntitvaṃ tadatadrūpaṃ gandharvaiśca vasatpuram || 21 ||
[Analyze grammar]

kaścitsthāvaratāmeti kaścijjaṃgamatāmapi |
kaścidyāti khacāryādirūpaṃ saṃkalpataḥ svataḥ || 22 ||
[Analyze grammar]

sargādāvādijo deho jīvaḥ saṃkalpasaṃbhavaḥ |
krameṇa padamāsādya vairiñcaṃ kurute jagat || 23 ||
[Analyze grammar]

ātmabhūkalanātmāsau yatsaṃkalpayati kṣaṇāt |
tatsvabhāvavaśādeva jātameva prapaśyati || 24 ||
[Analyze grammar]

citsvabhāvātsamāyātaṃ brahmatvaṃ sarvakāraṇam |
saṃsṛtau kāraṇaṃ paścātkarma nirmāya saṃsthitam || 25 ||
[Analyze grammar]

cittaṃ svabhāvātsphurati cittaḥ phena ivāmbhasaḥ |
karmabhirbadhyate paścāḍḍiṇḍīramiva rajjubhiḥ || 26 ||
[Analyze grammar]

saṃkalpaḥ kalanābījaṃ tadātmaiva hi jīvakaḥ |
karma paścāttanotyuccairutthāyākarmataḥ kramāt || 27 ||
[Analyze grammar]

kroḍīkṛtāṅkuraṃ pūrvaṃ jīvo dhatte svajīvitam |
paścānnānātvamāyāti patrāṅkuraphalakramaiḥ || 28 ||
[Analyze grammar]

anye sva eva ye jīvā evamevākṛtiṃ gatāḥ |
pūrvotpanne jagati te yānti bhūtāśrayāṃ sthitim || 29 ||
[Analyze grammar]

svakarmabhistato janmamṛtikāraṇatāṃ gataiḥ |
prayāntyūrdhvamadhastādvā karma citspanda ucyate || 30 ||
[Analyze grammar]

citspandana bhavati karma tadeva daivaṃ cittaṃ tadeva bhavatīha śubhāśubhādi |
tasmājjaganti bhuvanāni bhavanti pūrvaṃ bhūtvā nijāṅgakusumāni tarorivādyāt || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: