Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIII

śrīrāma uvāca |
bhagavanyuddhametanme samāsena manāgvada |
śrutirāhlādyate śroturyasmādetābhiruktimiḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atha tatraiva te devyau saṃgrāmaṃ tamavekṣitum |
vimāne kalpite kānte ruddhe ruruhatuḥ sthire || 2 ||
[Analyze grammar]

etasminnantare tatra līleśaḥ pratipakṣataḥ |
tamutsoḍhumaśaktaḥ sanmukhavyatikare raṇe || 3 ||
[Analyze grammar]

pralayārṇavakallola ivotpattyodbhaye bhaṭe |
jahau sānāviva śilāṃ bhaṭasyorasi mudgaram || 4 ||
[Analyze grammar]

atha pravṛttaḥ prasabhaṃ pralayārṇavaraṃhasā |
senayoḥ śastrasaṃpātaḥ kirannanalavidyutaḥ || 5 ||
[Analyze grammar]

tarattaraladhārāgrarekhāṅkitanabhastalaḥ |
dhvanatkaṇakaṇāśabdamadhyalakṣitaṭāṃkṛtiḥ || 6 ||
[Analyze grammar]

dhīrahuṃkāramiśroṣmaghargharāravaghasmaraḥ |
pravṛttaśaradhārāgrabhāskarārcirvitānakaḥ || 7 ||
[Analyze grammar]

nadatkaṅkaṭaṭaṅkāraproḍḍīnakaṇapāvakaḥ |
parasparāhaticchinnahetikhaṇḍakhagāmbaraḥ || 8 ||
[Analyze grammar]

vīradordrumasaṃcāravahadvananabhasthalaḥ |
kodaṇḍacakrakreṅkāradravadvaimānikāṅganaḥ || 9 ||
[Analyze grammar]

mahāhalahalārāvabhṛṅgīkṛtaghanadhvaniḥ |
nirvikalpasamādhistha ivaikaghanatāvaśāt || 10 ||
[Analyze grammar]

nārācāsāradhārāgralūnaśūraśiraskaraḥ |
parasparāṃsasaṃghaṭṭaraṇatkaṅkaṭasaṃkaṭaḥ || 11 ||
[Analyze grammar]

huṃkārahatahetyugrasaṃghaṭṭakaṭuṭāṃkṛtaḥ |
taraddhārātaraṅgābhradanturāśeṣadiṅmukhaḥ || 12 ||
[Analyze grammar]

hetisaṃghaṭṭavikṣobhamuṣṭigrāhyajhaṇajjhaṇaḥ |
ciramāsphoṭakāsphoṭaluṭhaccaṭacaṭāravaḥ || 13 ||
[Analyze grammar]

pravahatkhaḍgasītkārajvalatkaṇasaṇadhvaniḥ |
saraccharabharādhvāntaśaratkharakharāravaḥ || 14 ||
[Analyze grammar]

dhagaddhagitivicchinnakaṇṭhotthaprāṇalohitaḥ |
chinnabāhuśiraḥkhaḍgakhaṇḍanirvivarāmbaraḥ || 15 ||
[Analyze grammar]

kaṅkaṭotthasphuradvahnisaṭāspṛṣṭaśiroruhaḥ |
raṇatpatadasivrātamattapīnajhaṇajjhaṇaḥ || 16 ||
[Analyze grammar]

kuntakuṇṭhitamātaṅgataraṅgottuṅgalohitaḥ |
dantidantaviniṣpeṣatāracītkārakarkaśaḥ || 17 ||
[Analyze grammar]

mahāmusalasaṃpātapiṣṭakaṣṭoddhurasvaraḥ |
taracchūraśiraḥpadmaprakarācchāditāmbaraḥ || 18 ||
[Analyze grammar]

vyomanyastabhujāhīndraḥ pūrṇadhūlimayāmbudaḥ |
chinnahetinarārabdhakeśākeśipratikriyaḥ || 19 ||
[Analyze grammar]

nakhānakhinikṛttākṣikarṇanāsoṣṭhakandharaḥ |
chinnāyudhamahāmallahelollālanalabdhabhūḥ || 20 ||
[Analyze grammar]

patatsamadamātaṅgakampitorvīluṭhadrayaḥ |
raṇadratharayotpannakṣaradraktasaritpathaḥ || 21 ||
[Analyze grammar]

rajoracitanīhāraḥ kacatpravahadāyudhaḥ |
ekīkṛtaghanakṣobhasainyasāgaragarjitaḥ || 22 ||
[Analyze grammar]

mattahāsavilāsena mṛtyunā paricarvitaḥ |
garvitādrīndranāgendrakharvitāmbhodagarjitaḥ || 23 ||
[Analyze grammar]

vṛkṣaśvabhrataṭīcchannacakraśaktyṛṣṭimudgaraḥ |
śarorṇātantunīrandhraghṛṣṭiyodhādrimekhalaḥ || 24 ||
[Analyze grammar]

meghaviśrāntavicchinnapatākāpaṭacāmaraḥ |
yantrapāṣāṇacakraughadūravidrutakhecaraḥ || 25 ||
[Analyze grammar]

maraṇavyagrakṛttāṅgayodhākrandātighargharaḥ |
kuṭhārāghātasaṃghātavidalanmastakavrajaḥ || 26 ||
[Analyze grammar]

dūroḍḍīnakacatkhaḍgakhaṇḍatārakitāmbaraḥ |
śaktinirmuktaśaktyaughavibhinnebhāvṛtāvaniḥ || 27 ||
[Analyze grammar]

sainyavyākulavetālalalanonmuktamudgaraḥ |
gaganottambhitottuṅgaśūratomaratoraṇaḥ || 28 ||
[Analyze grammar]

bhuśuṇḍībhagnakhaḍgaughakhaṇḍālīvyomakuntalaḥ |
kuntaveṇuvananyastatāpāmbarakacacchaviḥ || 29 ||
[Analyze grammar]

khaḍgarṣṭivṛṣṭisaṃpuṣṭarājapūjitasainikaḥ |
śūlottambhitasacchūragrahaṇodyamitāpsarāḥ || 30 ||
[Analyze grammar]

gadātuṣāravigalatsphuritāṅgadadiṅmukhaḥ |
prāsaprasabhasaṃpiṣṭakaṣṭaceṣṭatayotkaṭaḥ || 31 ||
[Analyze grammar]

cakrakrakacasaṃcāracchinnāśvanaravāraṇaḥ |
paraśuvrātasaṃpātapatatsamadavāraṇaḥ || 32 ||
[Analyze grammar]

lakuṭolloḍanoḍḍīnaproḍḍāmaracaṭadbhaṭaḥ |
yantrapāṣāṇasaṃpātapiṣṭaketurathadrumaḥ || 33 ||
[Analyze grammar]

karavālavilūnāgracchatrapaṅkajapāṇḍuraḥ |
kṣepaṇakṣobhasaṃkṣīṇasainyakṣobho'pyalakṣaṇaḥ || 34 ||
[Analyze grammar]

kabandhabandhasaṃnetṛpātasaṃpiṣṭapārśvagaḥ |
sāṅkuśāṅkitasaṃkhyasthavīravāritavāraṇaḥ || 35 ||
[Analyze grammar]

paraśuvrātasaṃpātapatatsamadavāraṇaḥ |
pāśāprāśiviśeṣajñavīrātiparidevanaḥ || 36 ||
[Analyze grammar]

kṣurikākukṣinirbhedagalatpadmapatajjanaḥ |
triśūlavalanonmattaśūvarasaṃkaranartataḥ || 37 ||
[Analyze grammar]

dhāvaddhānuṣkasaṃpūrṇakulakūjitakākaliḥ |
bhindipālasaṭāṭopahuṃkārārabhaṭīnaṭaḥ || 38 ||
[Analyze grammar]

vajramuṣṭiviniṣpiṣṭapiṣṭasadbhaṭasaṃkaṭaḥ |
śyenavadvyomapadavīprotpatatpaṭupaṭṭiśaḥ || 39 ||
[Analyze grammar]

aṅkuśākṛṣṭaśūreśarathebhahayaketanaḥ |
halāhalihatālūnahelākulakulācalaḥ || 40 ||
[Analyze grammar]

sutālottālakuddālanikhātavanabhūtalaḥ |
dhanurdviguṇamātrāstalūnalokaśilāvaliḥ || 41 ||
[Analyze grammar]

krakacobhayapārśvebhacchinnamattamataṅgajaḥ |
saṃgrāmolūkhalakṣuṇṇalokataṇḍulamausalī || 42 ||
[Analyze grammar]

astrābhāśṛṅkhalājālabaddhasenāvihaṅgamaḥ |
lolāsivīranistriṃśanītavādigṛhāṅgaṇāḥ || 43 ||
[Analyze grammar]

gaṇaśo nīyamānāgryaśvāpadārāvanirbharaḥ |
nakhāṅguṣṭhakhanatpuṅkhapreṅkhāraṇaraṇāravaiḥ || 44 ||
[Analyze grammar]

maricairvyañjanānīva rañjayansakalāravān |
sainyanikṣiptakumbhāgnidagdhayodheritāyudhaḥ |
sainyanikṣiptakumbhāgnidagdhayodhojjhitāyudhaḥ || 45 ||
[Analyze grammar]

sainyanikṣiptakumbhasthataptāṅgārahatekṣaṇaḥ |
sainyanikṣiptakumbhasthaviṣavāridalajjanaḥ || 46 ||
[Analyze grammar]

nārācavarṣavaravāridavīrapūramattābhrasaṃbhramasanṛttakabandhabarhī |
kalpāntakāla iva vegavivartamānamātaṅgaśailavalito raṇasaṃbhramo'bhūt || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: