Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXII

śrīvasiṣṭha uvāca |
atha vīravarotkaṇṭhanṛtyadapsarasi sthitā |
līlāvalokayāmāsa vyomni vidyānvitāvanau || 1 ||
[Analyze grammar]

svarāṣṭramaṇḍale bhartṛpālite balamālite |
kasmiṃścidvitatāraṇye dvitīyākāśabhīṣaṇe || 2 ||
[Analyze grammar]

senādvitayamākṣubdhaṃ saumyābdhidvitayopamam |
mahārambhaghanaṃ mattaṃ sthitaṃ rājadvayānvitam || 3 ||
[Analyze grammar]

yuddhasajjaṃ susaṃnaddhamiddhamagnimivādbhutam |
pūrvaprahārasaṃpātaprekṣākṣubdhākṣilakṣitam || 4 ||
[Analyze grammar]

udyatāmalanistriṃśadhārāsāravahajjanam |
kacatparaśvadhaprāsabhindipālarṣṭimudgaram || 5 ||
[Analyze grammar]

garutmatpakṣavikṣubdhavanasaṃpātakampitam |
udyaddinakarālokacañcatkanakakaṅkaṭam || 6 ||
[Analyze grammar]

parasparamukhālokakopaproddāmitāyudham |
anyonyabaddhadṛṣṭitvāccitraṃ bhittāvivārpitam || 7 ||
[Analyze grammar]

lekhāmaryādayā dīrghabaddhayā sthāpitasthiti |
anivāryamahāsainyajhāṃkārāśrutasaṃkatham || 8 ||
[Analyze grammar]

pūrvaprahārasmayataściraṃ saṃśāntadundubhi |
nibaddhayodhasaṃsthānanikhilānīkamantharam || 9 ||
[Analyze grammar]

dhanurdvitathamātrātmaśūnyamadhyaikasetunā |
vibhaktaṃ kalpavātena mattamekārṇavaṃ yathā || 10 ||
[Analyze grammar]

kāye saṃkaṭasaṃrambhacintāparavaśeśvaram |
viraṭadbhekakaṇṭhatvagbhaṅgurāturahṛdguham || 11 ||
[Analyze grammar]

prāṇasarvasvasaṃtyāgasodyogāsaṃkhyasainikam |
karṇākṛṣṭaśaraughaughatyāgonmukhadhanurdharam || 12 ||
[Analyze grammar]

prahārapātasaṃprekṣāniṣpandāsaṃkhyasainikam |
anyonyotkaṇṭhakāṭhinyabharabhrukuṭisaṃkaṭam || 13 ||
[Analyze grammar]

parasparasusaṃghaṭṭakaṭuṭaṅkārakaṅkaṭam |
vīrayodhamukhādagdhabhīruprepsitakoṭaram || 14 ||
[Analyze grammar]

mithaḥsaṃsthānakālokamātrāsaṃdigdhajīvitam |
samastāṅgaruhāsaktaprāṃśuvṛddhebhamānavam || 15 ||
[Analyze grammar]

pūrvaprahārasaṃprekṣāvyagraprāṇatayā tayā |
saṃśāntakallolaravaṃ nidrāmudrapuropamam || 15 ||
[Analyze grammar]

saṃśāntaśaṅkhasaṃghātatūryanirhrādadundubhi |
bhūtalākāśasaṃlīnasarvapāṃsupayodharam || 17 ||
[Analyze grammar]

palāyanaparaiḥ paścāttyaktamaṅgulamaṇḍalam |
visārimakaravyūhamatsyasaṃkhyābdhibhāsuram || 18 ||
[Analyze grammar]

patākāmañjarīpuñjavijitākāśatārakam |
hāstikottambhitakarakānanīkṛtakhāntaram || 19 ||
[Analyze grammar]

tarattaralabhāpūrasapakṣasakalāyudham |
dhamaddhamitiśabdaiśca śvāsosthairdhmātakhāntaram || 20 ||
[Analyze grammar]

cakravyūhakarākrāntadurvṛttasurabhāsuram |
garuḍavyūhasaṃrambhavidravannāgasaṃcayam || 21 ||
[Analyze grammar]

śyenavyūhavibhinnāgrasaṃniveśottamadhvani |
anyonyāsphoṭaniḥśeṣaprapatadbhūrivṛndakam || 22 ||
[Analyze grammar]

vividhavyūhavinyāsavāntavīravarāravam |
karapratolanollāsamattamudgaramaṇḍalam || 23 ||
[Analyze grammar]

kṛṣṇāyudhāṃśujaladaśyāmīkṛtadivākaram |
anilādhūtapalyūlasūtkṛtābhaśaradhvani || 24 ||
[Analyze grammar]

anekakalpakalpāgrasavṛndamiva saṃsthitam |
pralayānilasaṃkṣubdhamekārṇavamivotthitam || 25 ||
[Analyze grammar]

sadyaśchinnaṃ mahāmeroḥ pakṣadvayamiva sphurat |
kṣubdhamārutanirdhūtamiva kajjalaparvatam || 26 ||
[Analyze grammar]

pātālakuharātkṣubdhamandhakāramivotthitam |
lokālokamivonmattanṛtyalolalasattaṭam |
mahānarakasaṃghātaṃ bhittvāvanimivotthitam || 27 ||
[Analyze grammar]

ālolakuntamusalāsiparaśvadhāṃśuśyāmāyamānadivasātapavāripūraiḥ |
ekārṇavaṃ bhuvanakośamivācireṇa kartuṃ samudyatamagādhamanantapūraiḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: