Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

vālmīkiruvāca |
iti pṛṣṭo munīndreṇa samāśvasya ca rāghavaḥ |
uvāca vacanaṃ cāru paripūrṇārthamantharam || 1 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanbhavatā pṛṣṭo yathāvadadhunā'khilam |
kathayāmyahamajño'pi ko laṅghayati sadvacaḥ || 2 ||
[Analyze grammar]

ahaṃ tāvadayaṃ jāto nije'sminpitṛsadmani |
krameṇa vṛddhiṃ saṃprāptaḥ prāptavidyaśca saṃsthitaḥ || 3 ||
[Analyze grammar]

tataḥ sadācāraparo bhūtvāhaṃ munināyaka |
vihṛtastīrthayātrārthamurvīmambudhimekhalām || 4 ||
[Analyze grammar]

etāvatātha kālena saṃsārāsthāmimāṃ haran |
samudbhūto manasi me vicāraḥ so'yamīdṛśaḥ || 5 ||
[Analyze grammar]

vivekena parītātmā tenāhaṃ tadanu svayam |
bhoganīrasayā buddhyā pravicāritavānidam || 6 ||
[Analyze grammar]

kiṃnāmedaṃ bata sukhaṃ yeyaṃ saṃsārasaṃtatiḥ |
jāyate mṛtaye loko mriyate jananāya ca || 7 ||
[Analyze grammar]

asthirāḥ sarva eveme sacarācaraceṣṭitāḥ |
āpadāṃ patayaḥ pāpā bhāvā vibhavabhūmayaḥ || 8 ||
[Analyze grammar]

ayaḥśalākāsadṛśāḥ parasparamasaṅginaḥ |
śliṣyante kevalaṃ bhāvā manaḥkalpanayā svayā || 9 ||
[Analyze grammar]

manaḥsamāyattamidaṃ jagadābhogi dṛśyate |
manaścāsadivābhāti kena sma parimohitāḥ || 10 ||
[Analyze grammar]

asataiva vayaṃ kaṣṭaṃ vikṛṣṭā mūḍhabuddhayaḥ |
mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva || 11 ||
[Analyze grammar]

na kenacicca vikrītā vikrītā iva saṃsthitāḥ |
bata mūḍhā vayaṃ sarve jānānā api śāmbaram || 12 ||
[Analyze grammar]

kimeteṣu prapañceṣu bhogā nāma sudurbhagāḥ |
mudhaiva hi vayaṃ mohātsaṃsthitā baddhabhāvanāḥ || 13 ||
[Analyze grammar]

ā jñātaṃ bahukālena vyarthameva vayaṃ vane |
mohe nipatitā mugdhāḥ śvabhre mugdhā mṛgā iva || 14 ||
[Analyze grammar]

kiṃ me rājyena kiṃ bhogaiḥ ko'haṃ kimidamāgatam |
yanmithyaivāstu tanmithyā kasya nāma kimāgatam || 15 ||
[Analyze grammar]

evaṃ vimṛśato brahmansarveṣveva tato mama |
bhāveṣvaratirāyātā pathikasya maruṣviva || 16 ||
[Analyze grammar]

tadetadbhagavanbrūhi kimidaṃ pariṇaśyati |
kimidaṃ jāyate bhūyaḥ kimidaṃ parivardhate || 17 ||
[Analyze grammar]

jarāmaraṇamāpacca jananaṃ saṃpadastathā |
āvirbhāvatirobhāvairvivardhante punaḥpunaḥ || 18 ||
[Analyze grammar]

bhogaistaireva taireva tucchairvayamamī kila |
paśya jarjaratāṃ nītā vātairiva giridrumāḥ || 19 ||
[Analyze grammar]

acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ |
dhvanantaḥ saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ || 20 ||
[Analyze grammar]

śāmyatīdaṃ kathaṃ duḥkhamiti tapto'smi cintayā |
jaraddruma ivogreṇa koṭarasthena vahninā || 21 ||
[Analyze grammar]

saṃsāraduḥkhapāṣāṇanīrandhrahṛdayo'pyaham |
nijalokabhayādeva galadvāṣpaṃ na rodimi || 22 ||
[Analyze grammar]

śūnyā manmukhavṛttīstāḥ śuṣkarodananīrasāḥ |
viveka eva hṛtsaṃstho mamaikānteṣu paśyati || 23 ||
[Analyze grammar]

bhṛśaṃ muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim |
dāridryeṇeva subhago dūre saṃsāraceṣṭayā || 24 ||
[Analyze grammar]

mohayanti manovṛttiṃ khaṇḍayanti guṇāvalim |
duḥkhajālaṃ prayacchanti vipralambhaparāḥ śriyaḥ || 25 ||
[Analyze grammar]

cintānicayacakrāṇi nānandāya dhanāni me |
saṃprasūtakalatrāṇi gṛhāṇyugrāpadāmiva || 26 ||
[Analyze grammar]

vividhadoṣadaśāparicintanairvitatabhaṅgurakāraṇakalpitaiḥ |
mama na nirvṛtimeti mano mune nigaḍitasya yathā vanadantinaḥ || 27 ||
[Analyze grammar]

khalāḥ kālekāle niśi niśitamohaikamihikāgatāloke loke viṣayaśatacaurāḥ sucaturāḥ |
pravṛttāḥ prodyuktā diśidiśi vivekaikaharaṇe raṇe śaktāsteṣāṃ ka iva viduṣaḥprojjhya subhaṭāḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: