Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

trayodaśaḥ sargaḥ śrīrāma uvāca |
iyamasminsthitodārā saṃsāre parikalpitā |
śrīrmune parimohāya sāpi nūnaṃ kadarthadā || 1 ||
[Analyze grammar]

ullāsabahulānantakallolānalamākulān |
jaḍānpravahati sphārānprāvṛṣīva taraṅgiṇī || 2 ||
[Analyze grammar]

cintāduhitaro bahvayo bhūridurlalitaidhitāḥ |
cañcalāḥ prabhavantyasyāstaraṅgāḥ sarito yathā || 3 ||
[Analyze grammar]

eṣā hi padamekatra na nibadhnāti durbhagā |
dagdhevāniyatācāramitaścetaśca dhāvati || 4 ||
[Analyze grammar]

janayantī paraṃ dāhaṃ parāmṛṣṭāṅgikā satī |
vināśameva dhatte'ntardīpalekheva kajjalam || 5 ||
[Analyze grammar]

guṇāguṇavicāreṇa vinaiva kila pārśvagam |
rājaprakṛtivanmūḍhā durārūḍhā'valambate || 6 ||
[Analyze grammar]

karmaṇā tenatenaiṣā vistāramanugacchati |
doṣāśīviṣavegasya yatkṣīraṃ vistarāyate || 7 ||
[Analyze grammar]

tāvacchītamṛdusparśāḥ pare sve ca jane janāḥ |
vātyayeva himaṃ yāvacchriyā na paruṣīkṛtāḥ || 8 ||
[Analyze grammar]

prājñāḥ śūrāḥ kṛtajñāśca peśalā mṛdavaśca ye |
pāṃsumuṣṭyeva maṇayaḥ śriyā te malinīkṛtāḥ || 9 ||
[Analyze grammar]

na śrīḥ sukhāya bhagavanduḥkhāyaiva hi vardhate |
guptā vināśanaṃ dhatte mṛtiṃ viṣalatā yathā || 10 ||
[Analyze grammar]

śrīmānajananindyaśca śūraścāpyavikatthanaḥ |
samadṛṣṭiḥ prabhuścaiva durlabhāḥ puruṣāstrayaḥ || 11 ||
[Analyze grammar]

eṣā hi viṣamā duḥkhabhogināṃ gahanā guhā |
ghanamohagajendrāṇāṃ vindhyaśailamahātaṭī || 12 ||
[Analyze grammar]

satkāryapadmarajanī duḥkhakairavacandrikā |
sudṛṣṭidīpikāvātyā kallolaughataraṅgiṇī || 13 ||
[Analyze grammar]

saṃbhramābhrādipadavī viṣādaviṣavardhinī |
kedārikā vikalpānāṃ khedāyabhayabhoginī || 14 ||
[Analyze grammar]

himaṃ vairāgyavallīnāṃ vikārolūkayāminī |
rāhudaṃṣṭrā vivekendoḥ saujanyāmbhojacandrikā || 15 ||
[Analyze grammar]

indrāyudhavadālolanānārāgamanoharā |
lolā taḍidivotpannadhvaṃsinī ca jaḍāśrayā || 16 ||
[Analyze grammar]

cāpalāvajitāraṇya nakulī nakulīnajā |
vipralambhanatātparyajitogramṛgatṛṣṇikā || 17 ||
[Analyze grammar]

laharīvaikarūpeṇa padaṃ kṣaṇamakurvatī |
calā dīpaśikhevātidurjñeyagatigocarā || 18 ||
[Analyze grammar]

siṃhīva vigrahavyagrakarīndrakulapothinī |
khaḍgadhāreva śiśirā tīkṣṇatīkṣṇāśayāśrayā || 19 ||
[Analyze grammar]

nānayāpahṛtārthinyā durādhiparilīnayā |
paśyāmyabhavyayā lakṣmyā kiṃcidduḥkhādṛte sukham || 20 ||
[Analyze grammar]

dūreṇotsāritā'lakṣmyā punareva samādarāt |
aho batāśliṣyatīva nirlajjā durjanā sadā || 21 ||
[Analyze grammar]

manoramā karṣati cittavṛttiṃ kadarthasādhyā kṣaṇabhaṅgurā ca |
vyālāvalīgātravivṛttadehā śvabhrotthitā puṣpalateva lakṣmīḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: