Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 1.2
tasya lakṣaṇābhidhitsayedaṃ sūtraṃ pravavṛte --- yogaścittavṛttinirodhaḥ || YS_1.2 ||
sarvaśabdāgrahaṇātsaṃprajñāto'pi yoga ityākhyāyate. cittaṃ hi prakhyāpravṛttisthitiśīlatvāttriguṇam. prakhyārūpaṃ hi cittasattvaṃ rajastamobhyāṃ saṃsṛṣṭamaiśvaryaviṣayapriyaṃ bhavati. tadeva tamasānuviddhamadharmājñānāvairāgyānaiśvaryopagaṃ bhavati. tadeva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānamanuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati. tadeva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati. tatparaṃ prasaṃkhyānamityācakṣate dhyāyinaḥ. citiśaktirapariṇāminyapratisaṃkramā darśitaviṣayā śuddhā cānantā ca sattvaguṇātmikā ceyamato viparītā vivekakhyātiriti. atastasyāṃ viraktaṃ cittaṃ tāmapi khyātiṃ niruṇaddhi. tadavasthaṃ saṃskāropagaṃ bhavati. sa nirbījaḥ samādhiḥ. na tatra kiṃcitsaṃprajñāyata ityasaṃprajñātaḥ. dvividhaḥ sa yogaścittavṛttinirodha iti. 1.2