Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

navamo'dhyāyaḥ |
kāśyapaḥ |
dīkṣāyā lakṣaṇaṃ brūhi bhagavan madanugrahān |
tsarvaṃ vistareṇaiva brūhi me bhaktavatsala || 1 ||
[Analyze grammar]

viśvāmitraḥ |
dīkṣāṃ vakṣye tu saṃkṣepāt tacchṛṇu dijapuṃgava |
āditye mīnameṣavṛṣanakeṣusaṃsthite || 2 ||
[Analyze grammar]

pūrvapakṣe śubhe ṛkṣe ekādayāṃ tathā niśi |
śucau deśe manojñe ca kārayitvā tu maṇḍapam || 3 ||
[Analyze grammar]

gomayena samālipya veṣṭhayeddarbhamālayā |
vedīṃ kuryācca tanmadhye caturhastapramāṇataḥ || 4 ||
[Analyze grammar]

tālotsedhāparā cānye vistārāyāmatatsamāḥ || |
vedyāḥ paścimadigbhāge kuṇḍaṃ kuryādvidhānataḥ || 5 ||
[Analyze grammar]

krameṇa brāhmaṇādīnāmevaṃlakṣaṇakaṃ mune |
catuṣkoṇaṃ tālayugmamanukūlaṃ dvijasya tu || 6 ||
[Analyze grammar]

vṛttaṃ kuryāt kṣatriyasya gokarṇayutasaṃyutam |
cāpākāraṃ ca vaiśyasya vitastidvayasaṃmitam || 7 ||
[Analyze grammar]

trikoṇaṃ śūdrayoneḥ syāt prādeśadvayasaṃmitam |
vistārāyāmasadṛśaṃ tatpramāṇamitāṃ tathā || 8 ||
[Analyze grammar]

trimekhalāṃ ca kurvīta paścime yonibhūṣitām |
daśamyāṃ saṃbharet sarvān samidādīn samāhitaḥ || 9 ||
[Analyze grammar]

madhyaṃdine śuciḥ snāta ekabhuktena vartaṃyet |
ekādaśyāṃ tithau snātaḥ śuddhavāsoyugaṃ dadhat || 10 ||
[Analyze grammar]

śvetagandhānuliptāṅgaḥ śvetamālyavibhūṣitaḥ |
bhūṣitaśca yathālabdhairbhūṣaṇaiḥ samalaṃkṛtaḥ || 11 ||
[Analyze grammar]

sāyaṃkāle tu saṃprāpte kuryāccaivādhivāsanam |
caturṣu dvāradeśeṣu pārśvayoḥ kalādvayam || 12 ||
[Analyze grammar]

nidhāya vedavikāmadhye kuryāccakrābjamaṇḍalam |
hemādinirmitaṃ kumbhaṃ gālitodakapūritam || 13 ||
[Analyze grammar]

vinyastaratnakanakaṃ sakūrcaṃ sūtraveṣṭitam |
vāsoyugalasaṃvītaṃ candanastragalaṃkṛtam || 14 ||
[Analyze grammar]

akṣataiḥ sumanobhiśca vikīrṇaṃ ca samantataḥ |
yaddavyanirmitaḥ kumbhastaddravyāt karkarī bhavet || 15 ||
[Analyze grammar]

śatakṛtvo'stramantreṇa karkarīṃ cābhimantrayet |
vedikāṃ paritaḥ siñcet dhārayācchinnayā guruḥ || 16 ||
[Analyze grammar]

cakrabjasyeśadigbhāge kumbhasthāpanamāvaret |
vrīhin nidhāya suśubhān kumbhaṃ tasyopira nyaset || 17 ||
[Analyze grammar]

kumbhasyāntaḥ phalaṃ tasya phalani parito nyaset |
kalaśaṃ dakṣiṇe pārśve vāme ca karakaṃ nyaset || 18 ||
[Analyze grammar]

kumbhe ca harimāvāhma pūjayenmūlavidyayā |
maṇḍale ca yajed devamupacāraiśca ṣoḍaśauḥ || 9 ||
[Analyze grammar]

saha sarvaiḥ parīvāraiḥ śāstracoditavartsanā |
paścime ca hariṃ devaṃ maṇḍalāduktvartmanā || 20 ||
[Analyze grammar]

hariṃ ca lakṣmībhūmibhyāṃ śayānaṃ parikalpya ca |
bhogairardhyādibhiḥ sarvairnaivedyāntaiḥ sabharcayet || 21 ||
[Analyze grammar]

mathitvāgriṃ ca mūlena kuṇḍe taṃ vinyasedgruruḥ |
tatra siddhaṃ caruṃ kṛtvā taṇḍulaiḥ susitaiḥ śubhaiḥ || 22 ||
[Analyze grammar]

caturbhāgaikabhāgaṃ tu maṇḍalasthāya viṣṇave |
nivedya caikaṃ bhāgaṃ tu kumbhasthāya nivedayet || 23 ||
[Analyze grammar]

juhuyādagraye bhāgaṃ bhāgaṃ bhuñjīta tatsvayam |
samidho'ṣṭhottaraśataṃ juhuyānmūlavidyayā || 24 ||
[Analyze grammar]

saruṃ puruṣasūktena tāvatsaṃkhyaṃ hunedbudhaḥ |
pūrṇāhutiṃ vidhāyānte srātaṃ śiṣyaṃ jitendriyam || 25 ||
[Analyze grammar]

vasānaṃ cāhate śubhre vāsasī bhūṣaṇottamaiḥ |
bhūṣitaṃ cānuliptāṅgaṃ śuddhamālyavibhūṣitam || 26 ||
[Analyze grammar]

āhūya navavastrेṇa nege badhrīta vāgyataḥ |
guruḥ svadakṣiṇe bhāge prāṅmukhaṃ copaveśya tam || 27 ||
[Analyze grammar]

anvārabdhastena caiva ghṛtena caruṇāpi ca |
āhutīrdvādaśa hunet pṛthak pṛthaganukramāt || 28 ||
[Analyze grammar]

hutvā tilaiḥ sakusumaistridhā mūdhnryasya cālabhet |
hutabhasma samādāya sitamaṣṭākṣareṇa tu || 29 ||
[Analyze grammar]

ūrdhyapuṇḍraṃ ca vinyasya badhvā pratisaraṃ kare |
dakṣiṇe cāsmantreṇa prāśayet pañcagavyakam || 30 ||
[Analyze grammar]

praṇavena caruṃ paścād bhojayedātmaśuddhaye |
dantakāṣṭhena dantāṃśca śo dhayitvā kṣipecca tat || 31 ||
[Analyze grammar]

tadagrapatansthānaṃ samyagālokayedgruruḥ |
yāmyanaiṛrtavāyavyaṃ yadagramaśubhaṃ hi tat || 32 ||
[Analyze grammar]

anyadikṣu śubhaṃ brūyāt śantihomena cāśubham |
śamayennārasiṃhena manunāṣṭaśatāhutīḥ || 33 ||
[Analyze grammar]

tilānācamayecchiṣyaṃ devasyālokya pādayoḥ |
guruśca praṇato mūrdhrā devaṃ vijñāpayet tataḥ || 34 ||
[Analyze grammar]

saṃsārapāśabaddhānāṃ paśūnāṃ pāśamokṣaṇe |
tvameva śaraṇaṃ deva gatiranyā na vidyate || 35 ||
[Analyze grammar]

pāśamokṣaṇa heturyastvatsamārādhanātmakaḥ |
tenemān janmapāśena pāśitān paśujanmanaḥ || 36 ||
[Analyze grammar]

vipāśayāmi deveśa tadanujñātumarhasi |
iti vijñāpya deveśa śiṣyaṃ sūtreṇa veṣṭayet || 37 ||
[Analyze grammar]

kṛtvā ṭṛḍhaṃ kṛṣṇavarṇaustrisūtraistriguṇīkṛtam |
punastat triguṇīkṛtya taṃ pādādi śiro'vadhi || 38 ||
[Analyze grammar]

pañcaviṃśativārāṃstu veṣṭayecchiṣyadehake |
tatsaṃspṛṣṭo'tha juhuyāt sarpiṣāṣṭottaraṃ śatam || 39 ||
[Analyze grammar]

pūrṇāhutiṃ vidhāyātha svapradarśanasiddhaye |
svaprādhipatimantneṇa tāvatsaṃkhyaṃ hunedgruruḥ || 40 ||
[Analyze grammar]

māṣaudanabaliṃ da़dyādūtebhyaśca samāhitaḥ |
śiṣyasya netrabandhaṃ ca vistraya ca śarīragam || 41 ||
[Analyze grammar]

ādāya māyāsūtraṃ taccharāve nikṣipedatha |
pighāya tatkumbhapārśve sthāpayitvā dvijottama || 42 ||
[Analyze grammar]

darbhān saṃstīrya teṣyavenaṃ sthāpayet prāvicharo yathā |
kumbhamaṇḍalagaṃ devaṃ tadā nodvāsayedgruruḥ || 43 ||
[Analyze grammar]

prātaḥ pūcchecca śiṣyaṃ taṃ svaprasya ca śubhāśubham |
śubhaṃ ceddīkṣayedenamaśubhaṃ cenna dīkṣayet || 44 ||
[Analyze grammar]

śāntihomena tacchāntiṃ kṛtvā strātvā śucistataḥ |
saśiṣyaḥ praviśettatra maṇḍape yāgasaṃbhṛte || 45 ||
[Analyze grammar]

dhvajaṃ ca toraṇaṃ caiva pūjayitvā vidhānataḥ |
kumbhagaṇḍalasaṃsthaṃ taṃ devamabhyarcya bhaktitaḥ || 46 ||
[Analyze grammar]

pāyasādi nivedyānnaṃ praṇamyaiva pradakṣiṇam |
netrabandhaṃ ca śiṣyasya kṛtvā pārśve niveśya ca || 47 ||
[Analyze grammar]

deśiko mūlamantneṇa samidājyatilān pṛthak |
aṣṭottaraśataṃ hutvā pūrṇāntamavadhānataḥ || 48 ||
[Analyze grammar]

ādāya māyāsūtraṃ tat chitvā vai tattvasaṃkhyayā |
saṃhārakramayogenasāmeṣaḥ pañcaviṃśatiḥ || 49 ||
[Analyze grammar]

prakṛtyādīni saṃsmṛtya tattvāni juhuyādguruḥ |
pṛthagaṣṭaśataṃ vārānaṣṭakṛtvo'thavā hunet || 50 ||
[Analyze grammar]

guruḥ svahṛdayāmbhojakarṇikāyāṃ susaṃsthitam |
dhyātvā nārāyaṇaṃ devaṃ paramātmānamacyutam || 51 ||
[Analyze grammar]

śiṣyasya jīvaṃ saṃsmṛtya tasminneva praveśayet |
śoṣaṇādi vidhāyātha śiṣyadehasya deśikaḥ || 52 ||
[Analyze grammar]

punaḥ svahṛdayābjaṃ ca sajīvaṃ saṃkramayya ca |
sṛṣṭhikrameṇa tattvāni prakṛtyā viniyojayet || 53 ||
[Analyze grammar]

sṛṣṭikāle ca tattvānāṃ juhuyācca yathākramam |
spṛṣṭamā śṣyiśarīraṃ tu tanmadhye śiṣyasaṃyutam || 54 ||
[Analyze grammar]

dhyātvā tatra sthitaṃ devaṃ vastreṇāmūlavidyayā |
netrabandhaṃ cavinya sya paridhāyāmbarāntaram || 55 ||
[Analyze grammar]

pādau prakṣālayitvā tamācamayyātha cakṣuṣī |
vāso'ntareṇa badhvātha svapārśce saṃniveśya ca || 56 ||
[Analyze grammar]

āsīnasya prāṅyukhasya śodhayedadhvapaddhatim |
kālādhvānaṃ padādhvānaṃ bhuvanādhvānamanvataḥ || 57 ||
[Analyze grammar]

tattvādhvānaṃ ca tadanu mantrādhvānamanantaram |
varṇādhvānaṃ ca matimāt śodhayitvā svavidyayā || 58 ||
[Analyze grammar]

mahāvyāhṛtibhiḥ pūrvamājyahomaṃ vidhāya tu |
hutvāśiṣṭenājyena śiṣyapādau spṛśedgruruḥ || 59 ||
[Analyze grammar]

hutvā tatastilairnābhiṃ spṛśettadaviśeṣataḥ |
pahmahomaṃ vidhāyāsya hṛdayaṃ ca samālabhet || 60 ||
[Analyze grammar]

tatra hutvā ca caruṇā saṃpṛśedasya mastakam |
pṛthagaṣṭhaśataṃ homo mahāvyāhṛtibhirbhavet || 61 ||
[Analyze grammar]

tato gṛhītvā śiṣyāsya karaṃ dakṣiṇamātmanaḥ |
dakṣiṇena kareṇaiva kṛtvā caiva pradakṣiṇam || 62 ||
[Analyze grammar]

kumbhamaṇḍalagaṃ devaṃ nārāyaṇamananyadhīḥ |
sthitvaiva tasmin dvārbhāge hemaratnādikaistataḥ || 63 ||
[Analyze grammar]

kusumaiḥ kevalairvāsya pūrayedañjaliṃ budhaḥ |
prakṣepayenmaṇḍale taṃ yatra puṣpāñjaliśca saḥ || 64 ||
[Analyze grammar]

bhūbhāge patitastattanmūrtilanāsya nirdiśet |
nāmno'nte tasya śiṣyasya keśavādipadaṃ bhavet || 65 ||
[Analyze grammar]

yadvā bhāgavato vāpi tathā bhaṭṭārako'pi vā |
viprasya kṣatriyasyāpi nāmno'nte devaśabdakaḥ || 66 ||
[Analyze grammar]

pāladāsāntamevaṃ syānnāma vaiśyacaturthayoḥ |
digbandhamokṣaṇaṃ kṛtvā maṇḍalaṃ darśayetattaḥ || 67 ||
[Analyze grammar]

sthāpitaiḥ kalaśairetaṃ navabhistryadhikaistu vā |
snāpayitvā navaṃ vāsaḥ paridhāpya padadvayam || 68 ||
[Analyze grammar]

kṣālayitvā tataścainamācamayya dvijottama |
guruḥ śiṣyeṇa sahito devaṃ dhyāyet samāhitaḥ || 69 ||
[Analyze grammar]

śiṣyasya dakṣiṇe karṇe praṇavādyaṅgasaṃyutam |
ṛṣyādisahitaṃ mantraṃ dadyādaṣṭākṣarāhṛyam || 70 ||
[Analyze grammar]

dvādaśārṇaṃ ca tadanu mūrtimantrān yathākramam |
ekaṃ yathā gururdadyāt tanmantrasya vaśena ca || 71 ||
[Analyze grammar]

śūdraṇārṇaṃ ca tathā strīṇāmanulomabhuvāmapi |
namaḥsvāhāḍuṃphaḍādirahitaṃ praṇavena ca || 72 ||
[Analyze grammar]

varjitaṃ viṣṇunāmaiva caturthyantaṃ ca pāṭhayet |
gāyatrīṃ japahomaṃ ca ādadyād brāhmaṇo manum || 73 ||
[Analyze grammar]

tataḥ śiṣyaḥ svayaṃ devaṃ kumbhamaṇḍalagaṃ harim |
ārādhayedruruṃ paścāt praṇatasyotthitasya ca || 74 ||
[Analyze grammar]

kṛtāñkalipuṭasyāsya śipyasya śirasi svayam |
cakrabjamaṇḍalaṃ dhyātvā svahaste viṣṇuhastakam || 75 ||
[Analyze grammar]

nikṣipya deśikaḥ paścādācārānatha śikṣayet |
mantro nānyasya vaktavyo na pradarśyākṣamālikā || 75 ||
[Analyze grammar]

mudrāṃ na darśayet khasya mantrasiddhiṃ vadenna ca |
gurornāma na vaktvayamasyādeśaṃ na laṅghayet || 77 ||
[Analyze grammar]

sadāsannaṃ ca śaiṣṭyaṃ ca pādukāṃ nāpi laṅghayet |
dūṣaṇaṃ na gurorvrūyāt nācarettasya cāpriyam || 78 ||
[Analyze grammar]

gurutrakalatrādau guruvadabhaktimāvaret |
mantraṃ guruṃ devatāṃ ca samabuddhayābhipūjayet || 79 ||
[Analyze grammar]

nāstikān na spūśeccaiva nābhibhāṣeta taiḥ samam |
gurudevāgripurataḥ pādau naiva prasārayet || 80 ||
[Analyze grammar]

devārcanamakṛtvā tu na kiṃcidapi bhakṣayet |
sandhyāsu tajjapastotrapraṇāmādīn samācaret || 81 ||
[Analyze grammar]

vaiṣṇavāṃśca yatīn ṭṛṣṭvā praṇameddaṇḍavat kṣitau |
gacchaṃstiṣṭhaṃstathāsīnobhuñjan svapnaparāyaṇaḥ || 82 ||
[Analyze grammar]

devaṃ nārāyaṇaṃ dhyāyet tadgratenāntarātmanā |
evamādisamā cāraṃ śiṣyāyopadiśedgraruḥ || 83 ||
[Analyze grammar]

śāntihomaṃ tataḥ kṛtvā pūrṇāhutimathācaret |
agrervisarjanaṃ kṛtvā kumbhamaṇḍalagaṃ harim || 84 ||
[Analyze grammar]

udvāsya praṇataṃ śiṣyamāśīrbhirvardhayedgruruḥ |
śiṣyaśca dadyādgrurave gāṃ bhūbhiṃ bhūṣaṇāni ca || 85 ||
[Analyze grammar]

gajamaśvaṃ ca śibikāṃ dāsīdāsagaṇaṃ bahu |
vittaśaṭhyamakurvāṇaḥ svātmānaṃ ca nivedayet || 86 ||
[Analyze grammar]

svaśaktyā bhojayedviprān vaiṣṇavān pratitarpya ca |
bhuktyāvāśeṣaṃ tadanu tatraivāsīta vāgyataḥ || 87 ||
[Analyze grammar]

ādityāstamayāt paścāt svanuliptaḥ svalaṃkṛtaḥ |
guroranujñayā gehaṃ gacched bandhusamanvitaḥ || 88 ||
[Analyze grammar]

dīkṣāmevaṃ tu yaḥ kuryāccakramaṇḍalasaṃnidhau |
sa sava brāhmaṇo cidvān sa evāśramiṇāṃ varaḥ || 89 ||
[Analyze grammar]

sa etairnābhirvācya ekāntī pāñjarātrikaḥ |
sūrirbhāgavataścaiva sāttvataḥ pāñcakālikaḥ || 90 ||
[Analyze grammar]

anyākhyābhirna vācyo'yaṃ yathaiva prākṛto janaḥ |
samayo'tha samā cāraḥ svādhyāyadravyasaṃgrahau || 91 ||
[Analyze grammar]

śuddhiḥ pūjā stutirdhyānaṃ vidhirityaṣṭadhā mataḥ |
yo'nena vidhinā tiṣṭhet sa bhāgavata iṣyate || 92 ||
[Analyze grammar]

jñānādiṣaṅguṇagaṇo bhaga ityucyate dvija |
sa yassinnasti bhagavān sa eva bhagavān hariḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 9

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: