Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

daśamo'dhyāyaḥ |
kāśyapaḥ |
ārādhanavidhiṃ brahman mama vaktuṃ tvamarhasi |
yena samyak kṛtenāhaṃ tarāmi bhavasāgaram || 1 ||
[Analyze grammar]

viśvāmitraḥ |
ārāghanavidhiṃ vakṣye śṛṇu kaśyapanandana |
saṃsārapāśabaddhānāṃ vimukterhetumañjasā || 2 ||
[Analyze grammar]

śuddhenaiva hi kartavyā viṣṇorārādhanakriyā |
strānenāpi bhavecchuddhiḥ śarīrasya vicakṣaṇa || 3 ||
[Analyze grammar]

tasmāt strānaṃ pravakṣyāmi śṛṇuṣvaikāgramānasaḥ |
strānaṃ saptavidhaṃ proktaṃ vāvyaṃ pārthivaṃ tathā || 4 ||
[Analyze grammar]

divyaṃ vāruṇamāgrayaṃ mānasaṃ mātramityapi |
gacchantīnāṃ gavāṃ pādairudyatāṃ vāyunā hṛtām || 5 ||
[Analyze grammar]

dhūliṃ saṃdhārayen mūrdhrā vāvyaṃ tat pracakṣate |
praśastavaiṣṇavakṣetratātayā śvetamṛtsrayā || 6 ||
[Analyze grammar]

mūtīnāṃ keśavādīnāṃ nāmoccāraṇapūrpakam |
lalāṭādiṣu yadgrātre ūrdhvapuṇḍrasya dhāraṇam || 7 ||
[Analyze grammar]

tatparthivaṃ bhavet strānaṃ yogivaryairniṣevitam |
nirabhrapaṭalavyomri varṣe jāte ca sātape || 8 ||
[Analyze grammar]

tena saṃplāvanaṃ yatsyāt taddivyaṃ strānamucyate |
nadyādiṣu taṭākeṣu sarvairyadavagāhanam || 9 ||
[Analyze grammar]

strānaṃ tu vidhivadyattadvāruṇaṃ paricakṣate |
samidibhargomayaiḥ svasya havane vihite sati || 10 ||
[Analyze grammar]

tadabhasma saṃgṛhma kare mantreṇaivābhimantrya ca |
yadūrdhvapuṇḍrakaraṇamāgreyaṃ strānameva tat || 11 ||
[Analyze grammar]

pādau prakṣālya cācamya dhautavāseyugaṃ dadhat |
āsīnaścāsane śuddhe prāṇānāyanya vāgyataḥ || 12 ||
[Analyze grammar]

hṛtpuḍarīkasaṃsthasya hareryat smaraṇaṃ punaḥ |
karoti mānasaṃ tatsyāt strānaṃ strāneṣu pūjitam || 13 ||
[Analyze grammar]

āpo hi ṣṭheti mantrāṇāmuccāraṇapurasmaram |
kuśagraiḥ śucibhistoyaiḥ prokṣaṇaṃ yadvidhīyate || 14 ||
[Analyze grammar]

tanmāntraṃ strānamityuktaṃ saptaitānyuditāni te |
kṛtvāpi vāruṇaṃ pūrvamitareṣāṃ vidhirmavet || 15 ||
[Analyze grammar]

tasmānyocyate strānaṃ vāruṇaṃ tacchṛṇu dvija |
nadīsarittaṭākādi gatvā dakṣiṇatīragaḥ || 16 ||
[Analyze grammar]

udakāñjalibhiḥ pūrvaṃ tīraṃ saṃśodhya tatra ca |
nidhāya tatra strānīyaṃ dhautaṃ vastrayugaṃ tataḥ || 17 ||
[Analyze grammar]

śucerdeśāt samānīya mṛttikāṃ vibhajed dvidhā |
kuryādekena bhāgena śarīrapariśodhanam || 18 ||
[Analyze grammar]

strānīyādibhiranyaiśca śiraḥprabhṛti śodhayet |
strātvācanya mṛdo bhāgaṃ sthāpitaṃ vinyaset tridhā || 19 ||
[Analyze grammar]

ekaṃ vāmakare kṛtvā ekaṃ digbandhamācaret |
bhāgenānyareṇaiva limpedgrātraṃ svakaṃ punaḥ || 20 ||
[Analyze grammar]

avaśiṣṭhena vai pīṭhaṃ tena tīrthasya kalpayet |
tatra gaṅgāṃ smaredgriṣṇorvāmapādābjaniḥsṛtām || 21 ||
[Analyze grammar]

ardhyādikaṃ nivedyātha samāhṛtya jalāñjalim |
trīn vārān sapta vā mantrānuccārya śirasi kṣipet || 22 ||
[Analyze grammar]

hṛdi nārāyaṇaṃ devaṃ dhtyātvā tatpādapahmayoḥ |
adho niveśya svaśiro yathāśakti japenmanum || 1़ || 23 ||
[Analyze grammar]

uttīrya paścādācamya śuddhavāseyugaṃ dadhat |
kṛtordhvapuṇḍrakaraṇo devarṣipitṛrūpiṇam || 24 ||
[Analyze grammar]

dhyāyeddevaṃ tarpayitvā svasūtrokttena vartmanā |
vidhāyāhnikaśeṣaṃ ca kṛtvopasthānakaṃ raveḥ || 25 ||
[Analyze grammar]

āgamya yāgasadanaṃ prakṣālya padayoryugam |
ā jānu hastugmaṃ ca prakṣālyā maṇibandhanāt || 26 ||
[Analyze grammar]

ācamya dvāramāśritya uṅganyāsapurassaram |
pāṇibhyāṃ tāḍanaṃ caiva kṛtvā dvārasya saṃmukham || 27 ||
[Analyze grammar]

vidhāya cāgriprākāraṃ tarjanyā cordhvasaṃsthayā |
kavāṭaṃ vāyumantreṇa samuddhāṭhyāntaraṃ vrajet || 28 ||
[Analyze grammar]

devavrataṃ sāma japan dakṣiṇāṅghripurassaram |
gandhādisaṃbhārayutaṃ japtvā varuṇamantrakam || 29 ||
[Analyze grammar]

dvāḥsthānāmarcanaṃ kṛtvā sarveṣāṃ maṇḍapaṃ vrajet |
sarvamaṅgalasaṃyuktaṃ ratnakuṭṭimisaṃyutam || 30 ||
[Analyze grammar]

sauvīratoṇaiścāpi dhvajaiśca samalaṃkṛtam |
maṇikiṅkiṇimālāḍhyaṃ maṇipīṭhavicivrakam || 31 ||
[Analyze grammar]

māṇikyamālikābhiśca lambamālāvirājitam |
evaṃ kartumaśaktaścet manasaivaṃ smaredbudhaḥ || 32 ||
[Analyze grammar]

gatvā ca devapurataḥ puṇḍarīkākṣavidyayā |
praṇanya daṇḍavad bhūmāvutthāya racitāñjaliḥ || 33 ||
[Analyze grammar]

āropya dīpanikaraṃ mālādyapi nirasya ca |
pātraprakṣālanaṃ kṛtvā nirgate paricārake || 34 ||
[Analyze grammar]

śuklāmbarayugaṃ bibhrat sarvālaṃkārabhūṣitaḥ |
stragbhirvilepanaiḥ śvetairalaṃkṛtaśarīkaḥ || 35 ||
[Analyze grammar]

ūrdhvapuṇḍrāṇi pinyasya dvādaśa śvetamṛtsrayā |
devasya dakṣiṇe pārśve vṛsyādāvāsane śubhe || 36 ||
[Analyze grammar]

ustramantreṇa saṃśuddhe svayamāsīta vāgyataḥ |
badhvā pahmāsanaṃ vātha svastikāsanameva vā || 47 ||
[Analyze grammar]

śaṅkhakāhalasaṃśriṃ tūryaghoṣaṃ pravartya ca |
tiraskariṇyā dvāraṃ ca nicchidramapidhāya ca || 38 ||
[Analyze grammar]

saṃkalpya vahniprākāraṃ tanmantreṇātmano bahiḥ |
cakramantreṇa cābdhya cakramudāṃ svarakṣaṇam || 39 ||
[Analyze grammar]

vidhāyetthaṃ tataḥ kuryāt prāṇāyāmatrayaṃ kramāt |
itthaṃ svarakṣaṇaṃ kṛtvā yogamudrāṃ vidhāya ca || 40 ||
[Analyze grammar]

nābhikande catuṣkoṇe maṇḍale vāyusaṃjñite |
tadbījaṃ manasā dhyātvā tatsamutthena vāyunā || 41 ||
[Analyze grammar]

dhūmravarṇena dehasathaṃ pāpmānamapi śoṣya ca |
hṛdabjāntastrikoṇasthaṃ vahnibījaṃ vicintya ca || 42 ||
[Analyze grammar]

raktavarṇaṃ tadutthāgrijvālābhiḥ kalmaṣaṃ dahet |
pītābhaṃ kaṇṭhadeśe ca māhendraṃ caturaśrakam || 43 ||
[Analyze grammar]

bījaṃ vidhāya jvalanamutthitaṃ vāyunā saha |
stambhayet kumabhakenaiva mūrdhri sphaṭikasaṃnibham || 44 ||
[Analyze grammar]

vartulaṃ maṇḍalaṃ dhyātvā vāruṇaṃ tasya madhyabhāk |
tadbījaniḥsṛtenaiva kṣālayedamṛtāmbhasā || 45 ||
[Analyze grammar]

ā pādādā ca mūrdhraśca śarīraṃ sarvatastataḥ |
bhūmiprabhṛtitattvānini sāvadhānena cetasā || 46 ||
[Analyze grammar]

saṃhārakramayogena kāraṇeṣūpasaṃharet |
ā pādādā ca jānvantaṃ pṛthivīsthānamucyate || 47 ||
[Analyze grammar]

tatrasthaṃ pañcaguṇitaṃ pītābhaṃ caturaśrakam |
ghrāṇopasthasanāyuktaṃ tanmātrālakṣyate tataḥ || 48 ||
[Analyze grammar]

gandhe saṃhṛtya paścāttamapsu caivopasaṃharet |
ā jānoḥpāyu paryantaṃvāyu sthānaṃ vidurbudhāḥ || 49 ||
[Analyze grammar]

tasmāccturguṇā āpaḥ śvetāścandrārdhasaṃsthitāḥ |
rasanāṃ pāyusaṃyuktāṃ gandhatanmātrayā saha || 50 ||
[Analyze grammar]

rase saṃhṛtya paścāt taṃ saṃharet tejasi dvija |
nābherhṛdayaparyantaṃ vahnisthānaṃ prakīrtyate || 51 ||
[Analyze grammar]

tatsaṃsthaṃ triguṇaṃ tryaśraṃ pāṭalaṃ vahnimujjavalam |
sarasaṃ ṭṛṣṭipādābhyāṃ rūpe saṃhṛtya tatpunaḥ || 52 ||
[Analyze grammar]

vāyau saṃhṛtya hṛdayādā bhrūmadhyaṃ marustthitiḥ |
tatsthaṃ vāyuṃ dhūmravarṇaṃ dviguṇaṃ rūpasaṃjñitam || 53 ||
[Analyze grammar]

saṃhṛtya tatasparśaguṇa khe caiva punarāharet |
ā bhrūmadhyācchiro'ntaṃ ca gaganasthānamucyate || 54 ||
[Analyze grammar]

tatthaṃ śabdaguṇaṃ nīlaṃ śrutivāksahitaṃ tataḥ |
saṃharet sparśasaṃsuktaṃ śabdatanmātramadhyataḥ || 55 ||
[Analyze grammar]

saṃhṛtya śabdatanmātraṃ khānte taccāpyahaṃkṛtau |
tāṃ buddhau prakṛtau tāṃ ca tāṃ jīve savāsanām || 56 ||
[Analyze grammar]

taṃ sūkṣmaṃ nābhicakrasthaṃ sūryapratimatejasam |
pahmasūtrāha yā nāṅyā sūkṣmayā ca suṣumrayā || 57 ||
[Analyze grammar]

vāyunā kumbhakenordhvaṃ śanairārohayettataḥ |
nirbhidya brahmaṇo randhraṃ dehādūrdhvaṃ vinirgatam || 58 ||
[Analyze grammar]

ravibimbaṃ praviśyordhvamutthitaṃ cāśarīriṇam |
paraṃ brahma praviṣṭaṃ taṃ jīvaṃ dhyātvā samāhitaḥ || 59 ||
[Analyze grammar]

vahnibījena pādāgrasaṃsthitenojjavalatviṣā |
yonijaṃ svaśarīraṃ tu dagdhaṃ sarvaṃ vicintya ca || 60 ||
[Analyze grammar]

dhyāyennivṛttigījaṃ khe candrakoṭisamaprabham |
tadutthe cāmṛtamaye jaladhau śvetapaṅkajam || 61 ||
[Analyze grammar]

dhyātvā tu jīvaṃ saṃbhūtaṃ parasmādbrahmaṇo mune |
jīvācca prakṛtiṃ tasyā buddhiṃ buddherahaṃkṛtim || 62 ||
[Analyze grammar]

tasmānma naḥ samutpannaṃ śabdatanmātramapyataḥ |
tasmājjātaṃ vākśrutibhyāṃ sahakāśaṃ vicinyet || 63 ||
[Analyze grammar]

śabdaikaguṇakākāśāt sparśatanmātramutthitam |
yuktaṃ śabdasparśarūpaiścakṣuḥpādasamanvritam || 64 ||
[Analyze grammar]

agreśca rasatanmātraṃ tasmādāpaścaturguṇāḥ |
sāyujihnāḥ saṃjātastābhyā vai gandhamātrakam || 65 ||
[Analyze grammar]

tasmācchabdasparśarūparasagandhuṇairyutam |
ghrāṇopasthayutāṃ bhūrmi samutpannāṃ vicintayet || 66 ||
[Analyze grammar]

itthaṃ śarīramāpādya pañcabhūtasamudabhavam |
pūrvoktāt paṅkajāt tasmādamṛtaughaiḥ samutthitaiḥ || 67 ||
[Analyze grammar]

snāpayitvā nijaṃ dehaṃ śuddhamaprākṛtaṃ svakam |
samārādhanayomyaṃ taddhareriti vicintya ca || 68 ||
[Analyze grammar]

saṃsmṛtyāṣṭākṣaraṃ mantraṃ dviṣaḍakharameva vā |
triṣu nyāseṣvekatamaṃ kṛtvāṅganyāsamādarāt || 69 ||
[Analyze grammar]

ṛṣyādipraṇavaṃ kṛtvā namaḥsvāhāntameva vā |
varṇātmānaṃ vāsudevaṃ gandhapuṣpādibhiḥ kramāt || 70 ||
[Analyze grammar]

arcayitvā tato devaṃ hṛdayāmbhojasaṃsthitam |
mānasairupacāreśca homāntairarcayet kramāt || 71 ||
[Analyze grammar]

tato vijñapya deveśaṃ bāhmayāgaṃ samācaret |
samārādhanavastūni kṣalanīṃ jalapūritām || 72 ||
[Analyze grammar]

dakṣiṇe sthāpayitvā tu vāme pārśve galantikām |
viṣṇugāyatriyārdhyādipātrāṇi kṣālayet suvīḥ || 73 ||
[Analyze grammar]

agre devasya sauvarṇaṃ sthāpayitvāsanaṃ tataḥ |
kṣālayitvā tadupari pādāni sthāpayet punaḥ || 74 ||
[Analyze grammar]

kramaśasteṣu pādeṣu pātrāṣyapi niveśayet |
agrikoṇe nyasedardhyapātraṃ dakṣiṇapaśrime || 75 ||
[Analyze grammar]

pādyapātraṃ ca vinyasya pātramācamanārthakam |
vinyasedvāyukoṇa tu strānīyaṃ śāṃkare punaḥ || 76 ||
[Analyze grammar]

prokṣaṇārdhyasya pātraṃ ca vinyaset sarvamadhyataḥ |
siddhārthamakṣataṃ caiva kuśāgraṃ tilameva ca || 77 ||
[Analyze grammar]

yavaṃ gandhaṃ phalaṃ puṣpamardhyamāṣṭāṅgamucyate |
dūrvā ca piṣṇupaṇīṃ ca śyāmākaṃ pahmameva ca || 78 ||
[Analyze grammar]

pādye dravyāṇi caitāni nikṣipya tadanantaram |
lavaṅga jātita koladravyāṇyācamanīyake || 79 ||
[Analyze grammar]

siddhārthakādi strānīye pūrvavat kalpayed budhaḥ |
pātrāṇyetāni sarvāṇi pūrayedgrālitodakaiḥ || 80 ||
[Analyze grammar]

haste vāmetare cakraṃ dvādaśāraṃ sasūryakam |
dhyātvā tadraśmipuñjena dahed dravyāṇi tāni ca || 81 ||
[Analyze grammar]

vāme haste site pahme candraṃ dhyātvā subhāsvaram |
tadutthairamṛtāmbhordhyātvā siktāni tāni ca || 82 ||
[Analyze grammar]

ubhayorhastayordhyātvā devaṃ nārāyaṇaṃ prabhum |
tābhyāṃ dravyāṇi pātreṣu spṛṣṭvā sarveṣvananyadhīḥ || 83 ||
[Analyze grammar]

ucacārya viṣṇugāyatrīmabhimantrya sakṛt sakṛt |
saṃpradarśya tato mudrāṃ saurabheyīṃ tadutthayā || 84 ||
[Analyze grammar]

dugdhasya dhārayā tāni pūritāni vicintya ca |
omardhyaṃ kalpayāmīti pātramardhyasya saṃspṛśet || 85 ||
[Analyze grammar]

evamanyānyapi spṛṣṭavā kalyayāmīti coccaret |
pātrāntareṇārdhyapātrāt kiṃciduddhṛtya vāri ca || 86 ||
[Analyze grammar]

niveśya vāmahaste ca mūlamantreṇa mantrayet |
saptakṛtvaḥ paṭhettena tadādāya jalaṃ punaḥ || 87 ||
[Analyze grammar]

kūrcena tāni dravyāṇi prokṣya cātmānamanvataḥ |
kalpayeddevadevasya yogapīṭhaṃ samāhitaḥ || 88 ||
[Analyze grammar]

ādhāraśaktiṃ prathamaṃ kālāgriṃ kūrmamanvataḥ |
anantamupariṣṭhācca sahastraphaṇasaṃyutam || 89 ||
[Analyze grammar]

tasyopari bhuvaṃ devīṃ caturaśrāṃ vicintya ca |
tasyopariṣṭāddharmādīn pādānaṣṭau prakalpayet || 90 ||
[Analyze grammar]

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ koṇadikṣu ca |
napūrvāścaturo'pyetān pūrvādyāsu kakupsu ca || 91 ||
[Analyze grammar]

sitāḥ pūrve ca catvāraḥ pāścātyā raktavarṇakāḥ |
puruṣākṛtayaḥ sarve siṃhavakatrāścaturbhujāḥ || 92 ||
[Analyze grammar]

dhyātavyāścarcanīyāśca caturthyantairnamo'nvitaiḥ |
nāmabhiḥ praṇavādyaiśca mantrāḥ kalpyā dvijottama || 93 ||
[Analyze grammar]

etāścatastraḥ pūrvādyāstāsu devacatuṣṭayam |
ahaṃkāratrayaṃ pāśā guṇāḥ sattvādayo guṇāḥ || 94 ||
[Analyze grammar]

jīvāmatmā pañcabhūtātmā tūlikā syāt tadūrdhvataḥ |
vidyādāstaraṇaṃ cāgrermaṇḍalaṃ somasūryaṇeḥ || 95 ||
[Analyze grammar]

maṇḍalāni kramād dhyeyā stadūrdhve dvādaśacchadam |
smerakesarasaṃpūrṇa madhye karṇikayā yutam || 96 ||
[Analyze grammar]

daladvādaśa vi jñeyāḥkramād dvādaśamūrtayaḥ |
mohinyādyāḥ pañcadaśa kesareṣu ca śaktayaḥ || 97 ||
[Analyze grammar]

karṇikāyāstu mūle syāt guṇyonitrayaṃ mune |
        guṇaśaktitrayaṃ madhye krameṇaivaṃ vicintayet || 98 ||
[Analyze grammar]

bhadrasanaṃ vidhāyaivaṃ tasmin devaṃ samarcayet |
pīṭhasya dakṣiṇe pārśve brahmaviṣṇuśivān yajet || 99 ||
[Analyze grammar]

gandhapuṣpādibhirbhogauriṣṭvā pārśve tathottare |
sanatkumārasanakasanandānarcayedapi || 100 ||
[Analyze grammar]

yajet paścimapārśve ca durgāvidhneśanāradān |
ātmano gurupaṅktiṃ ca pūjayitvā vidhānataḥ || 101 ||
[Analyze grammar]

kasmiṃścit kṣālite pātre pūrite cārdhyavāriṇā |
mūlamantreṇa hastābhyāṃ lalāṭe samamuddhṛte || 102 ||
[Analyze grammar]

āvāhma mūlabimbāttu dīpāddīpavadacyutam |
āgacchapadasāṃyuktaṃ catuṣkṛtvā samuccaret || 103 ||
[Analyze grammar]

mūlamantraṃ jalaṃ tacca karmārvāśirasi nyaset |
kūrcena tadgrataṃ devaṃ vicintaya praṇamet kṣitau || 104 ||
[Analyze grammar]

utthāya svāgataṃ brūyāt paścānmudrāṃ ca darśayet |
sannidhiṃ prārthayetatra yāvatpūjāvasānakam || 105 ||
[Analyze grammar]

ābhimukhyaṃ vighāyāsya puṇḍarīkākṣavidyayā |
āsanaṃ ca vidhāyāsya mūlamantreṇa mantravit || 106 ||
[Analyze grammar]

arcāyāṃdeha vinyāsaṃmantrasya vidadhīta ca |
vinaiva tu karanyāsaṃ śaṅmudrāṃ ca darśayet || 107 ||
[Analyze grammar]

suraiḥ siddhaiḥ sattvaniṣṭhairmunibhiścaiva kārite |
āvāhanaṃ na kurvīta sthāpite niścale harau || 108 ||
[Analyze grammar]

āvāhanaṃ bhavedasya saṃmukhīkaraṇaṃ dvija |
kuṇḍasthitaṃ havyavāhaṃ homakāle samāgate || 109 ||
[Analyze grammar]

utthāpayettathā devabhijyākāle prabodhayet |
yogapīṭhaprakalṛptaṃca mantranyāsaśca kāśyapa || 110 ||
[Analyze grammar]

ityākale vidhātavye sthirabimbe mahāmate |
dikṣura rdhyāmbarākalpuṣpagandhānulepane || 111 ||
[Analyze grammar]

sthitaṃ dhyāyet tathāsīnaṃ pādyācamanayoḥ punaḥ |
āsīnamabhiṣeke tu pahmāsananiveśitam || 112 ||
[Analyze grammar]

dhūpapradīpanaivedyeṣvasīnaṃ svastikāsane |
anyeṣvapyupacāreṣu tatkarmānuguṇaṃ sthitam || 113 ||
[Analyze grammar]

devamārādhako dhyāyan tattatkarma sācaret |
arcayāmīti sāmrādau vikiret puṣpasaṃpuṭam || 114 ||
[Analyze grammar]

vijñāpayejjagāthaṃkṛtvā ñjalipuṭaḥ sthitaḥ |
prabho sarvāmarādhīśa viṣṇo jiṣṇo śriyaḥ pate || 115 ||
[Analyze grammar]

yajāmyardhyādibhirbhogaistvāṃ juṣasva kṛpāṃ mayi |
iti vijñāpya śirasā praṇamyārdhyaṃ tu mūrdhani || 116 ||
[Analyze grammar]

dadyāt pādābjayoḥ dādyaṃ kṣipet pādyapratigrahe |
dhyāyedācamanasyātha dāne devaṃ jalaiīrim || 117 ||
[Analyze grammar]

ācāmantaṃ punastacca devadembhaḥparigrahe |
dhūpaṃ cāgarugandhāḍhyaṃ devadevasya darśayet || 118 ||
[Analyze grammar]

sakarpūradaśaṃ dīpaṃ devadevasya darśayet |
āvahanārdhyadhūpeṣu parivārasya bhojane || 119 ||
[Analyze grammar]

ghaṇṭāṃ saṃcālayeddīpadarśane naiva cālayet |
puṣpāñjaliṃ ca vikiret pratibhogaṃ padābjayoḥ || 120 ||
[Analyze grammar]

madhuparkaṃ darśayitvā hastābhyāṃ tatpadāmbuje |
gṛhītvā śirasā caiva praṇamedabhaktipūrvakam || 121 ||
[Analyze grammar]

praṇamya daṇḍavad bhūmau devaṃ vijñāpayettataḥ |
dāso'hamasmi te deva saputraḥ saparigrahaḥ || 122 ||
[Analyze grammar]

niyuṅkṣva māṃ yathākāmaṃ kartavyeṣu jagadgruro |
itthaṃ vijñāpya tadanu parivārān prakalpayet || 123 ||
[Analyze grammar]

daleṣvāsanapahmasya prācyādiṣu yajet kramāt |
śrīkatsaṃ vanamālāṃ ca yogamāyāṃ ca vaiṣṇavīm || 124 ||
[Analyze grammar]

vimalā sṛṣṭiśakyāhvā tathā cotkarṣiṇīti ca |
jñānaśaktiḥ satyaśaktirīśānyā hmanukampakā || 125 ||
[Analyze grammar]

pitāmahī krameṇaitāḥ smṛtā dvādaśa śaktayaḥ |
prathamāvaraṇe dikṣu prāgādiṣu yathākramam || 126 ||
[Analyze grammar]

vyāptiḥ kāntiśca tṛptiśca śraddhāvidye dayā kṣamā |
aṣṭaitāḥ śaktiparyantāḥ śakticāmaradhāriṇīḥ || 127 ||
[Analyze grammar]

iṣṭvā dvitīyāvaraṇe śaṅkhacakrādidhāriṇaḥ |
prācyādyasū caturdikṣu pūjayet puruṣānimān || 128 ||
[Analyze grammar]

śrīvārāhaṃ nārasiṃhaṃ śrīdharaṃ ca hayānanam |
āgreyādiṣu koṇeṣu rāmau bhārgavarāghavau || 129 ||
[Analyze grammar]

vāmanaṃ vāsudevaṃ ca kramādaṣṭāvime smṛtāḥ |
āvṛtau ca tṛtīyāyāṃ pūjayedāyudhāṣṭakam || 130 ||
[Analyze grammar]

pāñcajanyaṃ ca musalaṃ cakraṃ nandakameva ca |
gadāṃ śārṅgaṃ ca tahmaṃ ca vanamālāṃ kramādyajet || 131 ||
[Analyze grammar]

caturthyāmāvṛtau paścāt kumudādīn yajet kramāt |
pañcamāvaraṇe caiva dikpālānindrapūrvakān || 132 ||
[Analyze grammar]

evaṃ vidhāya garuḍaṃ devasyābhimukhaṃ sthitam |
kṛtāñjalikaradvandaṃ bhaugairardhyādibhiryajet || 133 ||
[Analyze grammar]

devasya dakṣiṇe pārśve śriyaṃ dervī samarcayet |
vāme bhūbhiṃ yathādevamiha cārdhyādibhiryajet || 134 ||
[Analyze grammar]

bahirdvitīyāvaraṇāt someśānadigantare |
viṣyaksenaṃ caturbāhuṃ śaṅkhacakradharaṃ yajet || 135 ||
[Analyze grammar]

paścādijñapayed devaṃ gantuṃ snānāsanaṃ prati |
utthitasya prabhoḥ paścāt pāduke praṇidhāpayet || 136 ||
[Analyze grammar]

idaṃ viṣṇuriti dvābhyāmṛgbhayāmāropayettayoḥ |
uttiṣṭha brahmaṇa iti prāpayet strānavedikām || 137 ||
[Analyze grammar]

bhadraṃ karṇebhiriti ca vedikāyāṃ niveśayet |
viṣṇugāyatriyārdhyaṃ syāt pādyaṃ viṣṇu padeti ca || 138 ||
[Analyze grammar]

ācāmayejjagannāthaṃ paścādāpaḥ punantviti |
śālimātraḥ pradarśyātha viṣṇugāyatriyā punaḥ || 139 ||
[Analyze grammar]

madhuparkaṃ ca dātavyaṃ jitaṃ ta iti mantrataḥ |
nivedayecca tāmbūlaṃ mukhavāsaṃ ca dāpayet || 140 ||
[Analyze grammar]

dantadhāvanakaṃ dadyāt tadviṣṇoriti viṣṇve |
jihvānirlehanaṃ dadyāt tadviprāsa iti prabhoḥ || 141 ||
[Analyze grammar]

mukhaprakṣālanaṃ dadyād viṣṇugāyatriyā punaḥ |
nivedayitvā tāmbūlaṃ jitaṃ ta iti mantrataḥ || 142 ||
[Analyze grammar]

vikiret pādapuṣpāṇi paścādabhyañjayedvibhum |
vāmadevyena mantreṇa strajaṃ tenaiva dāpayet || 143 ||
[Analyze grammar]

ādarśanaṃ darśāyitvā kuryādudvartanaṃ tataḥ |
māṣacūrṇena ca tato viṣṇornukamiti prabhoḥ || 144 ||
[Analyze grammar]

na te viṣṇo iti dadet śuddhāmalakavāri ca |
saṃkṣālanaṃ gandhatoyairāpo hi ṣṭhādimuccaret || 145 ||
[Analyze grammar]

dhānyarāśisthitaiḥ saptadaśakumbhaiśca secayet |
hiraṇyavarṇāṃ hariṇīmityālepo haridrayā || 146 ||
[Analyze grammar]

vilipya kuṅkumenaiva puṣpastragbhirvibhūṣya ca |
nīrāpya kalaśāmbhobhiḥ kṣālayet pāvamānibhiḥ || 147 ||
[Analyze grammar]

paridhāpyāmbarayugaṃ candanena vilapya ca |
brahma jajñānamiti ca kayā naśritra ābhuvat || 148 ||
[Analyze grammar]

stragbhirvibhūṣya cārdhyādyairyajeta parameśvaram |
sahastradhārayā snānaṃ puṃsūktena vidhāya ca || 149 ||
[Analyze grammar]

agrirmūrdheti mantneṇa plotenāṅgāniarha yet |
vidhaya dhaute dve vastre nirmale paridhāpya ca || 150 ||
[Analyze grammar]

praṇavena brahmasūtramuttarīyaṃ prakalpya ca |
datvā cācamanaṃ tasmādgramanaṃ prārthayedanu || 151 ||
[Analyze grammar]

pradāya pāduke devamalaṃkārāsanaṃ nayet |
tasmin deve sukhāsīne yajedardhyādinā punaḥ || 152 ||
[Analyze grammar]

keśānagarujairdhūpairdhānaṃ diva ityṛcā |
śoṣayitvātha śucinā candanena sugandhinā || 153 ||
[Analyze grammar]

sakarpūreṇa tuhinajalasaṃdrāvitena ca |
idaṃ viṣṇu paṭhan mantraṃ vili viralaṃ tanau || 154 ||
[Analyze grammar]

irāvatītimantreṇa pādayorakṣataṃ kṣipet |
jitaṃ ta iti mantreṇa makuṭādivibhūṣaṇeḥ || 155 ||
[Analyze grammar]

vibhūṣya dhārayitvā ca vicitrāḥ sumanastrajaḥ |
tadviṣṇoriti mantreṇa viṣṇugāyatriyāñjanam || 156 ||
[Analyze grammar]

nidhāya cakṣuṣoḥ paścādarśamapi darśayet |
vyāhṛtībhirjitaṃ tena dhūpayedagarūtthitaiḥ || 157 ||
[Analyze grammar]

dhūpaiḥ surabhigandhaiśca dīpān saṃdarśaye punaḥ |
uddīpyasveti matreṇa tilān vai taṇḍulānapi || 158 ||
[Analyze grammar]

vastraṃ svarṇaṃ ca tāmbūlaṃ ratnāni vividhāni ca |
palāni gāśca dhānyāni saghṛtāni yathāvasu || 159 ||
[Analyze grammar]

gomrāsaṃ caiva purato devadevasya deśikaḥ |
vaiṣṇavebhyaḥ kṛte tvasmin dāne rāṣṭrasya bhūpateḥ || 160 ||
[Analyze grammar]

sukhaheturbhaveccaiva prāṇināṃ rāṣṭravartinām |
tiraskariṣyapanayaṃ kṛtvā bhaktānukampayā || 161 ||
[Analyze grammar]

vādayet sarvavādyāni śaṅkhakāhalaniḥsvanaiḥ |
śṛṅgairapi ca sauvarṇaiḥ śravaṇānāṃ sukhavāhaiḥ || 162 ||
[Analyze grammar]

gāpayedgrāyakaiścaiva nartakībhiśca nartanam |
kārayedrathamātaṅgaturaṅgaśibikādikān || 163 ||
[Analyze grammar]

darśayedvāhanavarān garuḍaṃ ca dhvajopari |
niveśya darśayitvā tu chatraṃ muktāmayaṃ tataḥ || 164 ||
[Analyze grammar]

śvete ca vālavyajane māyuravyajane tathā |
tālavṛntairapi kṣomairvījayedabhito vibhum || 165 ||
[Analyze grammar]

brāhmaṇaiścaturo vedān śrāvayet saṣaṅgakān |
kārayet stotrapaṭhanaṃ brāhmaṇairvedavittamaiḥ || 166 ||
[Analyze grammar]

sauvarṇapātranikṣiptairgavyājparidīpitaiḥ |
āhṛtairdvijavaryaiśca devaṃ nīrājayedapi || 167 ||
[Analyze grammar]

bhojanāsanayānāya devaṃ vijñāpayet tataḥ |
pradāya pāduke paścāt bhojanāsanamānayet || 168 ||
[Analyze grammar]

tatrāsīnāya devāya dadyārdhyaṃ sapādyakam |
paścādācamanīyaṃ ca madhuparkaṃ nivedayet || 169 ||
[Analyze grammar]

praṇavena tato dadyāt tāmbūlīvīṭikāṃ tataḥ |
dhenuṃ savatsāṃ sauvarṇakhuraśṛṅgavibhūṣitām || 170 ||
[Analyze grammar]

pātrasthairaṣṭabhirdhānyaiḥ saha mātrāṃ pradarśayet |
ārcāya ca tāṃ dadyāt pūjāsaṃpūrāṇāya ca || 171 ||
[Analyze grammar]

annaṃ nivedayet siddhaṃ pāyasadyaṃ catuṣṭhayam |
apakvairatipakvaiśca yathāyogaṃ prakalpitaiḥ || 172 ||
[Analyze grammar]

phalaiḥ sarvartusaṃbhūtairmadhurādisamanvitaiḥ |
saṃprokṣya cāstramantreṇa parivicya ca varmaṇā || 173 ||
[Analyze grammar]

praṇavenārhaṇaṃ datvā dahanāpyanādikam |
iviṣo doṣāśāntyarthaṃ kārayitvā pradakṣiṇam || 174 ||
[Analyze grammar]

mudrāṃ ca saurabhīṃ kṛtvā darśayitvā ca bhaktitaḥ |
ardhyapātrasthitaṃ puṣpaṃ vinyasya ca yathākramam || 175 ||
[Analyze grammar]

viṣṇuhastamākhyaṃ ca kṛtvā vāmakareṇa ca |
anvārabdhaṃ dakṣiṇena grāsamudrāyutena ca || 176 ||
[Analyze grammar]

devasya tvetimantreṇa kare devasya dakṣiṇe |
nirvapet sāvadhānena bhaktiyuktena cetasā || 177 ||
[Analyze grammar]

ardhye dhūpe ca naivedye triṣu ghaṇṭāṃ ninādayet |
datvā ca pāvanaṃ bhaktaṃ pānīyaṃ ca susaṃskṛtam || 178 ||
[Analyze grammar]

dadyādacamanīyaṃ ca mṛjet pāṇyośca candanam |
nivedayecca tatāmbūlaṃ karpūreṇa samanvitam || 179 ||
[Analyze grammar]

saratnatilamātraṃ ca hmācaryāya pradāpayet |
karmārcāyāṃ duditaṃ kriyājātaṃ dvijottama || 180 ||
[Analyze grammar]

tatsarvaṃ dhruvaberādau vidadhīta vicakṣaṇaḥ |
kṣamāpayitvā deveśaṃ bhaktinamreṇa cetasā || 181 ||
[Analyze grammar]

parivārāṃśca gandhādyaiścaturbhiḥ pūjayed dvija |
stotrāṇi vijñāpya punarmūlamantraṃ japed budhaḥ || 182 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi tadardhaṃ vā tadardhakam |
ardhyapātrakaraḥ paścāt vinirgatyāgrimaṇḍapam || 183 ||
[Analyze grammar]

tathā homaṃ vidhāyātha gatvā devasya saṃnidhau |
nivedyatatkarmana devāpāmbujadvaye || 184 ||
[Analyze grammar]

mahotsavavidhānena parivārabaliṃ caret |
devabhuktojjñitairbhogairviṣvaksenaṃ ca pūjayet || 185 ||
[Analyze grammar]

vijñapya devadevāya praṇameddaṇḍavat kṣitau |
ādāya cāvaśiṣṭāni pūjāvastūni kṛtsnaśaḥ || 186 ||
[Analyze grammar]

gṛhaṃ gatvā ca tairdravyairhṛdayāmbujasaṃsthitam |
arcayitvā jagannāthaṃ kṛtakṛtyaḥ sadā bhavet || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 10

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: