Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

aṣṭamo'dhyāyaḥ |
kāśyapaḥ |
bhagavan sarvamantrāṇāmuddhārastu svayeritaḥ |
varṇānāṃ nāmabhedā ye tvayoktā munipuṃgava || 1 ||
[Analyze grammar]

na vehmi tānahaṃ sarvānupadeṣṭuṃ tvamarhasi |
mayi prasādapravaṇaṃ mānasaṃ vidadhāsi cet || 2 ||
[Analyze grammar]

viśvāmitraḥ |
vakṣyāmi varṇanāni kramaśo munisattama |
yeṣu jñāteṣu mantrāṇāmuddhāraḥ sukaro mavet || 3 ||
[Analyze grammar]

susame bhūmibhāge tu śuddhe virahite janaiḥ |
praśaste vātarahite prokṣite pañcagavyakaiḥ || 4 ||
[Analyze grammar]

darpaṇodarasaṃkāśaṃ catuṅgulamucchritam |
hastadvayapramāṇaṃ caturaśraṃ vidhāya ca || 5 ||
[Analyze grammar]

sthaṇḍilaṃ śuddhadeśotthamṛdibhargomayavāriṇā |
upaṇḍilaṃ ca saṃprokṣya praṇavena vilipya ca || 6 ||
[Analyze grammar]

dvādaśākṣaramantreṇa daśakṛtvo'bhijapya ca |
tanmadhye mātṛkācakramaraiḥ ṣoḍaśabhiryutam || 7 ||
[Analyze grammar]

saṃyuktaṃ nābhinemibhyāṃ kṛtvā candanavāriṇā |
śubhanakṣatrayoge tu sumuhūrte dvijottama || 8 ||
[Analyze grammar]

strataḥ śuklāmbarayugaṃ paridhāya subhūṣitaḥ |
śubhacandanaliptāṅga śuklamālyavibhūṣitaḥ || 9 ||
[Analyze grammar]

svadehe mātṛkāṃ devīṃ vinyasya gurucoditaḥ |
bahavo maṇayaḥ sūtre yathā syurdvijasattama || 10 ||
[Analyze grammar]

tathaiva tasminnākāre kartate varṇamālikā |
sūteti kṛtvā manasi varṇacakraṃ samālikhet || 11 ||
[Analyze grammar]

madhye praṇavamālikhya svarāpyarabhūmiṣu |
nābhimadhye tathā sparśānādinemau samālikhet || 12 ||
[Analyze grammar]

āvirṇapraklṛptāṅgāṃ varṇābharaṇabhūṣitām |
svaraklṛptamukhāmbhojāṃ kavargakakaradvayām || 13 ||
[Analyze grammar]

ṭavargapādayugalāṃ pavargavihitodarām |
yādivarṇamayī devīṃ valakṣahṛdayaprabhām || 14 ||
[Analyze grammar]

pāśaṅkuśadharāṃ devīṃ śuklavarṇavibhūṣitām |
dhyātvaivaṃ mātṛkāṃ devīmarcayedardhyapūrvakaiḥ || 15 ||
[Analyze grammar]

upacāraiḥṣoḍaśabhistathā vai mūlavidyayā |
varṇātmānaṃ ca puruṣaṃ pūjayeccakramadhyame || 16 ||
[Analyze grammar]

mantrān samuddharet paścād yatheṣṭaṃ bhaktiyūrvakam |
varṇānāṃ nāmadheyāni śṛṇuṣvāvahito dvija || 17 ||
[Analyze grammar]

praṇavo brahmakośaśca brahma codgrītha ityapi |
tārakaśchandasāmādiśoṃkāsyābhidhā imāḥ || 18 ||
[Analyze grammar]

akāraścāprameyaśca prathamo viṣṇurucyate |
ākāraścādidevaśca gopano madhusūdanaḥ || 19 ||
[Analyze grammar]

ikāra iṣṭaindha rāmobandha śca kalpyate |
īkāraḥ pañcabinduśca mahāmāyā ca vāmanaḥ || 20 ||
[Analyze grammar]

ukārādayava śrīdharo bhuvanāhvayaḥ |
ukāraścordhvalokeśo hṛṣīkeśo guhālayaḥ || 21 ||
[Analyze grammar]

ṛkāra ṛtayā māyā satyaścaiva tathāṅkuśaḥ |
ṝkāro viṣṭaro jvālā yodāmodaro'pi ca || 22 ||
[Analyze grammar]

la़ृkāro goptṛnāmā syāt keśavaśca maheśvaraḥ |
lṝkāro dīrdhaghoṇastu nārāyaṇasamāhvayaḥ || 23 ||
[Analyze grammar]

ekāro mādhavastrīsaṃprasāraṇanāmakaḥ |
aikāro godhano vīraseno govinda || 24 ||
[Analyze grammar]

okāra otadehaśca vāsudevastathaudanaḥ |
aukāra auṣadhaścaurvaḥ saṃkarṣaṇasamāhṛyaḥ || 25 ||
[Analyze grammar]

aṃkāro'nuraścaiva pradyumraḥ kapilākṣakaḥ |
aḥkāraśca kalāntopasargaścaivāniruddhakaḥ || 26 ||
[Analyze grammar]

kakāraśca karālaśca kamalo brahmasejñakaḥ |
khakāraścakrināmā ca kharvo garuḍavāhanaḥ || 27 ||
[Analyze grammar]

gakāraśca gadadhvaṃsī gadī pañcāntakaḥ smṛtaḥ |
ghakāro gajavāhaśca pañcātmā pañcaṇikaḥ || 28 ||
[Analyze grammar]

ṅakāra ekadaṃṣṭraśca śārṅgrapāṇiḥ kapidhvajaḥ |
cakāro vakratuṇḍaśca khaṅgadhṛk pretanāyakaḥ || 29 ||
[Analyze grammar]

chakāraśchalavidhvaṃsī svacchandaḥ kuṇḍalī tathā |
jakāro janmahantā ca musalīṣi ca || 30 ||
[Analyze grammar]

hmakāraśca hmaṣāśī ca sāmavedaḥ suvarṇakaḥ |
ñakāraḥ pāśapāṇiśca bhṛguścandrasitaḥ smṛtaḥ || 31 ||
[Analyze grammar]

ṭakāro hṛdayāhlādī parvataḥ kheṭakī tathā |
ṭhakārastomaro meghī kaustubho duṣprabhaḥ smṛtaḥ || 32 ||
[Analyze grammar]

ḍakāraḥ puṇḍarīkākṣaḥ bhūmirvahi niketanaḥ |
ḍhakāraḥ ṭṛḍhakarmā ca puṣpabhadraḥ prardanaḥ || 33 ||
[Analyze grammar]

ṇakāraḥ sumukhaścaiva vanamālī pracaṇḍakaḥ |
takāra ekanetraśca vairājo vijayastathā || 34 ||
[Analyze grammar]

thakāraḥ supratiṣṭhaśca rasātmā sarvaśedhakaḥ |
dakāro vaidharo ṭṛṣṭiratriḥ sarvapurāntakaḥ || 35 ||
[Analyze grammar]

dhakāraḥ subhagaḥ puṇyo dhanado mohana |
nakāro māśa śca vighreśo bhadrapāṇikaḥ || 36 ||
[Analyze grammar]

pakāro pāpahananaḥ pavitraḥ paścimānanaḥ |
phakāraḥ phalgu nayanaḥ śikhaṇḍī ca vikarmaṇaḥ || 37 ||
[Analyze grammar]

bakāro matimān hasvovanemi |
bhabhakāraśca subhadraḥ sūkṣmalocanaḥ || 38 ||
[Analyze grammar]

makāro māghavī dakṣo mandaraḥ pāṭalapriyaḥ |
yakāraḥ puruṣātmā ca śaṅkho vāyuścaturgatiḥ || 39 ||
[Analyze grammar]

repho'nalo mahājvālo viśvātmā sarvadāhakaḥ |
lakāraḥ pulahaścaiva māhendraḥ pītavarṇakaḥ || 40 ||
[Analyze grammar]

vakāro varuṇaḥ kumbhaḥ pīyūṣātmā sudhārasaḥ |
śakāraḥ śubhado lakṣmīḥ śrīvatso vittavardhanaḥ || 41 ||
[Analyze grammar]

ṣakāraḥ krodharūpī syādugrātmā śatrudāhakaḥ |
sakāraḥ pūrṇacandraśca kālātmā śullanāmakaḥ || 42 ||
[Analyze grammar]

ikāro dvādaśātmā syād bhāskaro dīptisaṃskṛtaḥ |
ḷakāro ḍuṇḍubho garbho viṣkambho viṣasaṃjñakaḥ || 43 ||
[Analyze grammar]

kṣakāro nṛhariḥ kṛṭa ananto garuḍātmavān |
anusvāro dhruvo binduścandrārdho yaṣṭisaṃjñakaḥ || 44 ||
[Analyze grammar]

svākāro hutāntaśca ṭhaṭheti parikīrtitaḥ |
       namaskāro natiḥ prokto varṇasaṃjñā iti smṛtāḥ || 45 ||
[Analyze grammar]

cakramadhyasthavarṇānāṃ devatāḥ kramaśaḥ śṛṇu |
praṇavasya parabrahmā devateti nirūpitaḥ || 46 ||
[Analyze grammar]

sarvakāraṇarūpatvāt viṣṇustasyādhidavatam |
dvayārṇādyā madhudvepyādevatāḥ parikīrtitāḥ || 47 ||
[Analyze grammar]

navarṇādyāḥ keśavādyāḥ catvāro devatāḥ smṛtā |
trayodaśāntā varṇādyā devatāḥ pravadāmi te || 48 ||
[Analyze grammar]

catvāro vāsudevādyāḥ ṣoḍaśaite prakīrtitāḥ |
sparśanāṃ śṛṇu devāḥ syuḥ krameṇa munipuṃgava || 49 ||
[Analyze grammar]

vidhiḥ sudarśano vāṇī śārṅgo nandaka iṣyate |
gadāyamau ca musalī tathā caivāṅkuśo bhṛṇuḥ || 50 ||
[Analyze grammar]

mumeruḥ kaustubho bhūmirvāmano vanamālikā |
daṃṣṭrī raso'trirdhanado vighrarājaḥ pavitrakaḥ || 51 ||
[Analyze grammar]

śikhaṇḍavān jṛmbhalaśca subhadro dakṣadevatāḥ |
yakārāntasthavāyvagridevendravaruṇāḥ smṛtāḥ || 52 ||
[Analyze grammar]

uṣmaṇāṃ śrīḥ krodharūpaścandraḥ sūryaśca devatāḥ |
bhadro nṛsiṃha ityete kathitā devatāḥ kramāt || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: